________________
(१४५१)
अभिधानराजेन्द्रः। तिते सटे किं कर्तव्यमिति चिन्तयन्तीति , अथ प्रस्तू- अणोवमाणं तं च पुणो वंसरुक्खसिंगदिदंतकालायसवि. यमानं भरतस्य चरितमाह- तए ' इत्यादि, तत- पुललोहदंडकवरवइरभेदकं० जाव सव्वत्थ अप्पडिहयं किं स्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररत्ना
पुण देहेसु जंगमाणं-"पएणासंगुलदीहो, सोलस से अं. देशितमागों यावत् समुद्ररवभूतामिव गुहां कुर्वन् २ तमि.
गुलाई विस्थियो । अद्धंगुलसोणीको, जेट्टपमाणो असी सागुहातः औत्तराहेण द्वारेण निरेति-निर्याति शशीव मेघान्धकारनिषहात् ।' तए णं ' इत्यादि, ततो गुहातो
भणिो ॥१॥" असिरयणं परवइस्स हत्थानो तं निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीकं सै. गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ, उवाम्याग्रभागम्-'एज्जमाणं ति' इयत् प्रागच्छत् पश्यन्ति,दृष्टा च 'गच्छित्ता आवाचिलाएहिं सद्धिं संपलग्गे श्रावि होत्था । 'मासुरुत्ता' इत्यादि पदपञ्चकं प्राग्बत् अन्योऽन्य शब्दयन्ति,
तए णं से सुसेणे सेणावई ते आवाडचिलाए हयमहिपशब्दयित्वा चैवमवादिषुरिति। किमवादिषुरित्याह-'तए णं' इत्यादि, एष देवानुप्रियाः ! कश्चिदशातनामकोऽप्रार्थितप्रा
वरवीरघाइअ० जाय दिसो दिसि पढिसेहेह । (सूत्र-५७) र्थकादिविशेषणविशिष्टो वर्तते योऽस्माकं विषयस्य- 'तए णं' इत्यादि, ततः-स्वसन्यप्रतिषेधनादनन्तरं सेनाबल. देशस्योपरि वीर्येणाऽऽत्मशक्त्या 'हव्वं ति'शीघ्रमागच्छति, स्य-सेनारूपस्य बलस्थ नेता-स्वामी वेष्टका-वस्तुविषयवर्णतत्तस्मात्तथा 'पमिति'-इमं भरतराजानमित्यर्थः 'घत्तामो
कोऽत्र सेनानीसत्कः संपूर्णः पूर्वोक्लो ग्राश्वः याव भरतत्ति' क्षिपामो दिशो दिशि विकीर्ण सैन्यं कुर्म इत्यर्थः, यथा
स्य राक्षोऽग्रानीकम् आपातकिरातर्यावत्प्रतिषेधितं पश्यति, एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत्, सूत्रे |
रहा च पाशुरुप्ताऽदिविशेषणविशिष्टः कमलाऽऽपीडं कमला सप्तम्यर्थे वर्तमानानिर्देशः प्राकृतत्वात् , एतस्मिन् समये
मेलं वा नामाश्वरत्नमारोहति । अथ प्रस्तावाऽऽगतं तङ्ककि जातमित्याह-'इति कटु' इत्यादि, इति-अनन्तरो
र्णनं (जं. ) द्वितीयभागे ४७३ पृष्ठे गतम् ।) दितं कृत्वा-विचिस्यान्योऽन्यस्यान्ति के पतमर्थ प्रतिशृ. एचन्ति-श्रोमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सनद्धबद्धेत्या
कमलामेलं णामेणं ' इत्यादि प्राग्वद् व्याख्येदिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽग्रामीकं तत्रैवोपा
यमिति " । ततः स किं कृतवानित्याह- कुवगच्छन्ति, उपागत्य च भरतस्य रामोऽग्रानीकेन सार्ध लय ' इत्यादि, तदसिरत्नं नरपतेईस्ता गृहीस्वा स संप्रलमाश्चाप्यभूवन् । योधुमिति शेषः, युद्धाय प्रवृत्ता
सेनानीर्यत्रैवाऽऽपातकिरातास्तत्रैवोपागच्छति , उपागत्य इत्यर्थः, मथ ते किं कुर्वन्तीस्याह-' तए णं ते आवाड.
चाऽऽपातकिरातः सार्श्व सम्प्रलग्नश्चाप्यभूयोबुमिति चिलाया 'इत्यादि, ततो युद्धपवृष्यनन्तरं ते आपातकि
शेषः, तच्छब्दवाक्यं यच्छन्दवाक्यमपेक्षत इत्याहियते य. राता भरतस्य राशोऽग्रानीकं हताः केचन प्राणत्या जनेन
दिति, यत् किविशिष्टमित्याह-कुवलयदलश्यामलं नीलोमथिताः केचन मानमथनेन घातिताश्च केचन प्रहारदानेन |
त्पल दलसमित्यर्थः, चः समुच्चये, रजनिकरमण्डलं चप्रवरवीराः-प्रधानयोधा यत्र तत्तथा, पदव्यत्ययः प्राकृत
न्द्रविम्यं तस्य निभ-सदृशं परिभ्राम्यमाणं यद लिततेस्वात्, विपतिताः-स्वस्थानतो भ्रष्टाश्चितप्रधाना ध्वजा ग
जस्कत्वेन चन्द्रमण्डलाकारं दृश्यते इत्यर्थः,अथवा-रजरुडध्वजाऽऽदयः पताकाच-तदितरध्वजा यत्र तत्तथा, ततः | निकरमण्डलनिभं मुखे इति शेषः, शत्रुजनविनाशनं , कनपदयस्य कर्मधारयः, कृच्छण-महता कोन प्राणान् उप. करत्नमयो दण्डो-हस्तग्रहणयोग्यो मुर्यिस्य तत्तथा, नव. गतं-प्राप्तं कथमपि धृतप्राणमिति यावत्. दिशः सकाशा. मालिकानामकं यत्पुरुषं तद्वत् सुरभिगन्धो यस्य तत्तथा, दपरदिशि-स्वाभिमतदिक्त्याजनेनापरस्यां दिशि प्रक्षिप्य नानामणिमय्यो लता बल्ल्याकारचित्राणि तासां भक्कयोइति शेषः, प्रतिषेधयन्ति-युद्धान्निवर्तयन्तीत्यर्थः।
विविधरचनास्ताभिश्चित्रम्-आश्चर्यकृत् च. विशेषणसमु. इतो भरतसैन्ये किं जातमित्याह
उचये , प्रधौता शाणोत्तारेण निधिकट्टीकृता अत एव-'मि. तए णं से सेणाबलस्स णेा वेढो जाव भरहस्स रखो सिमिसेति ति' दीप्यमाना तीक्ष्णा धारा यस्य तत्तथा, अग्गाणीअं आवाडचिलाएहिं हयपहियपवरवीर जाव
दिव्यं खद्गरत्नं-खद्गजातिप्रधानं लोकेऽनुपमानम् अन.
न्यसहशत्वात् , तश्च पुनर्बहुगुण मस्तीति शेषः, कीरशं?. दिसो दिसं पडिसेहि पासइ, पासित्ता आसुरुत्ते रुटे चं
बंशा बेणवः सताः-वृक्षाः शृङ्गाणि महिषाऽश्रीनाम् अस्थी. डिकिए कुविए मिसिमिसेमाणे कमलामेलं पासरयणं नि प्रतीतानि दन्ता हस्त्यादीनां कालायसं लोहं विपुल. दुरूहर, दुरूहित्ता (जं.) (अश्वरन वक्तव्यता 'आसरयण' लोहदण्डकश्च-वरवलं हीरकजातीयं तेषां भेदकम् , अत्र व.
जकथनेन दुर्भेयानामपि भेदकत्वं कथितं, किंबहुना ?शब्दे द्वितीयभागे ४७३ पृष्ठे गता ) सुगपत्तसुवाम.
यावत्सर्वत्राप्रतिहतं. दुर्भदेऽपि वस्तुनि अमोघशक्तिकमित्य. कोमलं मणाभिरामं कमलामेलं णामेणं आस- र्थः, किं पुनर्जलमानां-चराणां पशुमनुष्याऽऽदीनां देखेषु, पत्र रयणं सेणावई कमेण समभिरूढे कुवलयदलसामलं
यावच्छब्दो न संग्राहकः किन्तु भेदकशक्तिप्रकर्षालयेऽय. च रयणिकरमंडलनिमं सत्तुजणविणासणं कणगरयण
धिवचनः अथ तस्य मानमाह-पश्चाशदलानि दी? यः
षोडशालानि विस्तीर्णः अर्द्धकुलप्रमाणा श्रोणि:-बाहल्यं दंडं खबमालिमपुफ्फसुरहिगंधि णाणामणि लयभत्तिचित्तं
पिण्डो यस्य स तथा, ज्येष्ठम्-उत्कृष्ट प्रमाणं यस्य स तथा, च पहोतमिसिमिसिततिक्खधारं दिवं खगरयणं लोके एवंविधः सोऽसिर्भणितः, यदन्यत्रासेर्वात्रिंशदगुलप्रमाणस्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org