________________
(१३१६) अभिधानराजेन्द्रः।
बालग्ग .कुले य मंतरपीणगपीठगादी सव्वं से अहाकडं भवति । छा? | गोयमा! रइया बाला ण पंडिया, णो बालप
थी विपाली एवं चय । बाले त्ति दारं गयं । नि०चू. ११ दिया। एवं चरिदियाणं । पंचिंदियतिरिक्खपुच्छा । .00 बाल व बालः । प्रश, सूत्र.१७०१० अ०। तदेवमनिभृताऽऽस्मा किंभूतो भवतीत्याह
गोयमा ! पंचिंदियतिरिक्खजाणिया बाला णो पंडिया, भवि से हासमासज्ज, हंता णंदीति ममति।
चालपंडिया वि, मणुस्सा जहा जीवा, वाणमंतरजोइसियभलं बालस्स संगणं, वेरं वति अपणो ॥३॥
वमाणिया जहा परइया ॥ हीमणदिनिमित्तः चेताविप्लवो हासस्तमासाद्य अङ्गीकृत्य (जीवा णमित्यादि) मागुक्तानां संयताऽदीनामिहोनानांच सकामगनुईत्वाऽपि प्राणिनो नन्दीति क्रीडति मन्यते,वदति पण्डिताऽऽदीनां यद्यपि शब्दत एव भेदो, नार्थतस्तथाऽपि सं. च महामोहाऽऽवृतोऽशुभाध्यवमायो यथैते पशवो मृगयार्थ यतत्वाऽऽदिव्यपदेशः क्रियाव्यपेक्षा,पण्डितत्वाऽऽदिव्यपदेश. स्टाः मृगया च सुस्थिनां क्रीडायै भवति, इत्येवं मृपावादा. स्तु बोधविशेषापेक्ष इति । भ०१७ श०२०। ऊरणिका55. दत्ताऽऽवानाऽऽविष्वप्यायोज्यम् , यदि नामैवं ततः किमि दितोमनि, अनु। केशे, प्रश्न० १ श्राश्रद्वार । सूत्र.। स्याह-प्रलमित्यादि, भलं पर्याप्तं बालस्याशस्य यःप्राणा- काश्यपगोत्राम्तर्गतगोत्रविशेषप्रवर्तकों, स्था.७ ठा० । मू. तिपाताऽविरूपः सो विषयकपायाऽदिमयो वा तेनाऽलं, खें, "बाला मूढा मंदा, अयाणया वालिसा जडा मुक्खा।" 'बालस्य हास्याऽऽदिसनेनालं, किमिति चेन्?, उच्यते-(चे पाइ० ना०७१ गाथा । . रमित्यादि) पुरुषादिषधसमुत्थं वैरं तद्वालः सङ्गाऽनुषङ्गी बालश्र-देशी-बणिपुत्रे, देना.६ वर्ग १२ गाथा । . समारममो पर्खयति, तद्यथा-गुणसनेन हास्यानुषतादाग्नि बालक-पुं०। "नादियुज्योरन्येषाम्"।८।४। ३२७ ॥ इति . साणं नानाविधैरुपायउपहसता नवभवानुषति बैरं वीद्ध
कस्य गो न पलिकापशाचिके । शिशी, प्रा०४ पाद । . तम्, एबमम्यत्राऽपि विषयसका उदावायोज्यम् ।
बाल उल्ली-देशी-पश्चालिकायाम्, ३० ना० ६ वर्ग ६२ गाथा । पतषमतः किमित्याह
पालकिच-बालकृत्य-०। बालस्येव कृत्यं यस्य स बालकसम्हाऽतिविज्जो परमं ति णच्चा,
त्यः । बालबदनालोचितकारिणि, सूत्र०२ ७.६ म०। मायकदंसी ण करेति पावं।
पालकीला-बालक्रीडा-स्त्री० । घूताऽऽदिरूपायां, पालिशजपस्मानालसहिनो वैरं बर्द्धते तस्मादतिविद्वान् परमं मो. सपर सर्वसंबररूपं चारित्रं पा सम्यग्ज्ञानं सम्यग्दर्शनं बा,
नाऽऽचरितक्रीडायाम, ध००। पतस्परमिति हावा किं करोतीत्याह-(प्रायंक इत्यादि )
सम्प्रति बालक्रीडापरिहाररूपं पश्चमं भेदमभिधिमातको नरकाऽऽदिनुःखं, तद् द्रष्टुं शीलमस्येत्यातकदर्शी, स
सुर्गाथापूर्वार्द्धमाहपापं पापानुबग्धि कर्म न करोति, उपलक्षणार्थस्यान्न कारयः बालिमजणकीला वि हु, मूलं मोहस्सऽणत्थदंडाओ। नि नानुमन्यते । आचा०२७० ३ अ. २ उ०। सूत्र०। रा. बालिशजनक्रीडाऽपि बालजनाऽऽचरितक्रीडाऽपि ताss. गद्वेषावयतिनि, सूत्र०१६०५ १०१ उ० गगद्वेषोत्कटे, दिरूपा । उक्तं च-"चउरंग-सारि-पष्ट्रिय -बट्टाईलावयाजुसूत्र.१ ०५.०१ उ०। प्राचा. । रागद्वेषोत्कटचेतसि,
द्धाइ। पराहुत्तर-जमगाई,पहेलियाईहिनो रम " इति । सूत्र. १४०३०४ उ०। उत्त.पहिताहितप्राप्तिविवेकर.
पासतां सविकारजस्पितानित्यपिशब्दार्थः। हुरलङ्कारे । लि. हिते, सूत्र.१९०५ म०१उ.। हेयोपादेयविकले, उत्त०८
# चिहुं मोहस्यानर्थदण्डत्वात् निष्फलप्रायाऽऽरम्भप्रवृत्तेरि. मासदसविषेकविकले, सूत्र.१ भु०३.१ उ. ।
हाप्यनर्थजनकत्वेन च जिनदासस्येव । ध०र० २ अधि० २ जी। उत्त०। कषायकलुषितान्तराऽऽत्मनि, सूत्र०१६०१
लक्षः। ध०। म०८ उभाचा. बालिशे, प्रश्न.१ प्राध.द्वार। यथा,
बालकुसुपरासि-बालकुसुमराशि-पुंअचिरकालआनानांकु. शिशषः सदसदविवेकवैकल्यायकिश्चनकारिणो भाषिणो षा भवन्ति तथा ये स्वयमज्ञाः सन्तः परानपि मोहयन्ति
मुदपत्राणां राशौ, रा. ते बाला उच्यन्ते । सूत्र० १७० १ ० ४ उ० । दर्श० ।
चालग-बालक-पुं०। शिशी, मूर्ख, कामिनि, तंगबादिमूढे, अष्ट. ३१ अए। सूत्र० । तं० । स० ! उत्त।वि- घालनिष्पन्नबालके सुघरि कागृहके, आचा० २१०१ चू०१ शिएविवेकविकले. "बालः पश्यति लिङ्ग, मध्यमबुद्धिर्विचार ०८ उ०। गवादिचालधिबालनिष्पन्न यालके, ग.२ अधिः। यति सवृत्तम् ।" षो०१ विव०।"तत्र बालो रतो लिने।" बालगउवगृहण-बालकोपगृहन-न०।६२० । बालका मूर्खाः, बालाऽऽविषु मध्ये लिले लिजमाये रतो बालो लिङ्गमात्र प्रा. कामिन इत्यर्थः। तेषामुपगृहनानि प्रच्छन्नरक्षणादीनि ।प. धाम्यापेक्षयाऽसदारम्भश्चात् ।द्वा० १ द्वा० । द्रव्या० ।
रपुरुषाणां प्रच्छन्नरक्षणेषु, केशकलापानां रचनासु. तं०।। प्रज्ञानाचिरतिरूपविधेकविकले , आतु० । स० । सर्वविरति बालग्ग-बालाग्र-न०। केशानामग्रभागे, अभिः रथरेणुपरिणामाभाषषति, भातुकास्था० प्रा० । अनु० । असंयते,
देवकुरुत्तरकुरुमनुष्याणां सम्बन्धि बालाग्रं भवति ।
तैरष्टभिहरिवर्षरम्यकमनुष्यवालाग्रं, तैरभिहमवतैरण्यएतदेव बालबादिजीवादिषु निरूपयन्नाहा
वतमनुष्य वालाग्रं. तैरभिः पूर्वविदेहापरविदेहमनुष्यजीवाणं भंते ! बाला पंडिया बालपंडिया । गोयमा !
बालाग्रं, तैरप्य मिर्भरतरवतमनुष्यबालामम् । इह चैधं जीवा बाला बि पंडिया विपालपंडिया वि । गेरइयाणं पु.। बालासारणां भेदे सत्यपि पालामजानिसामान्य विवच्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org