________________
(१२७४) बंभदत्त अभिधानराजेन्डः ।
बंभदत्त गाथा एकादश । प्रासामपि तथैव व्याख्या, काम्पिल्यं वैकेन तत्रत्यधेष्ठिना, नीतश्च तेन स्वगृहं कृतं चाभ्यागत. पुरं यत्राऽस्य जन्म, ततोऽसौ गतो गिरितटकं सन्निये- कर्तव्यं,परिणायितश्च नैमितिकाऽऽदेशतः स्वदुहितरमुपचारि. शं तस्माच्चम्पां, ततो हस्तिनापुरं चानन्तरं च साकेतं. तश्च भुजगनिम्ोकसहशैर्विविधवसनैर्वजेन्द्रनीलादिप्रधा साकेतासमकटकं , ततश्च मन्दिनामकं सनिवेशं, त- नमाणिभिः, कटककेयूरकुण्डलाऽदिभिश्वाऽऽभरणः, ततस्त. तोऽवस्थानकं नाम स्थान, ततोऽपि चारण्यं परिभ्रमन् | वगुणलुब्धमानसः स्थितस्तत्रैव कियत्कालं. जनयति तदाता बंशीति बंशगहनं तदुपलक्षितं प्रासाद वंशीप्रासाद, ततो दुहितरि कुमारम् ॥३४६॥ इतश्च प्राप्ताः कृतान्तानुकारिणो ऽपि समकटकम् ॥ ३४४ ॥ समकटकादटवीं . तां च प दीर्घपृष्ठप्रहितपुरुषाः, प्रारब्धाः समन्ततस्तमवलोकितुमुप. र्यटतो ब्रह्मदत्तस्य तृडतिशयतः शुष्ककण्ठोष्ठतालुताऽजनि, "लब्धतवृत्तान्तश्च नष्टस्तद्भयात्प्रचलितश्च सुप्रतिष्ठपुराभिमु ततस्तेनोको वरधनु:- भ्रातः! बाधते मां तृट् तदुपहर कु खं गन्तुं, तत्र च मिलितः कश्चिद्विटः कार्पटिको, रष्टुं वाभिमुः मोऽपि जलम् . मनाऽन्तरे दृष्टोऽनेन निकटवर्ती घटपा. समागच्छत् किश्चित्तथाविधं मिथुनकं, रष्ट्रा व तदानादपः, शायितस्तत्र शीतलच्छाये तस्पल्लयोपवितस्तरे
मुदाररूपां कुमारमयमवोचत् यदि युष्मत्प्रसादतः कथ. ब्रह्मदत्ता, रुतश्च वरधनुना तेन सह सकेतो यथा यदि
श्चिदेनां कामयेय इति, ततस्तदुपरोधात्तनोक्तम्-प्रविश तर्हि मां कविहीपृष्ठप्रहित पुरुषाः प्राप्स्यन्ति ततोऽहमन्यो
बंशीकुडप्रंस्थितः पथि कुमारः, प्राप्तं च मिथुमम् , उक्त त्याऽभिज्ञानं करिष्ये, तत इतस्त्वया पलायितव्यमिति ।
स्तत्पतिर्मदीयं कलत्रमिह गर्भशूलाभ्याहतमास्ते सविसर्ज. गतोऽसौ जलाम्वेषणाय, एं वैकत्र पश्मिनीखण्डमरिडतं सरो,प्रहीतं च पमिनीपप्रपुटके जलम्, प्रत्यावृत्तस्य |
यणमेकं स्वकीयपनी, विसर्जिता चासौ तेमानुकम्पा.
परेण, दृश्व तयाऽसौ, जातस्तस्था अपि तदनुरागः, प्रवृत्तं बब्रह्मपत्ताऽभिमुखमागन्तुं ग्रहणं तवटा सनदेशे कथः। श्चिदुपलब्धनदपतरणवृत्तान्तैर्धपृष्ठप्रहितपुरुषैः अति
च तयोर्मोहनकम् एवं च कियतीमपि बेलामतिक्रम्य विनि.
ताऽसौ कुडात् , उक्तं चाssरमानं क्यापयितुं कुमार दोषवद्भिर्वरधनोबन्धनं बल्लवितानेन आक्रोशनं चैव दुष्ट
प्रति , यथा-गहनं नदीकुडकं ततोऽपि गहनतराण्येव गहघचसा कृतम् ॥ ३४५ ॥ अन्यच्च-स हन्यते मुष्ठिप्रहाराऽऽदिभिरमात्यो घरधनुः, भएयते च यथा देहीति दौ
मतरकाणि पुरुषादयानि भवन्ति । अयं चानेन प्रनितो.
धः-यथा षयं जानीमा खीहदयान्यतिगहनानि, भवच्चि. कय कुमारमरे! दुराचार! क पुनरसी नीतः स्वया राजपुत्र इति। अत्र चाऽन्तरे सरकेतमनुसरता पठितमि
सेन च तान्यपि जितानीत्युक्त्वा पति प्रत्याययितुमाहदमनेन-" सहकारमअरीमनु, धावति मधुपो विमुख्य
(देहाणि ति ) देहदानी पूर्णपात्रम्-अक्षतभृतभाजनं प्रियं. मधु मधुरम् । कमले कलयन् पश्चा-त्संकोचकृतां स्वतनुबा.
खलु नोऽस्माकं यहारको जात इति, ते इति वक्तव्ये यम इत्यु. धाम् ॥ १॥ " ( गुलियविरेयणपीओ ति ) प्राकृत- नं सदैक्यं घोतयितुम् , इत्युक्त्वा च तया धूर्या गृहीतं स्वात् पीतविरेचनगुलिका, स हि तैर्ग्रहीतुमपक्रान्तोऽन्य- ब्रह्मदत्तोत्तरीयं , गता च पत्यैव सह, ततश्च निर्गतोऽसौ थाऽस्मनो विमुक्तिमनवगच्छन् पूर्वलब्धां विरेचनगुटिका कुडलात्कृतश्च परिहासः,प्रवृत्तो गन्तुं प्राप्तः सुप्रतिष्ठम् ॥३५॥ प्रथममेव पयसा पीतवान् , विरक्तश्च , तया जाताश्च तत्र च कुसुकुण्डी नाम कन्या( भिकुंडिषित्तालि. मुखे फेनबुबुदाः। पधं च कपटेन मृतः कपटमृतो मृत यम्मि जियसत्तु त्ति) आर्षत्वादुभयत्र सुप्यस्ययः, भि. इति छर्दितस्त्यक्तस्तैः ॥ ३४६ ॥ इतश्च तत्पठितं श्रुत्वा कुण्डिवित्रासिताडिकुण्डिनामनृपतिनिष्कासिताजितशत्री कुमारी भीत इति प्रस्तः । अथाऽनन्तरम् ( उपहं ति)| जितशत्रुनामनृपतेः सकाशाम्मथुरातोऽहिच्छत्रां जन्नन्तरे। उत्पथेन । पलाइथ त्ति) पलायितवान् तथा च तं पलायमा. ऽन्तराले लभते-प्राप्नोति ॥ ३५१ ॥ तथैन्द्रपुरे शिवदत्तो नमवलोक्य कृत्या स्थविररूपं देवः किमस्य सवमस्त्युत नेति नाम (रुद्रपुरे च) भद्रपुरे च विशाखदत्ताऽभिधाना, तड्: परीक्षणार्थम् (वाहेसि यति) वाहितवान् व्यंसितवानित्यर्थः दुहितरी बटुकत्वेन दीर्घपृष्ठपुरुषभीत्या कृतम्राह्मणवेषेण कुमारम्॥३४७॥ ततश्च परिभ्रमतो बटपुरकं तस्माच ब्रह्मस्था लभते कन्ये द्वराज्यं च ॥ ३५२ ॥ ततो राजगृहं मिथिला लकं.बटस्थलकं चैव भवति विश्रामविषयः कौशाम्बी वारा हस्तिनापुरं चम्पां तथैव श्रावस्तीम् , अभ्रमीदिति शेषः। णसी राजगृहं गिरिपुर मथुरा अहिच्छत्राच ॥३४॥ ततोऽपि एषा स्वनन्तरमुपदर्शिता नगरहिण्डिोद्धव्या ब्रह्मदत्तस्ये. गच्छनाऽरण्यानीं प्रविष्टेन दृष्टास्तापसाःप्रत्यभिज्ञातश्च तैर्य. ति ॥ ३५३ ॥ एवं च भ्रमतोऽस्य मिलिताः कटककरेणु.
राजस्थास्मनिजकस्य सुत इति धृतश्चातुर्मासी तत्र च दत्ताऽऽदयः पितृवयस्याः,गृहीताः कियन्तोऽपि प्रस्यन्तराजातापसकुमारकैः सह क्रीडतैकस्मिन् दिनेऽवलोकितो बन नः, चक्ररत्नं समुत्पत्रं, प्रारब्धस्तदुपदार्शतमार्गेण दिग्यि. हस्ती समुत्पन्नं च नृपसुतसुलभमस्य कुतूहलं, प्रारब्धश्च जयः, प्राप्तः काम्पिल्ये, निर्गतः तदभिमुखं दीर्घपृष्ठो, लग्नविविधगजशिक्षाभिरमुं नेदयितुमारूढश्च निष्पन्दीकृत्य तत्- मनयोरायोधन विनिपातितोऽसौ ब्रह्मदतेन , एवं च बोT प्रवृत्तश्चासौ कुमारापहरणाय. वीक्षितश्च कियदपि दूरं | व्यस्तस्य दीर्घपृष्ठविषयरोषमोक्षश्च , अत्रान्तरे मिलिता। गतेनैकस्तालग्नश्च तदधो बजति हस्तिनि विटपैकदेशे | परिणीतकन्याः पितरः, समुत्पन्नानि च यथावसरं शेषरकुमार, अपक्रान्ते च करिणि ततस्तरोरुसीर्य विमूढदि- स्नानि , साधितं षट्खण्डमपि भरतं, प्राप्ताश्च नवापि नि. ग्भागो भ्रमितुमारेभे भ्राम्यश्चारण्याद्विनिर्गत्य गतो बटपुरं. धयः परिणतं चक्रवर्तिपदम् , एवं च सुकृतपुण्यफलमुपभु. बटपुराच्त्र प्रस्थितः श्रावस्ती गच्छंश्च प्राप्तस्तथाविधमे | अतोऽतिक्रान्तः कियानपि कालोऽन्यदा चोपनीतं देवतया कमन्तरा प्रामम् उपविष्टश्च तन्निकटविटपिनि विश्नमितुं दृष्टः । मन्दारदाम, समुत्पन्नं तदर्शनादस्य जातिस्मरणमनुभूतानि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org