________________
बंभदत्त
उच्चदयो मधुः कर्कः, चशब्दात् मध्यो, ब्रह्मा च पञ्च प्र धानाः प्रासादाः प्रवेदिताः मम बर्धकिपुरस्सरैः सुरैरुपनीता इत्यर्थः । प्रावसथाच शेषभवनप्रकारा रम्या रमणीयाः । पाठान्तरतश्च आवसथा अतिरस्याः सुरख्यावा, एते तु यत्रैष चक्रिणे रोचते तत्रैव भवन्तीति वृद्धाः । किञ्च-वं प्रत्यक्ष गृहमवस्थितप्रासादरूपं, विसं प्रतीतं तत्र तद्धनं
हिरण्याऽऽदि तेनोपेतं युक्तं वित्तधनोपेतम् । पडन्ति च - ( चित्तधणप्पभूयं हि ) तत्र प्रभूतं बहु· चित्रमार्थमनेक प्रकारं पा धनमस्मिन्निति प्रभूतचिप्रधनम् । सूत्रे तु प्रभूतशब्दस्य परनिपातः प्राग्वत्, प्रशाधि प्रतिपालय पञ्चाला नाम जनपदस्तस्मिन् गुणा इन्द्रियो पकारिणो रूपाऽऽदयस्तैरुपेतं पञ्चालगुणोपेतम् । किमुक्तं भवति ? - पञ्चालेषु यानि विशिष्टवस्तूनि तान्यस्मिन् गृहे सर्वा रायपि सन्ति तदा पञ्चालानामत्युत्वात्पञ्चाग्रहणम्. अन्यथा हि भरतेऽपि यद्विशिष्टवस्तु तत् तद्गेद्द पव सदाऽऽसीत् ॥ १३ ॥ किं - ( नहिं ति ) द्वात्रिंशत्पात्रो पलक्षितैर्नात्तैर्वा विविधाङ्गहाराऽऽदिस्वरूपैर्गीत ग्रमस्व. रमूर्च्छनालक्षतैः, चस्य भिन्नक्रमत्वात् । (वाइपछि ति ) बादिजैव मृदङ्गमुकुन्दाऽऽदिभिर्नारीजनान् स्त्रीजनान् परिवारयन् परिवाकुर्वन् । पठ्यते च - ( पवियारयंतो ति । ) प्रविचारयन् सेवमानो. (भुञ्जादि ति भुव भोगानिमान् परिदृश्यमानान्, सूत्रत्वात्सर्व्वत्र लिङ्गव्यत्ययः । भिक्षो ! इह तु यद् गुजतुरङ्गमाऽऽनभिधाय स्त्रीणामेवाभिधानं तत् त्रीलोलुपत्वात्तस्य. सासामेव वाऽत्यन्ताऽऽक्षेपकत्वख्यापनार्थे कदाचिश्वित्रो बदेदिस्थमेव सुखमित्याह-मह्यं रोचते प्रतिभाति प्रव्रज्या, हुरबधारणे, भिन्नक्रमश्च दुःखमेव न मनागपि सुख, दुःख. हेतुत्वादिति भावः । इति सूत्रद्वयार्थः ॥ १४ ॥
इत्थं चक्रिणो मुनिः किं कृतवानित्याहतं पुत्रण कयागुरायं,
नराहिवं कामगुणेसु गिद्धं । धम्मस्सियो तस्स हियाऽणुपेही, चिसो इमं वमुदाहरित्या ।। १५ ।।
( १२७७) अभिधानयजेन्द्रः ।
तं ब्रह्मदत्तं पूर्व स्नेहेन जन्मान्तरप्ररूढप्रणयेन कृतानुरागं वि हिताभिष्य नराधिपं राजानं कामगुणेष्वभिलषमाणशब्दा ssदिषु भिक्षाऽन्वितं धर्म्माऽऽश्रितो धर्मस्थितस्त. स्पेति कणो हितं पथ्यमनुप्रेक्षते पर्यालोचयतीत्येवं• शीलोहितानुप्रेक्षी - कथं नु नामास्य हितं स्यादिति चिन्त परचित्र जीवयतिरिदं वाक्यं, पाठान्तरतो-वचनं वा (उ. दाहरिस्थति) उदाहृतवानुक्तवानिति सूत्रार्थः ॥१५॥ किं तदुदाहृतवानित्याहसन् विलवियं गीयं सव्यं नहं विडंबियं ।
सच्चे आभरणा भारा, सब्बे कामा दुहावहा ।। १६ ।। बालाभिरामेसु दुहावडेसु,
या सं सुई कामगुणेसु रावं ! | वित्तकामाथ तवोधखायं,
जं भिक्खुणं सीलगुणे स्यायं ॥ १७ ॥
३२०
Jain Education international
For Private
बंभदन्त
सर्वमशेषं विलपतमित्र विलपितं निरर्थकतया रुदितयोनितया च तत्र निरर्थकतया मतबालकगीतवत् रुदित. योनितया च विरहावस्थमृत प्रोषितभर्तृकागीतवत् कि. मित्याह - गीतं गानं, तथा सबै नृत्यं गात्रविक्षेपणरूपं विड. म्बितमिव विडम्बितं यथा हि यक्षाऽऽविष्टः पीतमचाऽऽदिर्वा यतस्ततो हस्तपादाऽऽदीन् विक्षिपत्येषं नृत्यमपीति तथा सर्वाण्याभरणानि मुकुटाङ्गदाऽऽदीनि भारास्तस्य तो भारस्वरूपत्वाषां, तथाविधवनिताभर्तृकारित सुवर्ण स्थगित शिलापुत्रकारणवत् सर्वे कामा: शब्दाऽऽदयो दुःखाऽऽवहाः मृगाऽऽदीनामिवाऽऽयत्तौ दुःखावाप्तिहेतुत्वात् मत्सरेयवि पादाऽऽदिभिचितव्याकुलत्वोत्पादकत्वा सरकाऽऽदिहेतुत्वाचेति ||१६|| तथा बालानां विवेकरहितानामभिरामाश्चित्ताभिरतिहेतवो ये तेषु, दुःखा ऽऽ बद्देषूतन्यायेन दुःखप्रापकेषु न तत् सुखं कामगुणेषु मनोशशब्दाऽऽदिषु, लेव्यमानेष्विति शेषः । राजन् ! पृथिवीपते ! "विरतकामाणं ति” प्राम्यत्, कामवि. रक्तानां विषयपराकमुखानां तप एव धनं येषां ते तपोधनास्तेषां यत् सुखमिति संबन्धः । भिक्षूणां यतीनां शीलगुणयो र्वा सूत्रत्वाद्रतानामशक्तानामिति सूत्रद्वयार्थः ॥ १७ ॥ बालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातं क्वचित्तु दृश्यत इत्य स्माभिरुन्नीतम् ।
सम्प्रति धर्मफलोपदर्शनपुरःसरमुपदेशमाह - नरिंद ! जाई श्रहमा नराणं, सोजाई दुःओ गाणं । जहिं वयं सव्वजण सवेसा, वसीय सोवागनिवेस सु ॥ १८ ॥ तसे य जाईइ उ पावियाए, वृच्छा मुसोवागनिवेसणेसुं । सबस लोगस्स दुगुणिज, इदं तु कम्मा पुरेकडाई ॥ १६ ॥ सो दाणि सिं राय महाणुभागो, महिड्डि पुष्पफलोभो ।
चतु भोगाइँ सासयाई,
आया हेड अभिनिक्खमाहि ।। २० ।।
नरेन्द्र ! वक्रवर्तिन् !, जायन्ते ऽस्यामिति जातिरमा मि. कृष्टा नराणां मनुष्याणां मध्ये स्वपाकजातिः चाण्डालजातिः (वुड सि) द्वयोरपि गतयोः प्राप्तयोः । किमुक्तं भवति १यदाssवां स्वपाकजातावुत्पतौ तदा सर्वजन गर्हिता जातिशसीत्, कदाचितामवाप्यान्यम्य वैत्रोषितौ स्यातामित्याह-यस्यां वयं प्राग्यच बहुवचनं सर्वजनस्याशेषलोकस्य द्वेष्यायप्रीतिकरौ (वसीय ति ) अवसाब उषितौ केषु स्वपाकानां निवेशनानि गृहाणि स्वपाकनिवेशनानि तेषु कदाबिलत्रापि विज्ञानविशेषाऽऽदिमा अहीलनीयावेव स्वातामित्या• इ-तस्यां व जाती खपाकसंधियां चतुः विशेषणे, ततश्व जात्यन्तरेभ्यः कुत्सितत्वं विशिनष्टि पावैव पापिका तस्यां कुरिलतायां पापहेतुभूतत्वेन वा पापिका, तस्यां पापिकायां वा नरकाऽऽदिकुगतेरिति गम्यते । ( पुच्छे ति) उषितौ, 'सु' इत्यावां केषु ?- श्वपाकनिवेशनेषु, की
Personal Use Only
www.jainelibrary.org