________________
बालग्ग
अभिघानराजेन्मः।
. बासपडियमरण बालाप्रमिति सामान्यनैकमेव सूत्रे निर्दिष्टमिति (१४०४
ततो लोगो न जाणइ.कस्स पडिच्छियं ति,ताहे लोगेण जाणगाथा) प्रव. २५४ द्वार । ज्यो। अनु० । स्था।
णानिमित्तं भेरी कया. जो देह सो तार ताहे लोगो पवि. बालग्गपोसिया-पालाप्रपोतिका-स्त्री० । देशीशब्दो वाऽयम्।। सह एवं बच्चर कालो, सामी समोसरितो, ताहे साहू सं.
आकाशे तडागगतमध्यस्थिते क्रीडास्थाने लघुप्रासादे चं० दिसाता भणिया-मुत्तं अस्थह, अणसणा, तम्मि जिमिप्र० ४ पाहु० । तडागस्योपरि प्रासादे, जी. ३ प्रति० ४ एभणिया-ओयरह, गोयमो भणियो-मम वयणेणं भणिजा. अधि००००। जलमभ्यमन्दिरे, उ.म.ब.
सि भो भणेगपिडिया! एगपिंडितो ते दमिच्छ , ताई लभ्याम् , उत्तम।
गोयमसामिणा भणितो रुट्ठो, तुम्भे प्रणेगाणि पिंडसयालि बालचंद-बालचन्द्र-पुं० । शुक्लपक्षद्वितीयाचन्द्रे , मा० १ ६० माहारेह, आई एग पिडं भुंजामि, तो महं चेष पगर्पिडियो, १६ अ०। साकेते नगरे चन्द्रावतंसकस्य रामः प्रियदर्श
मुहुर्ततरस्स उपसंतो चितेति- एते मुसं बदंति, किर नायां जाते पुत्रे, मा०म०१० । ऐरबते प्रथमवर्तमान
होजा, लद्धा सुती. होमि अणेगपिडिनो, जदिवसं मम पार• तीर्थकरे.प्रव०७द्वारा मासकृतविवेकमजा उपदेशक
गयं तदिवसं प्रणेगाणि पिंडसताणि करैति, पए पुणभकन्दल्यानोपरि टीकाकारके . अयं च प्रन्थकारः विक्रमसंव.
यमकारियं भुजति.तं सर्थ भति, चितंतेण जाई संभरिया, त्-१३२२ वर्षे मासीत् । जैः ।।
पत्तेयबुद्धो जातो. अग्झयणं भासद, इंदनागेण अरहया उक्तं बालचंदाणण-बालचन्द्राऽऽनन-पुं०।भरतक्षेत्रजर्षभजिनस
सिद्धोया एवं बालतवेण सामाइयं लचं तेण।"भा०म०१० मकालिके ऐरवतजे प्रथमतीर्थकरे, ति०।
पालतवस्सि (D)-बालतपस्विन-पुं० । लौकिकतापसे
(४६२ गाथा) भा० म०१०। बालचावल-बालचापल-नाएकान्तावानरकस्य स्वरूपा.
चालतबोकम्म-बालतपःकर्मन्-नाबालाइव बाला मिथ्या. नपक्षिवचने, मष्ट० १६ अष्टः ।।
हशस्तेषां तपःकर्म । मिथ्यादृशं तपःक्रियायाम् , स्था• ४ बालजण-बालजन--पुं०। मूर्खकोके, तं० । सूत्र० । निर्वि
ठा०४ उ०। बेकतयाऽसदनुष्ठानप्रवृत्ते, सूत्र० १ ७.२ ० ३ उ० ।
चालदिवायर-बालदिवाकर-पुं०। प्रथममुद्रच्छति सूर्ये, स मूर्ख, उत्स.२०७०
हि उदये रक्तो भवतीति बालपदोपादानेन रक्तवस्तूपमानरखे. चालण्य-बाला-पुं० । वलं जानातीति पलक्षः। छान्नस स्वाहीर्घत्वम् । आत्मबलसामर्थ्य , यथाशक्त्यनुष्ठानवि
न धर्यते । जं. १ वक्षः।रा। जी। धायिनि भनिगृहितबलवीये, प्राचा०१७.२००५ उ०।
बालपंडिय--वालपण्डित-पुंगा अविरतत्वेन बालत्वात् विरत. चालतव-बालतपस-नबालं तपो यस्य स बालतपाः।
स्वेन च परिश्तत्वात् बालपण्डितः । संयतासंयते,स्था० ३ अनधिगतपरमार्थस्थमावे दुःखगर्भमोहगर्भवैराग्याज्ञानपू.
ठा०४ उ० । देश विरते, अनु० । सूत्र० । ०। बालपरिड पकनिवर्तिततपःप्रभृतिकष्टविशेषे मिथ्यारष्टौ , कर्म० १
तोभयव्यवहारानुगतत्वात् देशविरतिसामायिके. विश०।
सर्वविरतिपरिणामाभावात् वासं स्थूलप्राणातिपातादिवि. कर्म०। बालतपसालाभे दृष्टान्तः-" वसंतपुरं नगरं,
रमणाच परिडतं बालं तच्च तत्पण्डितं च बालपण्डितं.तयोतत्थ सेट्रिघरं मारीए उस्साइयं, तस्य इंदनागो नाम दारो, सो गिलाणो पाणियं मग्गइ जाव सब्वाणि मयाणि पे
गान्मरणमपि वालपण्डितम् : बालपण्डितमरणे, आतु। छ । दारं पिलोगेण कटियार किय, ताहे सो सण- बालपडियमरण-बालपण्डितमरण-न० श्रावकमरणे,प्रवः। यछिहरण निग्गंतूण तम्मि नगरे कप्परेण भिक्खं हिंडा, जाणीहि वालपंडिय--मरणं पुण देसविरयाणं । लोगो से देश भूयपुग्वे त्ति काउं एवं सो संबहह। इतो जानीहि बालपण्डितमरणं मिश्रमरणं.पुनःशब्दः पूर्वापेक्षया य एगो सत्यवाही रायगिहं जाउकामो घोसणं घोसायेइ ! विशेषद्योतनार्थः। देशात्सर्वविरतविषयापेक्षया स्थूलप्राणिव्या ते सुयं . सत्येण समं पस्थितो, तत्थ तेण सत्ये कूरो लद्धो, परोपणाऽऽदेर्षिरता देशविरतास्तेषां देशविरतानाम् । प्रव. सो जिमितो न जिमो. बितियदिवसे सस्थवाहण दिट्ठोचिंते २३७ द्वार। नणं पस उयवासितो, सोय अध्यत्तलिंगी । विइयदिवसे हिंडं
देसिक्कदेसविरो, सम्मदिट्ठी परिज जो जीवो। तस्स सेट्टिग्या बहु नि च विनं, सो तेण दुवे दिवसा मजि- तं होइ बालपंडि-मरणं जिणसासणे भणियं ॥१॥ सण अस्था, सत्यवाही जाण-पस घटुं छटेण स्वमद। (देशविरतव्याख्या ' देसिकदेसविरय ' शब्द चतुर्यतस्स महती आस्था जाता । सो तस्यदिवसे हितो स- भागे २६३४ पृष्ठे गता) सथा सम्यगविपरीता नवस्थवाहेण सहावितो-कीस कसं नागतो? तुरिहको अस्था, श्रद्धानरूपा राष्ट्रदर्शनं यस्याऽसौ सम्यग्दृष्टिक, एवंविजाणा । जहा छटुं कर्य, तहा से दिराणं. तेण ऽवि मा | धो यो जीवः धायकसम्बन्धी म्रियते, तदिह मरणं जि. राणे दो दिवसे प्रस्थावितो. लोको वि परिणतो, अरणस्स वि. नशासने वालपरितमरणमिति भवति भणित, शेषशा. निमिसं कर्य, तस्स विन गेराहर। अझे भणंति-एसो एगर्पि- सनेषु बालमरणाऽऽदिभाषाया एवाभावात् तत्र सर्वविरतिपडिनो तेण तं अट्टामयं लवं, सस्थवाहेण भणितो-मा अन्नस्स रिणामाभावाद्वालं स्थूलप्राणातिपाताअदिविरमणाच परिज करं गेरिहज्जासि, जाव नगरं गमिस्सइ ताव अहं देमि, गया तंबालं च तत्परितं च बालपण्डितं.तयोगात्मरणमपिवानगरं, तेण से पियघरे मढो कतो, ताहे सीसं मुंडावेद का. लपण्डितमित्यर्थः । जिनशासनेच मरणमनेकधा कथितमसायाणि चीवराणि गेराहाताहे विक्खातो, जातो, ताहे जहि प्राचीनिमरणाऽऽदिभेदात् । तथाकविधमपि इह पञ्चधा प. वसं से पारणयं तदिवसं लोगो बाणेर भत्तं, पगस्स पडिच्छा, रिकल्पितम्। तद्यथा-मिथ्यारशां बाल बालमरणमविरतस
३३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org