________________
(१२११) बंधा अभिधानराजेन्छः।
बंधण जघन्योऽनुभागः सर्वस्तोकः । ततः समयोमायामुकृस्थितौ स्तिष्ठन्ति । शेषाः सर्वा अप्युक्ताः । ततस्तासां यथोत. जघन्योऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामु- रमुस्कृष्टोऽनुभागोऽनन्तगुणो वाच्यः । तथा चा55-(जा सहपस्थिती जघन्योऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं | तकंडकोवरि लमत्ती) यावत्तेषां जघन्याऽनुभागानां कयकबावपल्योषमाऽसंक्येयभागमात्राः स्थितयो गता भवन्ति । कस्य चोपरितनस्य परिसमाप्तिः । दमक्तं भवति-प. निवर्तनकराकमतिकान्तं भवतीत्यर्थः । तत उत्कृष्टायां नम्तगुणतयाऽभिहितानां जघन्यानुभागविषयाणां स्थितीस्थितापुस्कृष्टोऽनुभागोऽनम्तगुणः । ततो निवर्तनकरडका. नां कराडकादुपरि एकैकोस्कृष्टानुमागान्तरिता जघन्यानु. वधः प्रथमस्थिती जवन्याऽनुभागोऽनन्तगुणः । ततः सम. भागास्तावद्वक्तव्या यावत्तेषां सर्वेषामपि परिसमाप्तिरुपजा. चौमायामुकष्टस्थिताधुकृष्टोऽनुभागाऽनन्तगुणः । ततो नि. यते । ततो ये कराडकमात्रा उत्कृष्टानुभागाः केवलास्तिबर्तनकराहकावधो द्वितीयस्थिती जघन्योऽनुभागोऽनम्त- ष्ठन्ति . तेऽपि यथोत्तरमनन्तगुणास्तामद्वाच्या यावत्सर्वगुणः । एवं तावद्वानं यावत्पराघातस्य जघम्पस्थिती जघ समाप्तिर्भवतीति गाथार्थः । तत्र सातासाते अधिकृत्य न्यानुभागोऽनन्तगुणः कराडकमात्राणां च स्थितीनामुत्कृष्टो. भावना विधीयते-सातस्योत्कृष्टायां स्थिती जघन्योऽनुअनुभागोऽचाप्यनुकम्तिष्ठति । शेषः सर्वोऽप्यतः । ततो
भागः सर्वस्वोकः । ततः समयोनायामुस्कृष्टस्थिती जघ. अचम्यस्थितेरारभ्यो कराडकमात्राः स्थितीरतिक्रम्य ब. म्योऽनुभागस्तावमात्र एव । द्विसमयोनायामध्युत्कृष्टस्थि रमायां स्थिताबुकृष्ठोऽनुभागोऽनन्तगुणो वक्रव्यः । ततोs
तो जघन्योऽनुभागस्तावमात्र एव । एवमधोऽधोऽयतीर्य ता. धस्तनस्थितावुत्कृष्टाऽनुभागोऽनन्तगुणः । एवं ताबद्वाच्य बद्वक्तव्यो यावत्सागरोपमशतपृथक्त्वमतिक्रान्तं भवति । त. यावज्जघन्यस्थितात्कयोऽनुभागोऽजन्तगुणः । एवं शरीरप
तोऽधस्तनस्थितौ जघन्योऽनुभागोऽनन्तगुणः । तमोऽप्यअकसंघातपश्चकबन्धनपञ्चदशकालोपाङ्गत्रयप्रशस्तवर्गाग
धस्तनस्थिती जघन्योऽनुभागोऽनन्तगुणः । एवं ताबद्वाधरसस्पर्श गुरुलघूच्छासाऽऽतपोद्योतनिर्माणतीर्थकराणा
च्यं गवत् कण्डकस्याऽसंस्थयभागा गता भवन्ति, एकोऽव. मपि भावनीयम्। (परित्तमाणीख उ विसेसो)पगवर्तमानप्रक
शिष्यते । एताश्च स्थितयः संख्येयभागहीमकराडकमात्राः तीनां विशेषो द्रव्यः। स चैवम् यावतीनां तानि चाऽभ्यानि
साकारोपयोगसंझा इति व्यवद्रियन्ते, साकारोपयोगेनै
वैतासां बध्यमानत्वात् । नत उत्कृष्टस्थिती उत्कृष्टोऽनुभाचैत्येवमनुकृष्टिरभिहिता, तावतीनां सर्वांसामपि जघन्यो:नुभागम्तावम्मान एव द्रष्टव्यः । तानि चान्यानि चेस्येवम
गोऽनन्तगुणो वक्तव्यः । ततः समयोनायामुस्कष्टस्थितानुकृष्टिविषयाभ्यस्तु परतो जघन्यो यचोत्तरमनम्न गुणस्ता.
खुत्कुष्टोऽनुभागोऽनन्तगुणः । ततोऽपि विसमयोनायामुस्कअलग्यो यावत् कराडकस्याऽसंख्येया भागा गता भवन्ति,
टस्थिताबुकृष्टोऽनुभागोऽनन्तगुणः । एवमधोऽधोऽवतर. बकोऽवशिष्यते ॥ ६६॥
णेनोत्कृष्टोऽनुभागोऽनन्तगुणस्ताव वक्तव्यो यावत्कराडकमा
पाः स्थितयोऽतिक्रान्ता भवन्ति । ततो यतः स्थितिस्थातथा चाऽऽह
नाजघन्यमनुभागमुक्त्वा निवृत्तस्ततोऽधस्तात् स्थितिस्थाने ताणनाणि ति परं, असंखभागाहिकंडगेकाण ।। जघन्योऽनुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तानामुत्कृष्टाउक्कोसियरा नेया, जा तकंडकोवरि समत्ती ।। ३७ ।। नुभागविषयाणां स्थितीनामधस्तात् कराडकमात्रासु उत्कृष्टो. (ताणि ति) तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्ड- अनुभागः क्रमेणानन्तगुणो वाच्यः। ततो यतः स्थितिस्थाना. कस्याऽसंस्वयेभ्यो भागेभ्य ऊर्च कराडकमात्राणामेकैक- जघन्यमनुभागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थितिस्थाने जा स्याश्च स्थिते यथासंख्यमुत्कृष्टा इतरे च जघन्या अनुभागा घन्योऽनुभागोऽनन्तगुणो वक्तव्यः। ततः पुनरपि फण्डकमाअनन्तगुणात्रेयाः । एतदुक्तं भवति-तामि चान्यानि चेत्ये. पाणां स्थितीनामुत्कष्टोऽनुभागोऽनन्तगुणः । एवमेकस्याः बमनकृष्टः परं जघन्योऽनुभागो यथोत्तरमनन्तगुणस्तावद्वा- स्थितेर्जघन्योऽनुभागः कण्डकमात्राणां च स्थितीनामुच्या यावत् कण्डकमात्राणां स्थितीनामसंख्येया भागा गता स्कृष्टोऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावज्जघन्याभवन्ति , एकोऽवतिष्ठते । ततो यतः स्थितेरारभ्य तानि नुभागविषयाणामेकैकस्थितीनां बानि चान्यानि चेत्येचान्यानि चेत्येवमनुकृष्टिरारब्धा, तत्प्रभृतीनां स्थितीनां वमनुकृष्टः परं कण्डकं परिपूर्ण भवति । उत्कृष्टानुभागवि. कराडकमात्राणां यथोत्तरमनन्तगुणतयोत्कृष्ठोऽनुभागो वक्त
षयाश्च स्थितयः सागरोपमशतपृथक्त्वमात्राः । तत एका व्यः । ततो यतः स्थितिस्थानाजघन्यानुभागमुक्त्वा निः
स्याः स्थितेर्जघन्यानुभागोऽनन्तगुणः । ततः सागरोपमश: तस्तत उपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणो
तपृथक्त्वावधस्तनस्थितास्कृष्टोऽनुभागोऽनन्तगुणः। ततः बाच्यः । एवमेकैकं जघन्यानुभागमुत्कृष्टानुभागानां च कराड- | पुनरपि प्रागुकस्थितिस्थानादधस्तनस्थितौ जघन्योऽनुभागो. कं कराडकं तावदेत् यावजघन्यानुभागविषयाणां स्थितीनां उनम्तगुणः । ततः सागरोपमशत पृथक्वादधस्तनद्वितीय. मानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवः स्थिती उत्कष्टोऽनुभागोऽनन्तगुणः । एवमेकैकं जघन्यमुस्क. ति । उत्कृष्टाश्चानुभागा: सागरोपमशतपृथक्त्वतुल्या भव. चानुभागमनम्तगुणतया वरन् तावत् बजे यावरसर्वजध. न्ति । तत उपरि जघन्योऽनुभागोऽनन्तगुणः। पश्चादेक उ. | न्या स्थितिः । कराडकमात्राणां च स्थितीनामुस्कषानुभागा स्कृष्ठोऽनुभागः । ततः पुनरप्येको जधम्योऽनुभागः , पुनर. प्रधाऽप्यनुक्कास्तिष्ठन्ति, शेषाः सर्वेऽप्युक्ताः । ततस्ते ऽव्ययो ज्येक उत्कृष्टोऽनुभागः । एवं तावद्वाच्यं यावज्जघन्यानु-उधः क्रमेणामम्मगुणा बक्तव्या यावत्सर्वजघन्या स्थितिः । भागविषयाः स्थितयः सर्षा अपि परिसमाप्ता भवन्ति । एवं मनुष्यगतिमनुष्यानुपूर्वीदेवगति देवानुपूर्षीपश्चेन्द्रियजा. उत्कृष्ठानुभागविषयाच काण्डकमात्राः स्थितयोऽद्याप्यनुक्का- तिसमचतुरस्रसंस्थानयजर्षभनाराचसंहनमप्रशस्तविहायक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org