________________
बंधण
अभिधानराजेन्छः।
बंधा
बा जी तेयासरीरस्स प्रबंधगा देसंबंधगा भयंतगुणा ॥ बयाए सायावेयसिजकम्पासरीरप्पभोगनामाए कम्मरस
(तेरेत्यादि) । मोसवबंधे ति ) तेजसशरीरस्यानादि उदएवं सायावेयणिज्ज जाव बंधे । सायावेयणिजस्थान सर्ववन्धोऽस्ति. तस्य प्रथमतः पुबलोपादानरूपत्वा पुरुलागोयमा ! परदुक्खययाए परसोयखयाए जहा दिनि । (प्रणाया अपजयसिएत्यादि ) तत्रायं तेज
सत्तमसए दुस्समाउद्देसए जाव परितावणयाए असाया. सशरीरमधोऽमादिरपर्यवसितोऽभव्यामाम, अनादिः सपर्व बसिसस्तु भव्यानामिति । अथ तेजसशरीरप्रयागबन्धस्यै।
वेगणिज्जकम्मा जाब पभोगबंधे । मोहणिज्जफम्मासरी. बाम्तरनिरूपणायाss- तेयेत्यादि । ( प्रणाइयस्सेत्यादि) रपुच्छा है। गोयमा ! तिव्बकोहयाए तिनमाख्याए तिब्ब. यस्मात्संसारस्थो जीवस्तै जसशरीरबन्धनद्वयरूपेणाऽपि स- याययाए तिब्बलोहयाए तिब्बदंसथामोहणिज्जयाए तिम. दाऽविमिर्मुक्त एष मवति, तस्मादद्वयरूपस्याप्यस्य नास्त्य
चरितमोहणिज्जयाए मोहबिअकम्मासरीरप्पभोग जाव मतरमिति ।मथ तेजसशरीरदेशबन्धकाऽवन्धकानामल्पत्याऽविनिरूपलायाऽऽह-(एएसीत्यादि । तत्र सर्वस्तोकास्तै.
पोगबंधे । ओरइयाउयकम्मासरीरप्पभोगबंधे संमंत ! असशरीरस्थाऽबन्धकाः, सिद्धानामेव नबन्धकत्वात् , देश- पुच्छा । गोयमा ! महारंभयाए महापरिम्गहियाए पचिंदि. बन्धकास्वनन्तगुणास्तदेशबन्धकानां सकलसंसारिणां सि.
यवहेणं कुणिमाहारेणं णेरइयाउयकम्मासरीरप्पभोगणाद्वेभ्योऽनन्तगुणत्वादिति । __ अथ कार्मणशरीरप्रयोगबन्धमधिकृत्याऽह
माए कम्मस्स उदएणं णेरड्याउयकम्मासरीर०जाव पो. कम्मासरीरप्पभोगबंधे णं भंते ! कइविहे पाणते ? गोय.
गबधे । तिरिक्ख जोणियाउयकम्मासरीरपुच्छा ? । गोयमा! मा! अट्ठविहे परमत्ते । तं जहा-नाणावरणिजकम्मासरी
माइल्लयाए नियडिवयाए अलियनयणेणं कूडतुल्लकूडमाणे रपयोगबंधे जाव अंतगइयकम्मासरीरप्पोगबंधे । ना.
गण तिरिक्खजोणियाउयकम्मा जाब पोगबंधे । मणुणावरणिजकम्मासरीरप्पोगबंधे णं भंते ! कस्स कम्म
स्साउयकम्मासरीरपुच्छा। गोयमा! पगइभद्दयाए पगइवि. इस उदएणं । गोयमा नाणपडिणीययाए नाणणिएहव
णीययाए साणुकोसणयाए अमच्छरियत्ताए मणुस्साउय. णयाए नाणंतराएणं नाणप्पदोसेणं णाणच्चासायएणं
कम्माजाव पोगबंधे । देवाउयकम्मासरीरपुच्छा । गोय. नाणविसंवादणाजोगेणं नाणावरणिनकम्मासरीरप्पो
मा! सरागसंजमेणं संजमाऽसंजमेणं चालतबोकम्मेणं अकामगनामाए कम्मस्स उदएणं नाणावरणिज्जकम्मासरीर
खिजराए देवाउयकम्मासरीर जाव पोगबंधे । सुभनामपोगबंधे ॥ .
कम्मासरीरपुच्छा । गोयमा! काउज्जुययाए भावुज्जुययाए (नाणपडिणीययाए त्ति )झानस्य-श्रुताऽऽदेस्तदभेदाज्ञान
भासुज्जुययाए अविसंवादणाजोगेणं सुभणामकम्मासरीर बतां वा या प्रत्यनीकता सामान्येन प्रतिकूलता सा तथा जाव पोगबंधे । असुभणामकम्मासरीरपुच्छा । गोयमा! तया। (नाणनिन्हवणयाए त्ति) ज्ञानस्य-श्रुतस्य श्रुतगुरू- कायप्रण जुययाएजाप विसंवादणाजोगेणं असुभणाणां वा या निवता-अपलपनं सा तथा तया-(नाणंतरा
मकम्मासरीर०जाव पोगबंधे । उच्चागोयकम्मासरीरघुयेणं ति)शानस्य श्रुतस्यान्तरायस्तग्रहणादौ विघ्नो यः स तथा तेन । ( नाणप्पोसणं ति )झाने-श्रुताऽऽदौ ज्ञानव
च्छा । गोयमा ! जातिप्रमदेणं कुलअमदेणं बलअमदेश सु वा यः प्रद्वेषोऽप्रीतिः स तथा तेन । (नाणच्चासाय: रूवअमदेणं तबअमदेणं लाभअमदेणं सुअअपदणं इस्सरि • ग्णाए त्ति) ज्ञानस्य शानिनां वा याऽत्याशातना-हीलना सा यअमदेणं उच्चागोयकमासरीरजाव पोगबंधे । णायातया तया । ( नाणविसंवायणाजोपणं ति ) ज्ञानस्य शानि.
गोयकम्मरीरपुच्छा ?। गोयमा ! जातिमदेणं कुलमदेणं मां वा विसंवादनयोगो व्यभिचारदर्शनाय व्यापारो यः स तथा तेनापतानि च बाह्यानि कारणानि झानाऽऽवरणीयका.
बलमदेणं जाव इस्सरियमदेणं णीयागोयकम्मासरीर मणशरीरबन्धे।
जाव पोगबंधे। अंतराइयकम्पासरीरपुच्छा ?। गोयमा ! अथान्तरं कारण माह
दाणंतरापणं लाभंतराएणं भोगतराएणं उवभागंतरापणं दरिसरणावरणिजम्मासरीरप्पप्रोगबंधे णं भंते ! कस्स
बीरियंतरापणं अंतराइयकम्मासरीरप्पओगणामाए कम्मकम्मस्स उदएणं । गोयमा !। दसणपडिणीययाए एवं ज
स्स उदएणं अंतराइयकम्मासरीरप्पमोगबंधे। णाणावरगिहा नाणावरणिज्ज, नवरं दसणनामधेयव्वं जाव दंस
जकम्मासरीरप्पयोगबधे ण भंते ! किं देसबंधे सव्वबंधे। णविसंवायणाजोगेणं दसणावरणिज्जकम्मासरीरप्पोग
गोयमा ! देसबंधे, णो सव्वबंधे, एवं जाव अंतराइयं । णामाए कम्मरस उदएणं जाव पोगबंधे ।
णाणावरणिज्जकम्मासरीरप्पओगबंधे णं भंते ! कालो सायावयणिजकम्पासरीरप्पभोगबंधे णं भंते ! कस्स कम्म
केवचिरं होइ । गोयमा! दुविहे पम्मत्ते । तं जहा-अस्माइय स उदएणं । गोयमा ! पाणाणुकंपयाए भूयाणुकंपयाए एवं जहेव तेयगस्स संचिटणा तहेव एवं जाव अंतराइएवं जहा सत्तमसए दुस्समाउद्देसए जाव अपरियाव- यकम्मरस । णाणावरणिनकम्मासरीरप्पभोगधंतरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org