________________
( १३८२) अभिधानराजेन्द्रः ।
जय
वेन व्याप्तं जातं, तस्य पूर्वोरुपस्थाख एडज्ञानराज्यस्य-न चिपस 135 वाऽऽदिमि राज्याबनदेव राम्रो भाषा कर्म वा राज्यं ते जो ज्ञानप्रकाशो यस्येति यावत् तस्य । सा
जयग
"
प्रकृतिः। श्रातु० । भयं मोहनीय कर्मभेद इति । आव ०५ प्र० । भयकारण भपकारण न भवती भयकारणं तु तिविद्धं । " त्रिविधे बाह्य भयकारणे दिव्यमनुष्य तिर्य्यग्भेदभिन्नं इति । श्रव० ५ श्र० । भीमभय-भूतभू-स्पर्धेपो
यदुक्तं प्रशमरतौ" आवाराध्ययनोक्लार्थ -२ -भावनाचरणगुप्त - हृदयस्य । न तदस्ति कालविवरं यत्र क्वचनाभिभवनं स्यात् ॥ १ ॥ " इति ॥ ८ ॥ श्र० १७ श्र० । भयंकर - भयङ्कर त्रि । भयं करोति कृ अच्-मुम् च । भ यजनके, "भयंकरा येह परत्र नैव च । 39 वाच० । सूत्र० २ ० ७ ० । प्रश्न । रसभेदे, डुण्डुलविहगे च । पुं० । वाचo | प्रशस्त मनोविनयभेदे, ग० १ अधि । गौवना ना प्राणबधे च प्रश्न० ९ श्राश्र० द्वार | मयंका गु-भयध्यान- न० । भयं मोद्दान्तर्गता नोकषायरूपा प्रकृतिस्तस्य ध्यानं भयध्यानम् । ध्यानभेदे, कृतगजसुकुमारोपसर्गस्य सोमिलस्येव । श्रातु० ।
भयंत- भजमान त्रि० ० भज- शानच् । न्यायागतद्रव्यादौ विभाजके सेवके च । वाच० । सेवां कुर्वति च । वृ० ३ उ० । अ०चू" । प्राय० ।
भदंत - पुं० । भट्टारके, उपा० २ श्र० । परमकल्याण योगिनि "उभियंतेहि । " ०० १३० । भवान्त पुं० [अवस्य मीते रहे तुम्बात् भयान्तः भवान्त हेती, जं० १ बक्ष० । भयंतमत भजमानमित्र पुं० [जगदेव स्याssवार्य्यस्य शिष्ये स्वनामख्याने साधी, श्र० ४ ० । तदव भजमानचन्दनक न० भजमानं मां भजते सेवायां पतितः, श्रग्रे वा मम भजनं करिष्यति श्रतोऽह मपि वन्दनसत्कं निशेरकं निवेशयामीति युद्धया वन्दनं मजमानचन्दनकन्। द्वादशे यन्दनको ०२ अधि आ००।
Jain Education International
चन्दकमपि द्वारा दोषमाद
भवति भवति प म वंदति एटोरगं ति एमेव य मेची, गारवसिक्ख विणीतोऽयं ॥ स्मर्तव्यम् आचार्य भन्दा निष्ठाम निहोरकं निवेशयन् बन्दते । किमित्याह - एष तावद् जने अनुवर्त्तयति मां सेवायां पतितो मे वर्त्तत इत्यर्थः । अत्रे वा मम भजनं करिष्यत्यसैौ ततश्चाहमपि वन्दनकसत्कं निहोरकं निवेशयामीत्यादान यजमान वन्दनकम् | बृ० ३ उ० । श्राव । प्र० । ( उत्तरार्द्धव्याख्या तु' बंदणगदोस' शब्दे )
भयंता - भक्तृ त्रि० । सेवके, उपा० २ श्र० । औ० ।
भयंतार-भयत्रात्- त्रि० । भयास्त्रातरि उपा० २ श्र० । अनु स्वारस्वलाक्षणिकः । श्र० । सूत्र० । भयकम्प - भयकर्म्मन्न [- न० 1 यदुदयेन भयवर्जितस्यापि जीव. स्लोकाऽऽदिसतप्रकारं भयमुत्पद्यते तद्भयकर्म । नोकषा कर्मभेदे स्था०६ ठा० । भयं मोद्दान्तर्गता नोकपायरूपा
भृतः। स एवानुकम्पितो भृतकः । कर्मकरे, स्था० ४ ठा० १ उ० । भृतका मूल्यतः कर्मकरा इति । स्था०४ ठा० १३०१ भूतको निर धृतः । जं० २ वक्ष० । जी० । भृतको वेतनेनोद काऽऽद्यान
ध० २
विधायीति । दशा० ६ अ० । भृत्या धनिनां गृहे दिन पाटकादिमात्रेण तदादेश करणाय प्रवृत्तो भृतकः । ग० १ श्रधि० । घ० । " भयगारा त्ति संधारण न कायव्वं । अधि० । प्रति० | पोषिते भ० १२ श० ७ उ० । भृतका श्र बालध्वात् पोषिताः । ज्ञा०१ श्रु०२ श्र० । भृतको भक्तदाना SSदिना पोषितः । प्रश्न०२ श्राश्र० द्वार | दुष्कालादौ निश्रि ते च । जं० २ बक्ष० ।
स
चत्तारि भयगा पाता तं जहा दिवस भयए, जत्ताभयए, उच्चत्तभयए कव्वाडभयए । स्था० ४ ठा० १ उ० 1 (ज्यादा 'पुरिसज्ञाय' शब्देऽस्मि १०२६ पृष्ठगता इयाणि भयगगहदिवसभर य जत्ता, कव्वाले चेत्र होति उच्यत्तो । भयगो चहि खलु न कप्पती तारिसे दिक्ख । ।। ४२५ ।। भयगो चो- दिवसभयो, जनाभयगो, कब्बालभयगो. उच्चज्ञभयगो य । एस ताव संखेवतो चन्ोिविन कप्पति दिखे।
पतेसिं चउर विसरूयमि
दिवसे दिवसे घेप्पति, जिसे दिवसे देवसियं । जनाएँ होति गम, उमर्थ वा एत्तिणं ॥ ४२६ ।। या दिये तुम मे क दोघेति । सो दिये अ कतिपय माग जोपा मम सहायेण गागिणो वा तवं एसिपण धणेण ततो पग्नो । ते इच्छा । श्रन्ने उभयं भांति गंतव्यं, कम्मं च ले कायच्वं ति ।
इमो कव्वालभयगोकव्वाल उडपाढ़ी, हत्यभित कम्ममेत्तियधणं । चिरकाला ते काय कम्म न वेति । ४२७ ॥ कालो मादी तस्स कम्पनि दो तिभि वा हत्या खावितव्या छिन्नं अच्छा दादामिति । इम उमे ममं एचिरकालं कम्नं कायव्यं जं अहं भणामि, ए तियं ते धणं दाहामिति ।
3
3
इमा जगाम प
कतजने गहियपोले, गहिते अम्भि यत्थि पन्वना । पव्वायें गुरुगा, गहिते उड्डाहमादीणि ॥ ४२८ ॥
For Private & Personal Use Only
www.jainelibrary.org