________________
बंभचेरगुत्ति अभिधानराजेन्डः।
बंभचेर समाहिहाण इमायमाहारए सया भवइ ६, नो पुन्वरयं पुबकीलियं
तञ्चेदम्सरित्ता भवइ ७, नो सहाणुवाई नो रूवाणुवाई नो सिलो. सुयं मे आउसं! तेणं भगवया एवमकावार्य-इह खलु गाणुवाई भवइ ८, नो सायासुक्खपटिबद्ध आवि भवइ ।
थेरेहिं भगवंतहि दस बंभचेरसमाहिट्ठाणा पन्नत्ता । जे स्था०६ ठा०। स.प्रव०। ध०। प्रा०चू। भाव। सूत्र०। भिक्ख सोच्चा निसम्म संजमबहले संवरबहले समा
(अनन्तरमेव 'बंभचेरसमाहिट्ठाण' शब्दे व्याख्यास्यामि) हिबहले गुत्त गुत्तिदिए गुंतवभयारी सया अप्पमत्त गंभचेरपराइय-ब्रह्मचर्यपराजित-त्रि० । ब्रह्मचर्य वस्तिनिरो- विहरेज्जा ॥१॥ धस्तेन पराजितः । उपस्थसंयमपराभग्ने, सूत्र० १ श्रु० ३ श्रुतं मयाऽऽयुष्मन् ! तेन भगवतैवमाख्यातं-कथितम् । अ० १ उ०।
कथमित्याह-सोपस्कारत्वात् सूत्रस्य यथेति गम्यते, ततो बंभचेरपोसह-ब्रह्मचर्यपौषध-पुं०। चरणीयं चर्यम् । “अ- यथेह क्षेत्र प्रवचने वा 'खलु' निश्चयेन स्थविरैः गणधरैर्भ. बो यत् ॥ ३ । १ । ६७ ॥" इत्यस्याधिकारात् " गदमद- गद्भिः परमैश्वर्याऽऽदियुक्तर्दश ब्रह्मचर्यसमाधिस्थानानि प्र. चरयमचाऽनुपसर्गे ॥ ३।१।१०० ॥ " इति यत् । ब्रह्म कु. शतानि-प्ररूपितानि । कोऽभिप्रायः-नैषा स्वमनीषिका, शलाउनुष्ठानं, तच्च चर्य चेति तत्पौषधः। श्राव० ६अ। किं तु भगवताऽप्येवमाख्यातं मया श्रुतं ततोऽत्र मा अना. पौषधभेदे, स च देशतो दिवैव राधावेव सकृदेव द्विरेव स्थां कृथाः, तान्येव विशिनष्टि-ये इति यानि ब्रह्मचर्यस. वा स्त्रीसवां मुक्त्वा ब्रह्मचर्यकरणम् । सर्वतस्तु अहोरात्रं वा मधिस्थानानि भिक्षुः श्रुत्वाऽऽकर्य शब्दती निशम्याषधा. ब्रह्मचर्यकरणम् । ध०२ अधिक।
ोऽर्थतः (संजमबहुले त्ति) संयममाश्रयविरमणाऽऽदिकं व. संभचेरभट्ट-ब्रह्मचर्यभ्रष्ट-पुं० । अपगसब्रह्मचर्य, ब्रह्मचर्यश.
हिति बहुसख्यं यथा भवत्येवं लाति गृह्णाति । कोऽभिप्रा. दो मैथुनविरतिवाचकः । तत्रौघतः संयमवाचकश्च । प्राय.
यः ?-विशुद्धविशुद्धतरं पुनः पुनः संयमं करोतीति संयम.
बहुलो,मयूरव्यसकाऽऽदित्वात्समासः यदि वा-बहुलःप्रभू. ३०।
तः संयमोऽस्येति बहुल संयमः। सूत्रे पूर्वापरनिपातस्यातन्त्र. बंभचेररय-ब्रह्मचर्यरत-पुं० । ब्रह्मचर्याऽऽसक्ने, "बंभचेररए
स्वाद् अत एव संवर आश्रवद्वारनिरोधः तद्बहुलः बहुल. सया।" उत्त० १६०
संबरो वा, तत एव समाधिश्चिसस्वास्थ्यं तदहुलो बहुल. बंभचेरवसाऽऽणयण-ब्रह्मचर्यवशायन-न० । ब्रह्मचर्य समाधिर्वा, गुप्तो मनोवाकाय गुप्तिभिः, गुमत्वादेव गुप्ता. मैथुनविरतिरूपं वशमानयत्यात्माऽऽयत्तं करोति दर्शनाss. नि विषयप्रवृत्तितो रक्षितानि इन्द्रियाणि श्रोत्रादीनि येन क्षेपाऽऽदिनेति ब्रह्मचर्यवशाऽनयनम् । ब्रह्मचर्यभ्रंशके,दश०। स तथा , तत एव गुप्तं नवगुप्तिसेवनात् ब्रह्मेति ब्र. न चरे (ज) वेससामंते, बंभचेरवसाणए ।
ह्मचर्य चरितुम् श्रासेवितुं शीलमस्येति गुप्तब्रह्मचारी सदा बंभयारिस्स दंतस्स, हुजा तत्य विसोत्तिा
सर्वकालम् अप्रमत्तःप्रमादविरहितो विहरेत् अप्रतिबद्धवि॥ ६ ॥
हारितया चरेद्, पतेन संयमबहुलत्वाऽऽदि दशब्रह्मचर्यसन चरेश्यासामन्ते न गच्छेद्गणिकागृहसमीपे । किंविशिष्टे? माधिस्थानफलमुक्कमेतविनामावित्वात्तस्येति सूत्रार्थः । इत्याह-ब्रह्मचर्यवशाऽनये-ब्रह्मचर्य मैथुनविरतिरूपं श.
कयरे खलु थेरेहिं भगवंतेहिं दस बंभचेरसपाहिद्वाणा मानयत्यास्माऽऽयत्तं करोति दर्शनाऽऽक्षेपाऽऽदिनेति ब्रह्मच. र्यवशाऽऽनयनं तस्मिन् । दोषमाह-ब्रह्मचारिणः साधो.
पमत्ता। इमे खलु तेजाव विहरिजा । तं जहा-विवित्ताई तस्य इन्द्रियनोइन्द्रियदमाभ्यां भवेत् । अत्र वेश्यासामन्ते वि
सयणाऽसणाई सेविजा से निग्गंथे णो इत्थीपसुपंडगसं. स्रोतलिका तद्वपसंदर्शनस्मरणापध्यानकचवरनिरोधतः शा. सत्ताई सयणाऽऽसणाई सेवित्ता हवइ से निग्गंथे, तं कई नश्रद्धाजलोज्झनेन संयमशस्यशोषफला दित्तविक्रियति । इति चेदायरियाऽऽह-निग्गंथस्स खलु इत्यापमुपंडगसंससूत्रार्थः । दश०५०१ उ०।
साई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका बंभचेरवास-ब्रह्मचर्यवास-पुं० । ब्रह्मचर्ये मथुनविरमणे ते.
वा कंखा वा वितिगिच्छा वा समुप्पजेजा, भेयं वा लभेन वा वासो ब्रह्मचर्यवासः । स्था०५ ठा० १ उ० । ब्रह्मच
जा, उम्मायं वा पाउणिजा, दीडकालियं वा रोगायक येगाब्रह्मविरमणेन वासो-रात्रौ स्वापः तत्रैव वा वासो
हविज्जा, केवलिपपत्ताओ धम्माओ वा भसिजा, तम्हा निवासो ब्रह्मचर्यवासः । ब्रह्मचर्येणावस्थाने, स्था० २ ठा०
खलु नो निग्गंथे इत्यीपसुपंडगसंसत्ताई सयणासणाई संभचेरबिम्ब-ब्रह्मचर्यविघ्न-पुं० । मैथुनविरमणब्याघाते ,
सेवित्ता हवइ से णिग्गंथे॥२॥
कतराणीत्यादि प्रश्नसूत्रमिमानीत्यादि निर्वचनसूत्रं च प्रश्न० ४ श्राप द्वार।
प्राग्वत् । तान्येवाऽऽह-(तं जहेत्यादि ) तद्यथेत्युपन्यासे, वि. बंभचेरससाहिवाण-ब्रह्मचर्यसमाधिस्थान-न। ब्रह्मचर्यस्थैः
विक्तानि स्त्रीपशुपएडकाकीर्णत्वविरहितानि शय्यते येषु र्यस्य हेतौ, उत्त० १६ अ.।
सामि शयनानि च फलकसंस्तारकाऽऽदीनि प्रास्यते येषु ता. दश ब्रह्मचर्यसमाधिस्थानानि । संप्रति सूत्रानुगमे सूत्रमु. म्यासमानि च पादपीठपुछनाऽऽदीनि शयनाऽऽसनानि, उप. उचारमीयम् ।
लक्षणत्वात् स्थानानि च सेवेत-भजेत यः स निर्ग्रन्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org