________________
(१२६३) बलिया
अन्निधानराजेन्डः। बलिकया छर्दितानाम् , दुबैलिकाबलिके उदृस्खलशूर्पो सम्भा.
भेदाःव्येते । प्रा० म०१०।
से किं तं बल्लीओ ?। बल्लीओ अणेगविहाओ परमबलिवइसदेव-बलिवैश्वदेव-न० । बलिना वैश्यानरपूजायाम् ,
म्ताओ। तं जहा" बलिवइसदेवे करे। " बलिना वैश्वानरं पूजयतीत्यर्थः। भ०१२ श०२ उ०। पाव। नि० प्रा०म०।
"प्रसफली कालिंगी, तुंबी तपुमी य एल वालुंकी। बलिस-बडिश-न० । डोलः ॥८॥१॥२०२।। इति डस्य लः।
घोसातई पडोला, पंचंगुलिया य णाली य ।। २६ ।। 'बडिसं । यलिसं।' मत्स्यबन्धनवंश्याम, प्रा०१पाद ।
कंगूलया कदुइया, कंकोड कारिएलई सभगा। बलिस्सह-बलिस्सह-पुं० । स्वनामख्याते महागिरिशिष्ये , कुवहा य वागली प-बबल्ली तह देवदाली य ।। २७ ॥ कल्प०२ अधि० क्षण | "तत्तो कोसियगुत्तं, बहुलस्स स- अप्फोडा भइमुत्तय, नागलया कएहसूरबल्ली य। रिब्वयं बंदे।" तत्र महागिरेही प्रधानशिध्यावभूताम् । तद्य
संघट्ट मुमिणसा वी, जाइसुमिण कुविंदवल्ली य ॥२८॥ था-बहुलो, बलिस्सहश्च । तौ च द्वावपि यमलभ्रातरौ कौशि. कगोत्री च , तयोरपि च मध्ये बलिस्सहः प्रवचनप्रधान
मुदिय अंबाबल्ली, वीराली जियंति गोबाली । पासीत्,अतस्तमेव निनसुराह-ततोमहागिरेरनन्तरं कौशि.
घाणी सामाबल्ली, गुंजाबल्ली य वत्थाणी ॥ २६॥ कगोत्रं बहुलस्य सदृशक्यसं समानवयसं, तयोरपि यमल- ससवि दुगोत्तफुसिया, गिरिकामइ मालु या य अंजणई। भ्रातृत्वाद्वन्दे नमस्करोमि । नं.।
दहफुल्लइकागणिया, गलोय तह अक्कवोंदी य ॥३०॥" बलीवद-बलीवर्द-पुं० । पुङ्गवे, स्था० ४ ठा०२ उ०।
जे यावर तहप्पगारा सेत्तं बल्लीप्रो । प्रज्ञा.१ पद । बलुल्लड-बल-न।"योगजाश्चैषाम्" ॥८।४।४३०॥ अपभ्रं.
भ० । आचा० । ज्ञा० । सूत्र । स्था० । जी। शे अडडडलानां योगभेदेभ्यो ये जायन्ते डड इत्यादयः प्रत्ययास्तेऽपि स्वार्थे भवन्ति, अनेन इलडडप्रत्ययः । डिवादका
लोमासिय तउसि मुधिय, तंबोलादी य बल्लीतो ।। ४२॥ रलोपः।सामध्ये उदाहरणम्-"सामिपसाउ सलज्जु पिउ, लोमशिका पुपिका नबूलिका इत्येवमादिका बल्ल्यः। सीमासंधिहि वासु। पेषिववि बाहुबलुडा, धण मेझइ नी. व्य०६ उ.1 सासु ॥ १॥" एवं बाहुबलुल्लडउ । अत्र त्रयाणां योगः। प्रा० बवाह-देशी दक्षिणहस्ते , देना०६ वर्ग ८६ गाथा । ४पाद।
बह-बध-पुं० । हननं 'बधः । शिरश्छेदाऽऽदिसमुभूतपीबले-श्रव्य० । "बले निर्धारणनिश्चययोः" ॥८।२ । १८५॥
डायाम् , विशे। औ० । कम्बाऽऽविधाते, उत्त०१०। बले इति निर्धारणे निश्चये च प्रयोक्तव्यम् । निर्धारणे, " बले
ययादिताडने, शा०१श्रु०२ अ०। स० । उत्त० । श्राव। पुरिसो धणजम्रो नत्तिप्राणं " निश्चये, 'बले सीहो।' सिंह
श्रा0। हिंसायाम् , शा०१धु०१७ अकालकुटाऽऽदिप्रहारे एवायम् । प्रा०२पाद।
व्य०६उ० भ०। आचा। प्रव०। कृतकारितानुमतिभि. बल्ल-बल्ल-पुं०। निष्पावे, स्था०५ ठा० ३ उ० । प्रव० । गु.
रुपमर्दनादिके, प्राचा०१०१०२ उ० । पाणिल. आत्र यपरिमिते प्रतिमानभेदे, "गुञ्जात्रयेण बलः स्यात, ग.
त्ताकशाऽऽदिभिस्ताडने , आव० ४ अ० । प्राण्युपमई. द्याणे ते च षोडश।" वाच।
सूत्र. २ ध्रु० ६ ० । मारणे, प्रश्न. १ प्रा०द्वार । बल्लई-बल्लकी-स्त्री० । वीणाविशेषे, प्रश्न०५सं८-। रा।
विनाशे, प्रश्म० ५ संव. द्वार । जं.। विपदावीबलम-बल्लभ-त्रि० । इष्टे, पश्चा०२ विवः । दयिते, प्राचा० १
नां निर्दयताडने , ध० २ अधि० । प्रश्न० । श० । थु०२१०३ उ० प्रा०म० । "नारीणं होद बझहो।" अनु० । कशाऽऽदिभिहनने , पञ्चा०१ विव०। "क्रयेण क्रायको. "हरे बहुबल्लहो।" प्रा० २ पाद ।
न्ति , उपभोगेन खादकः । घातको बधनिसेन, इत्येष त्रि. बल्लभराय-बल्लभराज-पुं० । चौलुक्यवंशीये मूलराजादनन्त- विधो बधः॥१॥" दश० १ ०। क्रुधा बधः स्थूलाs. रे अणहि(ल)लपट्टनराजे. ती० २२ कल्प।
दत्ताऽऽदानविरतेराद्योऽतिचारः । बधः चतुष्पदादीनां बलर-बलर-न । क्षेत्रविशेषे, प्रश्न०२पाश्रद्वार। हरित- लगुडाऽऽदिना ताडनम् । स च स्वपुत्राऽऽदीनां विनय. स्थाले, उत्त० १६अ। गहने, उत्त० १६०।" बल्लराणि
ग्राहणार्थ क्रियते। ध० २ अधि। बधो द्विपदानां पलीवेजा।" प्राच०४०।
चतुष्पदानां वा स्यात् , सोऽपि साधेकोऽनर्थको वा।
तत्राऽनर्थकस्तावद्विधातुं न युज्यते, सार्थकः पुनरबल्लव-बल्लव-पुं० । गोपे, को।
सौ द्विविधा-सापेक्षा, निरपेक्षश्च । तत्र निरपेक्षो निर्दयता. बल्ल-बल्लभ-त्रि.। 'बल्लभ' शब्दार्थ, पश्चा०२ विषः।
डनं, स न कर्तव्यः। सापेक्षः पुनः श्रावकणाऽऽदित ए. बल्लहराय-बचभराज-पुं० । 'बल्लभराय ' शब्दार्थे , ती०
व भीतपर्षदा भवितव्यं. यदि पुनः कोऽपि न करोति बि. २५ कल्प।
नयं. तदा तं मर्माणि मुक्त्वा लत्तया दवरण पा सक बल्ली-बल्ली-स्त्री०। पुषी वालुङ्की-कोशातकी-कालिङ्गी-नाग- द्विर्वा ताडयेत् । ध.२ अधि० । बलदेवस्य रेवतीकुषित बल्ली-गुडूची-कृष्माण्डी-तुम्बी-पुष्पफलीप्रभृतिषु , जं.२ सम्भवे पुत्रे, स चारिष्टने मेरम्तिके प्रवज्य साथै उपपच पक्ष। वनस्पतिभेष, जी०१ प्रति।
सेत्स्यतीति । नि०१६०५ वर्ग ४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org