________________
(१२६८) बनचेरसमाहिहाण
अमिधानराजेन्डः।
बनचेरसमाहिहाण द्रव्यभावप्रथामिकाम्तो भवतीति शेषः। इत्थमन्बयेना. झण्याऽदिः । कुलम्-उप्राऽऽदि, रूपम्-महाराष्टिकावि मिषायाम्युत्पमधिनेयाऽनुग्रहायाऽमुमेषार्थ व्यतिरेकेबार- संस्थानम्-मेपथ्यम् तत्सदेशप्रसिद्धम्, तां कथयिता भवति । (नो) व नियच दिव्या मानुष्यो वा पशषश्च अटका. (से निग्गंये ति) य एवंविधः स निर्ग्रन्थः। शेषं प्रश्नप्रति उदयः पराडकाच नपुंसकानि स्त्रीपशुपएडकास्तैः संस. पचनाऽभिधायि प्राग्वदिति सूत्रार्थः। लानि-माकीर्णानि स्त्रीपशुपण्डकसंसक्तानि शयनाऽसनाम्यु
तृतीयमाहककपाणि खेषिता उपभोक्ता भवति तदित्यनम्तगेलं. कथं नो निग्गये इत्थीहिं सद्धिं संनिसे जागए विहरिता हवह केनोपपत्तिप्रकारेण ति चेदेवं यदि मन्यसे, भत्रोच्यते
से निग्गंथे । तं कहमिति चेदायरियाऽऽह-निग्गंधस्स खलु निर्मग्यस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्कानि शयनाss. सनानि सेषमानस्योपभुनानस्य (भयारिस्स त्ति) अपि.
इत्थीहिं सद्धिं संनिसेउजागयस्स विहरमाणस्स भयारिस्स शम्भस्य गम्यमानत्वात् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्य बंभचेरे संका वा कंखा वा जाव भंसेज्जा तम्हा खलु नो शहा बा किमेताः सेये उत नेत्येवंरूपा । यदि वा-हा.
निग्गंथे इत्थीहिं सद्धिं संनिसे जागए विहरइ ।। ३ ।। न्येषामिति गम्यते, ततः शका वाऽन्येषामेव यथा किम. सावविधशयमाऽऽसनसषी ब्रह्मचार्युत नेति का
नो स्त्रीभिः सार्द्ध सह सम्यक निषीदन्त्युपविशन्स्यस्या
वा व्यायभिखापरूपा विचिकित्सा वा धर्म प्रति चित्तविप्लु
मिति सनिषद्याः पीठाऽऽद्यासनं तस्यां गतः स्थितः सन्नितिः समुत्पचते जायते । अथवा-शङ्का ख्यादिभिरत्यन्ता
पद्यागतः सन् विहर्ताऽवस्थाता भवति । कोऽर्थः १-स्त्रीभिः पहतचित्ततया विस्मृतसकलातोपदेशस्य-"सत्यं वच्मिा
सहकाऽऽसने नोपविशस्थितास्वपि हितासु मुहूर्त तत्र नोपहितं वच्मि, सारं बच्मि पुनः पुनः । अस्मिन्नसारे सं.
वेधव्यमिति संप्रदायो, य एवंविधः स निर्ग्रन्थो, न त्वन्य सारे, सारं सारङ्गलोचना ॥१॥" इत्यादि कुविकल्पा
इत्यभिप्रायः शेषं प्रश्नप्रतिवचनाभिधायि पूर्ववदिति सूत्रार्थः। विकल्पयतो मिथ्यात्योदयतः कदाचिदेतत्परिहार एव न
चतुर्थमाहतीर्थकनिकको भविष्यति, एतदासेवने वा यो दोष उक्तः स यो णिगंथे इत्थीणं इंदियाई मगोहराई मणोरमाई दोष एव न भवतीत्येवंरूपः संशय उत्पद्यते काला वा तत
मालोइत्ता निज्झाएत्ता हवइ से निगये, तं कई इति एष देती:-" प्रियादर्शनमेवास्तु , किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणाऽपि चेतसा ॥१॥" .
चेदायरियाऽऽह-निग्गंथ स्स खलु इत्थीणं इंदियाई पणो. स्याभिधायकान्यान्यनीलपटाऽऽविदर्शनाऽऽग्रहरूपा, विधि | हराई मणोरमाई मणुमाई जाव निझाएमाणस्स बंभकित्सा वा धम्म प्रति किम् एतावतः कष्टाऽनुष्ठानस्य फलं चारिस्स बंभचेरे जाव भंसेजा तम्हा खलु नो निग्गंधे भविष्यति, नवा ?, तवरमेतदासेवनमेवाऽस्वित्येवंरूपा,
इत्थीशं इंदियाई निझाएज्जा ॥४॥ मेवं या विनाशं, चारित्रस्येति गम्यते, लभेत प्राप्नुयात् ,
नो स्त्रीणामिन्द्रियाणि नयननासिकाउदीनि मनश्चिहरउम्मा वा कामप्रहाऽऽत्मकं प्राप्नुयात् खीविषयाऽभिला. पातिरेकतस्तथाविधचित्तविप्लवसंभवात् , दीर्घकालिकं वा
न्ति दृष्टमात्राण्यप्याक्षिपन्तीति मनोहराणि, तथा मनो रमया प्रभूतकालभाविरोगश्च दाहज्वराऽऽदिराततश्च आशुधाती न्ति इति दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनो. गुलाऽऽदिरोगाऽऽतभवेत् स्यात्, संभवति हि ख्याद्यभि. रमाणि, आलोकिता समन्तात् द्रष्टा निर्याता दर्शनानन्तर. लापाऽतिरेकतोऽरोचकत्वं ततश्च ज्वरादीनि, केवलिपक्ष
मतिशयेन चिन्तयिता यथा अहो सलवणत्वं लोचनयोः तात् धर्मात् श्रुतचारित्ररूपात् समस्ता भ्रश्येदधः प्रति
ऋजुत्वं नासावंशस्येत्यादि । यद्वा-आङ् ईपद,तत आलो. पतेत्, कस्यविदति क्लिष्टकर्मोदयात् सर्वथा धर्मपरित्याग- किता ईषद् द्रष्टा निर्याता प्रबन्धेन निरीक्षिता भवति या संभवाचत एवं तस्मादित्यादि निगमनवाक्यं प्रकटार्थमेवेति । स निर्ग्रन्थोऽन्यत्प्रतीतमेवेति सूत्रार्थः । सूत्राऽर्थः॥२॥ उक्तं प्रथम समाधिस्थानम् ।
पञ्चममाहद्वितीयमाह
नो निगवे इत्थीयं कुडतरंसि वा संतरंसि का मि. नो इत्थीणं कई कहित्ता हवा से निःगतं कह- त्तियंतरंसि वा कूइयसई वा कइयसई वा गीयसई वा हसिमिति चेदायरिया विषय बुलु इत्याग का क- यस वा थसियसई वा कंदियसई वा विलवियसई वा हेमाणस्स बंभयारियस्स बंभचेरे संका वा कंखा वा सुशित्ता हवइ से निग्गंथे, तं कई इनि चेदायरियाऽऽदवितिनिछा वा समुप्पअिजा, मेयं वा लभिजा, उ- इत्थीशं कुद्दुतरंसि वा दुसंतरंसि वा वित्तियंतरंसि वा भ्मायं पा पाउथिजा, दीहकालियं वा रोगायकं इवि- जाव विलवियस वा सुणमाणस्स बंभयारिस्स बंभचेरे सा,केवलिपष्मत्ताभो वा धम्माश्रो मंसिज्जा,तम्हा खलु नो संका वा कंसा वा जाव धम्माओ भंसजा तम्हा निग्गथे इत्थी कई कहिज्जा ॥२॥
खल सिगये हो इत्थी कुदतरंसि वा. जाव मास्त्रीणाम एकाकिनीनामिति गम्यते ।कथा:-वाक्यप्रबन्ध. सुणेमागे विहरेजा ।।५।। कपा। यदिपा-खीणां कथा-"कर्णाटी सुरतोपचारचतुरा, | नो स्त्रीणां कुजय खटिकाउविरचितं तेनान्तरं व्यवधानं कु. साटी विदग्धप्रिया । " इत्यादिका । अथवा--जाति- ज्यान्तरं तस्मिन् वा, दूष्पं वसं तदन्तरे वा, यवनिकान्तर कलरूपनेपथ्यभेदाचतुर्वा सीकथा । तत्र-जातिः ब्रा. इत्यर्थः । भित्तिः पएकाऽऽविरचिता तदन्तरेषाशब्दः सर्वत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org