________________
(१२८५) अभिधान राजेन्द्रः ।
वसि
( कहि यमित्यादि ( जहेव चमरस्त सि ) यथा चमरस्य द्वितीयशताष्टमोदेशकाभिहितस्य सुधर्मसभास्वरूपाभिधायकं सूत्रं तथा बलेरपि वाच्यम्; तच्च तत एवायसेयम् (एवं परिमार्थ हेच चि) (निगडित शि यथा बमरसत्कम्य द्वितीयशताष्टमोद्देशकाभिहिनस्यैव ति गिकुटाभिधानस्पोत्पान पर्वतस्य प्रमाणमभिहितं तथा उस्यापि व्यकेन्द्रस्य वाच्यं तदपि तत एवायम् ( पालाय वडिगस्स वि नं चैव पमाणं ति ) यत्प्रमाणं चमरसम्बन्धिनस्तगिच्छ्टिाभिधानोत्पातपर्वतीपरिवर्ति
प्रासादावतंसकस्य तदेव बलिमरकस्यापि दचकेन्द्र मिश्रानोत्पातपर्वनो परिवर्तिनस्तस्य तदन्यदपि द्वितीयकादेवावसेयम् । (सीहालणं सपरिवारं बलिस्ल परिवारें ति) प्रासादावतंसकमध्यभागे सिंहासनं बलिसकं, बलि सत्कपरिवारसिंहासनोपेतं वाकयमित्यर्थः । तदपि द्वितीयशताष्टमोद्देशक विवरणोमर सिंहासनन्यायेन वाच्यं के बलं तत्र चमरस्य सामानिकाऽऽसनानां चतुःषष्टिः सहस्रा SSत्मरक्षाssसनानां तु तान्येव चतुर्गुणान्युक्तानि ब. लेस्तु सामानिकाssसनानां षष्टिः सहस्राश्यात्मरक्षाऽऽसमानां तु तान्येवानीत्येतावान् विशेष (अट्टो लद्देव ) नवरं रुपया इति यथा तिमिष्टिस्य मामार्थाऽभिधायकं वाक्यं तथाऽस्याऽपि वाच्यं केवलं तिगिच्छिकूटाम्यर्थ प्रश्न स्योत्तरे यस्मातिगिरिछप्रभाएयुस्पलाउदीनि सति तेन तिमिष्टि इस्युपते
"
मिह
०
प्रभावितानि सम्मीति वाच्यं रुचस्तुरनवि शेष इति तस्मरयेत सूत्रमेवमध्येयम्-"से के भंते! बुवइ ! एवं मुच इयमिदेरुपगंदे उपायपदी सोचमा व्यकि देउलाई पदमा कुनुवाई जाय दि बाईसा से तेयं यदेि वयगिंदे उपायध्वति । " ( तब जाप सि) यथा चमरशाम्यतिकरे सूत्र मुक्त महापि तथैव वाच्यम्। तदम् "पोडीओ पणाच समस्साई पक्षासं च सहस्लाई बीईयत्ता इमं च स्यणप्पभं पुढर्षिति । " पायथा मायागंज यससहरूं प्रायामधिकसंमेणं तिथि जोयालय सहस्सा. सोलहसाई दोषि बचावले जो तिथिय कोसे अट्टाषी व पशु तेरस अंगुलाई गुल किंचि विसायं परिपतति।" जा बलि पेदस्स मिगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपका रिकलयनप्रासादावतंसक सुधर्मसभाचैत्यभयनोपपालसभा इाभिषेक भालङ्कारिकस भाष्यवसायसभाऽऽदीनां प्रमा. णं स्वस्वरूपं च तावद्वाच्यं यावद्वलिपीठस्य, तच्च स्थानान्तरादयसेयम् (उपवास) उपसभायां बले
|
पातवतव्यता वाड्या सा बैधम्-" तेां काले ते समपणं बली बहरोयशिंदे अणोववरण मेसर समाणे पंचबिहार पजातीय पजतभावं गच्छ । " इत्यादि । ( जाव रक्खसि / इह यावत्करणादभिषेकोऽलङ्कारग्रहणं पु· स्तकचाच सिद्धासनमतिमा चर्चा मनं तत्रस्थस्य च तस्य सामानिका अप्रमहिष्यः पर्षदोमीकामा पार्श्वतो निषीदन्तीति पा
Jain Education International
बसिया
यता प्रतिबद्ध समस्तसूत्रदेयाऽऽह स ध्वं तत्र निरवसेसं ति ) सर्वथा साम्यपरिहारार्थमाह( भयरमित्यादि) अयमर्थः चमव सागरोपमस्थिति लेस्तु सातिरकं सागरोपमस्थितिः प्रति वाच्यमिति । भ० १६० १ उ० । षष्ठवासुदेवस्य पुरुषपुण्डरीकस्य प्रतिरात्री साथ १० ति० प्रती० बलि-लिक पुं० कडिने, " गाढं बाई बलि दढं अहसपण अच्चस्थं । ” पाइοना० ६० गाथा । बलि अब्भत्यण - वन्यभ्यर्थन न० । बलेर्याचने, ममहसूल सहज देहु मम को ॥ ॥ "बलेरर्थ सोऽपि रायणोऽपि लघुकीभूतः अथ
" वलिन
परं ददत, कोऽपि मा मार्गय इत्यर्थः । प्रा० ४ पाद बलिउड-बलिष्ट पुंका. "बखित रिठ्ठाका बलिउट्ठा ढंकाय कायला काया । " पाह० ना० ४४ गाथा ।
बलिकडा-बलि कुना स्त्री० । साधुनिमित्तं कूराऽऽदिना विशो धिकोटिं गमितायां वसतौ स्था० ५ ठा० २ उ० । ग० । यत्र संयतनिमित्तं बलिः कृतः । पृ० १ उ० । बलि कम्प-बलिकर्मन्न० देवताऽऽदिनिमिते (सू० १ ० २ ० ) लोककले ( उपा० ७ ० ) उपहारोपढौकने, उपा० ७ ० ।
।
बलिया बलिचत्रा श्री पैरो बनेन्द्रस्य भले राजा
"
म्याम् भ० ३ श० १३० ।
- ।
-!
बलिपाडिया-बलिप्राकृतिका श्री० [बलिरूपे प्राकृतिकादोष, बलिपाडुडिया नाम रंग सुम्पति उदिसिं या अवर्णि न करेति, ताहे साहुस्स देति, तंन वकृति ।" आ.खू० ४ अ० | आव• । बलिपडिया-बलिपीठिका श्री प्रतिमापूजनावरे या लोगिरणस्थाने, "तीले सानंदार पोक्ारिणीए उत्तरपुरमेणं महया बलिपेढिया पक्षता । " रा० । बलियादि पन्यादि न० उपहारमा ६ वि० बलिमुह बलिमुख पुं० - 1 " साहामधो बलिमुद्दो, पबंगमो बाणो कई पथओ।" कप, पाइ०ना० ४३ गाथा । बलिय-बलिक ०ि बलवस्यास्तीति कि २०१२ ८० ३३० । बलवति, पृ० ६ उ० । प्राणयति, स्था० ४ ठा० ३ उ० । ० । अत्यर्थे, बृ० ३३० ।
-
-
-
बलित त्रि० । चलिते, डा० १ ० ८ ० 1 बलयः संजातो. स्य बलितः । जी०३ प्रति०४४० । प्रश्न० । जूते, रा० आ०म० । बलियतर बलिकतर न गाढतरे ०१०३३ ४०० - । । बलियत - बलिकस्व - न० । बलमस्यास्तीति बलिकस्तद्भावो बलित्थम् सबलतायाम् पाि
कथं चाचि पापिनां दुर्बलत्वं साध्विति । म० १२ ८० २४० 'जयंती' शब्दे चतुर्थमा १४१७ पृष्ठेतिम्) बलिया बलिका - स्त्री० । बलवत्याम् व्य०४ उ० । उपचितमांसशोणितायाम्, वृ०३७०। शूर्ये, दुर्बनिकया कण्डितानां
-
For Private & Personal Use Only
•
www.jainelibrary.org