________________
(१२७८) बंनदत्त अनिधानराजेन्छः ।
बभदस रसौ? सर्वस्य लोकस्य जुगुप्सनीयौ होलनायौ.हे त्यम्मिन् । यथेल्यौपम्ये, इद्दति लोके. सिंहो मृगपतिः, वेति पूरणे, यजम्मनि , तुः पुनरर्थस्तत इह पुनः कर्माणि शुभाऽनुः | द्वा-वाशब्दोऽयं विकल्पाऽर्थे, ततो व्याघ्राऽऽदिर्वा मृगं कु. हामानि ( पुरेकडाई इति) पूर्वजन्मोपार्जितानि विशिष्टजा | रङ्गं गृहीत्वोपादाय प्रक्रमात् म्यमुखं परलोकं वा नयती. स्यादिनिबन्धनानीनि शेषः । तत उत्पन्न प्रत्ययैः पुनस्तदुपा | ति सम्बन्धः। एवं मृत्युः कृतान्तो, नरं पुरुषं, नयति, हुर. जन एव यस्तो विधेयो, न तु विषयाऽभिष्वङ्गव्याकुलि. वधारणे,ततोनयत्येव, कदा? अन्तकाले जीवितव्यावसान. तमानसरेवं स्थेयमिति भाव इति । यतश्चयमतः स इनि समये। किमुक्तं भवति?-यथाऽसौ सिंहेन नीयमानो न त. पः पुरा संभूतनामा अनगार श्रासीदिदानीमस्मिन् काले स्मै अलमेवमयमपि जन्तुम॒न्युना, कदाचित् स्वजनस्तत्र " सि सि" पूरणे, यद्वा-दाणिसिं ति) देशीयभाषयेदानी
साहाय्यं करिष्यत्यत पाह-न तस्य मृत्युना नीयमानस्य राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् एध.
माता वा पिता वा (भाय त्ति) वाशब्दस्यह गम्यमानत्व.. मैफलस्वेमाभिनिष्क्रमेति संबन्धः। अयवा सोपस्कारत्वाद्या! त् भ्राता वा काले तस्मिन् जीवितान्तरूपेऽशं प्रक्रमाजी. व स एव स्वमिदानी राजा महानुभागताऽऽद्यन्बित इह वितव्यभागं धारयन्ति मृत्युना नीयमानं रक्षन्तीत्यंशधराः, जातस्तन्कर्माणि पुराकतानीति पूर्वेण संबन्धः । कोऽर्थः?. यथा हिनृपाऽऽदौ स्वजनसर्वस्वमपहरति स्वद्रविणदानपुरातकर्मविम्मितमेतत् , कथमन्यथा तथाभूतस्यैवंवि. तः स्वजनाऽदिभिस्तद्रदयते नैवं स्वजीवितव्यांशदानतः असमयपवाप्तिरिति भाषः । यतवमतोऽभिनिष्क्रमेति संब तज्जीवितं मृत्युना नीयमानम् । उक्तं हि-" न पिता भ्रातरः म्यः । किं त्वेत्या-त्यक्त्वाऽपहाय भुज्यन्त इति भोगा
पुत्राः, न भार्या न च बान्धवाः। न शक्ना मरणास्त्रातुं, शक्काः इम्पनियाकामावा तानशाश्यताननित्यानादीयते सद्विवे
संसारसागरे ॥२॥" इति । अथवा-अंशो दुःखभागस्तं हर. बते इत्यावानवारित्रधर्मस्ततोरभिनिकमाऽऽभिमुख्ये.
त्यपनयन्ति येतेऽशहरा भवन्तीति । इदमेवाभिव्यनक्लि-प्रा. न प्रबजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रस
चव्याख्याने तु स्यादेतत्-जीवितार क्षणेऽपि दुःखांशहारिणो म्भव इति भावः । पठन्ति च- आयाण मेवा अणुचिंतया.
भविष्यन्त्यत माह-न तस्य मृत्युना नीयमानस्य तत्काल. हि" इति । स्पमिति सूत्रत्रयाऽर्थः।
भाविना दुःखेनाऽत्यन्तपीडितस्य दुःख-शारीरं मानसं वा क एवमकरणे दोष इत्याह
विभजन्ति विभागीकुर्वन्ति शातयो दूरवर्तिनः स्वजनाः,
न मित्रवर्गाः सुहृत्समूहा न सुताः पुत्राः, न बान्धवाः इह जीविए राय ! प्रसासयम्मि,
निकटवर्तिनः स्वजनाः, किंतु एकोऽद्वितीयः स्वयमात्मना धणियं तु पुमाइं अकुबमायो ।
प्रत्यनुभवति वेदयते दुःखं क्लेशं, किमिांत?, यतः कर्तार. से सोयई माचुमुहोवणीए,
मेवोपार्जयितारमेय, अनुयात्यनुगच्छति, किं तत् ?-कर्म, धम्म प्रकाऊण परम्मि लोए ॥२१॥ येन तत्कृतं तस्यैव फलमुपनयतीति भाव इति सूत्रद्वयाऽर्थः। वह जीविते मनुष्यसम्बन्धिन्यायुपि राजमशाश्वतेऽस्थिरे
इत्थमशरणस्वभावनामभिधायैकत्वभावनामाह(धणियं तु ति) अतिशयनबन तुघजपटप्रान्ताऽऽद्यन्या. स्थिरवस्तुसाधारणतया पुण्यानि पुण्यहेतुभूतानि शुभाऽनु
चिच्चा दुपयं च चउप्पयं च, छानान्यकुर्वाणः स इति पुण्यऽनुपार्जका शोचते दुःखाss
खेत्तं गिहं धणधमं च सव्वं । तः पश्चात्तापं विधत्ते मृत्युरायुःपरिक्षयस्तस्य मुखमिव मुखं
कम्मपत्रीश्रो अवसो पयाई, मृत्युमखं शिथिलीभवदन्धनाऽऽद्यवस्था तदुपनीतस्तथा
परं भवं सुंदरं पावगं वा ॥ २४ ॥ विधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् धर्म शुभाऽ.
तमिक्कगं तुच्छसरीरगं से, नुष्ठानमकृत्वाऽननुष्ठाय (परम्मिति) चस्य गम्यमानत्वात् परस्मिंश लोके जन्मान्तररूपे गत इति शेषः । मरकाऽऽदिषु ख. चिईगयं दहिउं तु पावगेणं ।। सह्यासातवेदनानिशरीरः शशिनृपतिवत् किं न मया तदेव
भजा य पुत्तो वि य णायो य, सदनुष्ठानमनुष्ठितमिति विद्यत एवाधर्मकारीति सूत्राऽर्थः ।
दायारममं अणुसंकमंति ।। २५ ॥ स्यादेतत्, मृत्युमुखोपनीतस्य परत्र वा दुःखाभिरतस्य
त्यक्त्वा-उत्सृज्य, द्विपदं च भापोऽदि, चतुपदं च इस्त्या. स्वजनाऽवयत्राणाय भविष्यन्तिः, ततो न शोबिध्यते
दि, क्षेत्रम्-इक्षुक्षेत्राऽऽदि,गृहं धवलगृहाऽऽदि (धण त्तिा धनं इत्याशक्या
कनकाऽऽदि, धान्यं शाल्यादि, चशदाद् वस्त्राऽऽदि जह सीहो व मियं गहाय,
च, सर्व निरवशेष, ततः किमित्याह-कम्मैवाश्मनो मच्चू गर णेइ हु अंतकाले ।
द्वितीयमस्येति कर्माऽऽत्मद्वितीयोऽवशोऽस्वतन्त्रः प्रकर्षेन तस्स माया व पिया व भाया,
ण याति प्राप्नोति प्रयाति, कं ? परमन्यभवं जन्म ( सुंदर कालम्मि तम्मंसहरा भवंति ॥ २२ ॥ त्ति) विन्दुलोपात् सुन्दरं स्वर्गाऽदि, पापकं वानरकान तस्स दुक्खं विभयंति णायभो,
ऽऽदि स्वकृतकानुरूपमिति भावः । तत्र किमन्यदर्शन मित्तवग्गा ण सुया ण बंधवा ।
निनामिव सशरीर एव भवाऽन्तरं यात्युतान्यथेति ?, उच्यते
मौदारिकशरीराऽपेक्षयाऽशरीर एब, तर्हि तत् त्यक्त्वेत्यत्र एगो सयं पञ्चणुहोइ दुक्खं,
का वातैस्याह-(तदिति ) यत्तेन व्यक्तम् एकमद्वितीयं तद् कतारमेवं अणुजाइ कम्मं ।। २३ ॥
द्वितीयस्य जन्तोरन्यत्र संक्रमणात् तुच्छमसारमत एव कु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org