________________
वलयामुह
लकलशे प्रत्र० २ द्वार । स० । श्रा० म० । जी० । श्रघ० । बलयाऽऽपय-बलयाऽऽपत त्रि. वृथाऽऽयते सू० १०
·
६ श्र० ।
बलाविमुकपल चिमुक्त त्रिभाबल रागद्वेषी - भ्यां विप्रमुक्तः । सूत्र० १ ० १३ ० | संसारबलयत्कर्मन्ना या विमुक्रे सूत्र १ ० १० अ प्रायाविमुक्ते सूत्र• १ श्रु० १२ श्र० ।
बलवडी - देशी सख्याम्, दे० ना० ६ वर्ग० ६१ गाथा । बल-पल पले सामर्थ्य तद्यस्यास्तीति बलवान् रा० । अनु० । अतिशयितबले द्वा० २५ द्वा० । बलं शारीरिक मानसिकं च यस्यास्ति स बलवान् । रा० विद्यामन्त्र चूर्णाऽऽदिबलोपेते, ५०१० ।
जो जस्सुवरिंतु पभूलियतरो वा वि जस्स जो उवारें । एसो बलवं भणितो, सो गिहपति सामि ते । ऽऽदि । २०६ । यः पुरुषः यस्य पुरुषस्योपरि प्रभुत्वं करोति सो ब लवं भष्ठति । श्रवा - श्रभू वि जो बलवं सो बिब वर्ष भवति सो पूछ गुरुप्रतिक्षाभिगो या गादि वा । नि० चू० १ उ० । समर्थे, आचा० २ श्रु० १ ० ५ अ० २ उ० । सहस्रयोधिनि नि० चू० १ उ० । प्रभूतसैन्ये, औ० निवर्तवितुमको प्र० द्वार अहोरा अस्पष्ट ०१६ पाय जं० पं० प्र० । बलवाडयात पुं० सैन्यव्यपरायणे दशा० १६ अ० । श्री० ।
1
-
--
( १२६० )
अभिधानराजेन्द्रः ।
,
Jain Education International
-
1
बलवहगा कहा- बलवानकथा-श्री० राजकथामे स्था २ ठा० २३० । ( व्याख्या रायकदा ' शब्दे ) बलवीर बलवीर्य पु० भरतपीवस्य महायशसः प्रपौत्रे
श्रा० चू० १ अ० । श्राय० । बलपष्ण बलसंपन्न - पुं० । संदननसमुत्थेन प्राणेन संपन्ने, मौ० । रा० ।
1
बलसार- बलसार ० स्वनामा राज तं बलसिरी बलश्री- पुं० : स्वनामख्याते अन्तरञ्जिकानगरीराजे. प्रा० १० पद्मनः राशिका रोगुप्ते वन्दनार्थमागते गोष्ठामाहिलेन पोट्टशालो वादी परा जितः । विशे० । स्था० । बलभद्रम्य मृगापुत्रेति प्रसिद्धे पुत्रे. उत्त० १८ श्र० । ( ' मियापुत ' शब्दे कथा ) बलसोहिया - बलशोधिका - स्त्री० । तथाविधायां स्त्रियाम्
तं॰ । “ बललोडिया । " बलं पुरुषवीर्ये प्रसङ्गेऽसङ्गे वा शोचयन्ती मालयन्तीत्येवंशीला पलशोधिका यांन स्वसामर्थ्य लचयेन निशा 55दी ररुषाऽऽदी शोधिका शुद्धिकारिका शोधिका । यहा बलयोः परयात् परशोधिका स्वेच्या पाणिग्रहणकरचत्यात् मित्रीवृन्दवत् । तं ।
मलहरण-बल हरण - न० धारणयोरुपरिवर्तितिर्यगायतकाष्ठे. " मोभ " इति यत्प्रसिद्धम् । भ० १ ० ५ ३० । बलाबलाश्रीकृम्पोरतापायां शाखनाम्
मला
प्रव० २७ द्वार | यस्यामवस्थायां पुरुषस्य बलं भवति सानयोगाद बना पुरुषस्य विशनम स्वारिंशत्तम वर्ष पर्यन्तदशाभेदे " उत्थी य बना नाम, जं मेरी पस्यो बलं रिज होन
|
1
वो ॥ १ ॥ " स्था० १० ८० । योगदृष्टिभेदे ध० १ अधि० । बलादहिःकाशित भावेनात्र मन स्थितिपीयें अतः पद्माया स्मृतिरिह प्र योगमाया यस्नलेशभावादि
ति योग ०१०
I
सुखस्थगनोपेतं बलायां दर्शनं ।
9
परा च तवशुश्रूषा, न क्षेत्रो योगगोचरः ॥ १० ॥ (सुखमिति ) सुखमनुजनी स्थिरं व निष्कम् यदासमं तेनोपेतं सहितम् उक्तविशेषविशिष्टासनस्य योगस्यात् । यत् पतञ्जलिः -- तत्र स्थिरसुखान ति (२४६) नंदासममितिकृया परा हट तस्व
33
जिशालासम्भवात्
योगगोचरहनु उप
म्यक्षेपाऽभावात् ॥ १० ॥ असन्तृष्णात्त्रराऽभावात्, स्थिरं च सुखमासनम् ।
प्रयत्नरताऽऽनन्दय समापत्तिबलादिव ।। ११ ।। (अदिति) असतृष्णाया असुन्दरलालसायास्परायाश्वान्यान्य फलैौत्सुक्य लक्षणाया अनावात् स्थिरं सुखं चाss. समं भवति । प्रयत्नस्य श्वचताऽलेरोनेबाबत
माघवेन तथा मानवाऽऽकाथाऽऽदिग से समापन मनस्तापादनं दुःखंतु डाङ्काराभावफलं तद्बलादिह बलायां ही भवति । य घोलम्-"प्रयत्नचिषामभ्य ( त ) समापतिभ्याम्। " ( २-४७ ) ॥ ११ ॥
अतोऽन्तरायविजयो, द्वन्द्वा नभितिस्तथा (परा ) | दृष्टदोषपरित्यागः प्रणिधानपुरःसरः ।। १२ ।
.
(अन इनिघतो पोलादासनादन्तरापाणाममेवा3दीनां विजयः। द्वन्द्वे शीतोऽदिमिरन मिहति दुःखाध्याप्तिः पयति ततो (२४) यु ॐ च दोषाणां मनःस्थितिजनितकेशादीनां परित्यागः प्रणिधनपुरस्सरः प्रशस्ताऽवधानपूर्वः ॥ १२ ॥ कान्याजुषो विदग्धस्य दिव्यमेवश्रुतौ यथा । यूगो भवति शुश्रूषा तथास् तवचरा ।। १३ ।। ( कान्तेति ) कान्ताजुषः कामिनीसहितस्य विदग्धस्य के यनीतिनिपुणस्य दिपस्पातिशयितस्य यस्य किखरा33दिन अपने यथा यूनो धौवनगामिनः का मिनो भवति शुश्रूषा तथाऽस्वां बलायां तत्रगोचरा शुश्रूषा ॥ १३ ॥
भावेऽस्याः तं पर्थ बीजम्यान वोपरे । थुनाभावेऽपि भावेऽस्याः पुत्रः कर्मदयः पुनः ॥ १४ ॥ ( अभाव इति ) अस्था उक्तलक्षणशुश्रूषाया अभावे, भु समर्थवं व्यर्थ ऊपर बीजन्यासः सोमावे
For Private & Personal Use Only
"
www.jainelibrary.org