________________
बोगिल्ल
चित्र "फसलं सारं किम्मी " पाइοना० ६४ गाथा ।
बोड-देशी- धार्मिके, तरुणे, इत्यन्ये । दे०ना० ६ वर्ग ६६ गाथा | बोडपेर न० बोड" पाना० २५० गाथा । बोटिय-बोटिक पूँ० मतेषु वर्षेषु तेषु रथ बीरपुरे समुत्पत्रे, निवे विशे
बोटिकविनमिचित्राह
( १३३१ ) अभिधानराजेन्द्रः ।
साईचराई तथा सिद्धिं गयस्य वीरस्स । सोबोडिया दिडी, रवीरपुरे समृष्य ।। २५५० ।।
२५५० ॥
अथ मेडिकोयलेरेवामा
,
2
रवीरपुरं नगरं, दीवगमुज्जापकपदे व । सिवस्सुवहिम्मी, पुच्छा थेराण कहा य || २५५१ ।। बोडियम भूईओ पोडियलिंगस्स हो उत्पती । कोटिनको वीरा, परंपरा फासमुत्पन्ना || २५५२ ॥ एतद्भावार्थः कथानकगम्यः । तचेदम्-रवीरपुरं नाम नगर म् तद्बहिश्च दीपकाभिधानमुद्यानम्, तत्र चाऽऽर्यकृष्णनामानः सूरयः समागताः, तस्मिंश्च नगरे सहस्रमल्लः शिवभूतिर्ना म राजसेवकः समस्ति स च राजप्रसादाद् विलासान् कुवन् नगरमध्ये पर्यटति, रात्रेश्च प्रहरद्वयेऽतिक्रान्ते गृहमाग छति, तत तदीयभार्या तन्मातरं भणति - " निर्वेदिताऽहं त्वत्पुत्रेण न खल्ये रात्री वेलायां कदाचिदत्यागति तन उजागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि । ततः स्तया प्रोक्तम् - वत्से ! यद्येवं तर्हि त्वमद्य स्वपिद्दि, स्वय मेवाहं जागरिष्यामि । ततः कृतं वध्वा तथैव इतरस्यास्तु जात्या रात्रिप्रहरद्वयेऽतिकान्ते समागत्य शिवभूतिना प्रो. लम् -' द्वारमुद्घाटयत । ततः प्रकुपितया मात्रा प्रोक्रम- दुर्गयषिधे !' यत्रैतस्यां वेलायां द्वारायुद्धाडितानि भवन्ति तत्र गच्छ, न पुनरेवं तब पृष्ठलग्नः कोऽप्यत्र मरि ध्यति । ततः कोपादङ्काराभ्यां माषोऽसी निर्गतः । पर्यटता चोद्धाटितद्वारः साधूपाश्रयो दृष्टः तत्र च साधयः कालग्रहणं कुर्वन्ति । तेषां च पार्श्वे तेन वन्दित्वा व संयाचितम् तै राजयसभा मात्राऽऽदिभिर मुस्कलित व इति न दत्तम् । ततः खेलमल्लकाद् दीक्षां गृहीत्वा स्वयमेव लोचः कृतः साधुमिलिंङ्गं समर्पितम् । विहतासर्वेऽप्यन्यत्र । कालान्तरेण पुनरपि च तत्राऽऽगताः । ततो राम्रा शिवभूते कम्बलरनं दत्तम् । तत चार्यैः शिवभूतिरुक्लः- किमनेन तव साधूनां मार्गाऽऽदि वानर्थहेतुना गृहीतेन ? । ततस्तेन गुर्वप्रतिभासेनाऽपि सोप्यात विद्युतम् गोचरचर्यामिवाऽऽगतः प्रत्यहं तदसी संभालयति न तु कचिदपि व्यापारयति । ततः गुरुभिर्मूर्चितोऽयमत्र इति ज्ञात्वाऽन्यत्र दिने तमनापृ
"
1
:
"
Jain Education International
बहिर्गतस्य परोसे तत् कम्पनं पाटवित्वा साधूनां पानकानि तानि ततव्यतिकरः कषायि तोऽसौ निष्ठति । यदा च सूरयां जिनकल्पान् वय न्ति । तद्यथा (निशीथनियुक्तिद्वितीयो द्देशे ) - "जिया व दुषिदा पाणिपाया पडिहरा प पारनपाउरा इकिका ते भने दुविधा ॥१॥
बोडर
दुग तिग चक्क पणगं, नय इस एकारसेव बारसगं । पिण्यादिस्त २ ॥ " जिनानां रजोहरणं मुखपत्रिका निि उचियेषां तु कल्पेन सह विविधः कल्पयेनं तु सदा देव वह पञ्चविधः
3
कारणं तथा-०३०) संपताच पाय व व पायकेसरिया । पटलाई रयताएं, व गोच्छओ पायनिखोगो ॥ १ ॥ " इति सप्तविधः पात्रनिर्योग इति । एवं च नवविधः । कल्पेन तु सद्द दशविधः । कल्पद्वयेन सहैकादशविधः कल्पत्रयेण तु समं द्वादशविध उपधिः केषाञ्चिजिनकपिकानामिति विभूतिना प्रोक्रम्यद्येवं किमिदानीमधिक ओपसहितायनुपधिः परिगृह्यते ?, स एव जिनकल्पः किं न क्रियते । ततो गुरुभिरुक्रम्-जम्बूस्वामिनि व्यवोिऽसौ संहननाऽथ भावात्, सांप्रतं न शक्यते एव कर्तुम् । ततः शिवभूतिना मोहम्मद जीवति स कि मे करोमि परलोकार्पिता स निष्यरिमदो जिनकः कर्तव्यः किं पुनरनेन पायो5दिदोषविनि रिग्रहानर्थेन ? । अत एव श्रुते निष्परिग्रहस्वमुक्तम्, अचेल काय जिनेन्द्र अतोऽलतेव सुरेति । ततो गुरुया प्रोक्रम् इन्यम् देदेऽपि कषाय-मय-55दयो दोषाः कस्यापि संभवन्ति इति सोऽपि वतग्रहणानन्तः रमेव त्यक्तव्यः प्राप्नोति । यच्च भुते निष्परिग्रहत्वमुक्तं तदपि धर्मोपदेष्वपि मून कर्तव्या मूडहोमाच एव निष्परिग्रहत्वमवसेयम् न पुनः सर्वथा धर्मोपकरण. स्यापि स्वागः सर्वकार, " सम्धे वि एगसेनिया विवराय" इत्यादिवचनात् तदेवं गुरुणा स्थविरेश बोकाभिश्य मारा मिश्र युक्तिनिः प्रज्ञायमानोऽपि तथाविधक पायमोह 55दिकमनखाऽऽग्रहा निवृत्तोऽसो, किंतु बी वि परित्यज्य निर्गतः। ततश्च बहिरुद्याने व्यवस्थितस्यास्यो सरा नाम भगिनी बन्दनार्थे गता । सा च त्यक्तचीवरं तं
तरमा स्वयमपि चीराणि तमि क्षार्थे नगरमध्ये प्रविष्टा मणिकया दृष्टा । तत इत्थं वि. वस्त्रां बीभत्सामिमां दृष्ट्वा ' मा लोकोऽस्मासु विराङ्गीत् ' इन्स्यनित्यपि तथा वस्त्रं परिधापिताऽसौ । तत एष व्य तिकोना शिवभूतिः। ततोऽनेन विवखा बीविद् नितरां बीभत्ला अतिलज्जनीया च भवति इति वि विग्य प्रावि
•
म् । देवतया हि तवेदं प्रदत्तमिति । ततः शिवभूतिना कौडिन्य को वीरनामानी ही शिष्पी दीक्षित 'गाथाउक्षरायौऽपि किञ्चिदुच्यते (कोडियादि) कोरिय कोबीरथेति स इन्द्रो विभापयैकवद्भवति, इति वचनात् कौण्डिन्य कोट्टवीरम् तस्मात् कौरिड म्य- कोट्टवीरात् परम्परास्पर्श मात्रार्य - शिष्य सम्बन्धलक्ष. णमधिकृत्योत्पन्ना सखाता बोटिकदृष्टिः इत्यध्याहारः । इत्येवं बोटिकाः समुत्पन्नाः ॥ २५५१ || २५५२ ॥ विशे० । स च शिवभूति हुवा कृतवान् गुरुभिरिति वभूह' शब्दे वक्ष्यामि ) बोरदेखी
सि.
००६२५
For Private & Personal Use Only
●
·
www.jainelibrary.org