________________
भदत्त
वि तामसी परिणाय्यते कार्यते चैतच्या तब सम्मलितमशेषमपि तथैवान्तःपुरर शिकया निवेदितं धोतेनापि निमेतदिति पर्यालोच्य कुमारसंरक्षणाय प्रयक्षः कर्तुमुपचक्रमे तथाहि । साम यथा वयमानास्तत् किमिदानीमपरेण ?, युष्मा मिरनुज्ञाता धर्ममेवेत कालोचितं कुर्मः तेनाऽऽलोचितम् यसै दुरारमा दूरस्थो न सुन्दर इति उपस्थ तिमखिलमपि राज्यं विनश्यत्यत इहैव स्थितो जपहोमदाना ssदिभिर्धर्ममुपचिनु । तेन चोक्तम्- यदादिशक्ति भवन्तः इत्युक्त्वा गतः कारितं चानेन मागीरच्या डे स्वनिवासस्थानं निरूपितं तत्र सर्व खानिता च तथ प्रत्ययिका सुरक्षा शापितासी रचना, इत गणितं तत्परिसयन लग्नं निष्पन्नं च जतुगृहं प्रे पिता मन्त्रयनतोऽन्यैव कन्यका मातुलेन समागतो लग्नदिनः तं सर्वसमुपमनं शापित जब ज तुगृहे, कुमारः प्रदीपितं च द्वार एव सुप्तजनायां रजभ्यां ज्ञातं चाssसनस्थितेन वरधनुना, उत्थापितः कुमारः, दृष्टं च सर्वतः प्रदीप्तमेतेन, उक्तश्च चरधनुः मित्र ! किमि. दानी क्रियतामिति, तेनोक्तम्- मा भैषीः, यतः प्रतिविद्दितमत्र तातेन, अत्रान्तरे चाऽङ्गतं नागकुमारद्वयानुकारि भुवनमु. यि पुरुषश्यम्, अभ्यधाच्च तत् मा भैष्टाम्, श्रावहिधः मोहजालीदासकी तत् क्रियतां सानिय
रामार्गे युगा
( १२७३ ) अभिधानराजेन्ड
प्रधानमश्वद्वयम् । उक्तं च ताभ्यां चेटकाभ्यामेतावारुह्य दे शान्तरापक्रमेणादि बसरः शुभो भवति तचनमा कि किमेतत् है, इस्याकुलितसो दस कथितः सर्वोऽपि वरच मालनीवृत्तान्तः, श्रभिहितं चं- यचेदमे वेदानीं प्राप्तकाल मिति, विनिर्गतौ च तत्प्रधानमभ्ययुगलमारुह्येति तृतीयमाघातात्पर्यार्थः एवं च प्राप्तापसरा प्रएिडी
ततस्तत्र ये कन्यालाभा ये च तत्पितरस्तदुपदर्श
नाय गाथापञ्चकमाह-
विशेय विज्जुमाला, विलुमई वित्तसेओ महा । पंथ यागजसा पुण, किन्त्तिमई कित्तिसेो य ॥ ३३६ ॥ देवी व नागदत्ता, जसवर रणगर जवखदरिलो प वच्छी य चारुदत्तो, उमभो कच्चा इसी य सिला ॥ ३४० ॥ धणदेवे वसुमत्ते, सुदंसणे दारुए य नियडिल्ले । पोथी पिंगल पोए, सागरदत्ते य दीवसिहा || ३४१ ॥ कंपिल्ले मलई बराई सिंधुदन सोमाय । वह सिंधुसेपासे वाखीर पइगा व || ३४२|| हरिएसा गोदत्ता, कणेरुदत्ता कणेरुपगा य । कुंजर कसेरुसेवा, इसिवु कुरुमई देवी ।। ३४३ ।। इदं च सोपस्कारतया व्यायते चित्र ज नकस्तदुहितरी विद्युन्माला विद्युम्मती च तथा वित्रसे नकः पिता भद्रा च तद्दुद्दिता । तथा पन्धकः पिता, ना३१६
"
Jain Education International
बंभदत्त
"
गयशाः कन्यका । पुनः समुच्चये, तथा कीर्तिमती कन्या, कीर्तिसेनश्च तत्पिता तथा देवी व नागदत्ता यशोमती रत्नवती च पिता व सर्वासामपि यक्षहरिलः । यः समु sa, as a कम्या, चारुदत्तः पिता तथा वृषभो ज नकः, कात्यायनसगोत्रा तत्सुता शिला नाम । तथा धन(ण) देवो नाम वणिक, अपरा वसुमित्रः, अन्या सुद. शेन दायक निकृतिमान् मायापर परवारोऽमी कुकुटयु
व्यतिकरे मिलिताः, तत्र च पुस्ती नाम कन्यका, तथा पिला नाम कम्या. पोत तत्पिता, सागरवसावधिक तदङ्गजा च दीपशिखा । तथा काम्पिल्यः पिता. मलयती दुहिता तथा धनराजी नाम कम्या तनका सि. न्धुदत्तः, तथा तस्यैवान्या सोमा व नाम कम्या, तथासिन्धु सेनप्रद्युम्न सेनयोर्यथाक्रमं वानीरनाम्नी प्रतिकाभिघा ना चेति पयते च प्रतिभा बेति दे दुहितरी तथा हरि केशा गोदत्ता करेत्ता करेणुपत्रिका च (कुंजर करणेइसे सि ) सेमाशय प्रत्येकमभिसम्बन्धात्रसेना करेणुसेना वृद्धिः कुरुमती देवी सकलान्तः पुर प्रधाना कुरुमती चीरसमं ब्रह्मसेनायासेति सर्वत्र शेषः प्रतिप्रसिद्धत्वादेतनानामनभिधानमिति गाथापञ्चकाऽर्थः ।
1
-
अधुना येषु स्थानेषु असौ ( ब्रह्मदत्तः ) भ्रान्तस्ताम्यभिधातुमाह
,
कंपिल्लं गिरितडगं, चंपा इत्थिणपुरं च साएयं । समकड नंदोसा, बंसीवासाय समकर ॥ २४४ ॥ समकडगाओ अरवी, तर वडपायवम्मि संकेभो । गणं वरअस, पंचकोसणं चैव ॥ २४५ ॥ सोहम्मई मच्चो, देहि कुमारं कहिं तु मे नीओ १ । गुलियो कदम अडियो तेहिं ॥ २४६ ॥ मोऊ कुमारी भी ओो यह उप्परं पलाइस्था काय पेररूवं देवो बासि य कुमारं ।। ३४७ ॥ वडग भथलयं, बडथलगं चेत्र होइ कोसंधी | वाखारसि रायगिहं, गिरिपुर महुरा य अहिछत्ता ॥ ३४८ ॥ वहस्थी कुमारं जगवई आहारण पण गुगलुद्धो । वचतो वडपुर, अहिछत्तं अंतरा गामो || ३४६ ॥ गहणं नई कुटंग महणतरागाणि पुरिसहिययाणि । देहाणि पिखु यो दारओ जाओ ।। ३५० ॥ सुपट्टे कुमकुंड, भिकुंडिविचासियम भिवसच् । महराओ अहिछत्तं, बच्चे तो अंतरा लभइ ।। ३५१ ।। इंदुपूरे रूप (मह) पुरे, निनदनविसायो । लभ काम्रो दोषि च ।। ३५२ ॥ रायगि मिहिलहत्थिण - पुरं च चंपा तहेव सावस्थी । एसा उ नगरहिंडी, बोधव्वा बंभदत्तस्स ।। ३५३ ।। रयणुपया य विजओ, बोधव्वो दोहरोसमुखे य । संघरण नलिगिम्यं नापास ३५४ ।।
"
For Private & Personal Use Only
9
-
www.jainelibrary.org