________________
(१९१०) बंधा अन्निधानराजेन्धः।
बंधाण माता । तत उपरितने स्थितिबन्धे जघन्याऽनुभागबन्धविष- नसत्काऽनुभागवन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठा. यचरमस्थित्यनन्तरस्थितिसत्काऽनुभागबन्धाध्यवसायस्था- मेति । एवं तावद्वाच्यं यावजघन्या स्थितिः । एवं बादरनानामनुकृष्टिः परिसमाप्तिं याति । एवं तावद्वाच्यं यावदु पर्याप्तप्रत्येकताम्नामपि भावना कार्या ॥१४॥ स्कृष्टा स्थितिः । ( एसा तिरियगतिदुगे, नीयागोए य अणु तणुतुल्ला तित्थयरे, अणुकडी तिव्बमंदया एत्तो। कडी) एषा-अनन्तरोताऽनुकृष्टिः तिर्यग्गतितिके तिर्यगत
सव्यपगईण नेया, जहमयाई अणंतगुणा ॥६५॥ तिर्यगानुपूर्वी लक्षणे नीचैर्गोत्रे च द्रष्टव्या । तत्र यथा ति
(तणुतुल ति) तीर्थकरनाम्नि अनुकृर्षिया शरीरनार्यग्गतौ भाविता तथा तिर्यगानुपूर्त्यां नीचैर्गोत्रे च स्वयमेव
म्नि प्रागभिहिता यथा द्रष्टव्या। इत ऊर्ध्वमनुभागानां तीभावनीयेति ॥ ६२ ॥ ६३ ॥
अमन्दता द्राव्या । तत्र सर्वासा प्रकृतीनामास्मीयाऽऽस्मी. सम्पति प्रसाऽऽदिचतुष्कस्याऽनुकृष्टिमभिधातुकाम माह
यजघन्याऽनुभागबन्धादारभ्य याबदुत्कृष्टोऽनुभागवन्धस्ताव. तसबायरपज्जत्तग-पत्तेयगाण परघायतुल्लायो । तस्थितिबन्धे स्थितिबन्धेऽनन्तगुणा तीव्रममता बनण्या य. जावट्ठारसकोडा-कोडी हेटा य साएणं ॥ ६४ ॥ थोत्तरमनम्तगुणोऽनुभागवक्तव्य इत्यथैः । तत्राप्यशुभप्र. (तस ति) प्रसवादरपर्याप्तप्रत्येकनाम्नामनुकृष्टिः पराधा कृतीनां जघन्यस्थितेरारभ्योर्ध्वमुखं क्रमेणानन्तगुणा बलततुल्या पराघातस्येव द्रष्टव्या । सा चोपरितनात् स्थिति
व्यः । शुभप्रकृतीनां तूत्कृष्ठस्थितेरारभ्याधोमुखं याबजघन्या स्थानादारभ्याऽधोऽधोऽबतरणेन यावदधस्तादष्टादशकोटी
स्थितिः। तदियं सामान्यतस्तीवमन्नताभिहिता ॥ सम्प्रति कोट्या लागरोपमाणां तिष्ठन्ति । ततोऽधस्तात् सातेन
विशेषत उच्यते-तत्र घातिकर्मणामप्रशस्तवर्णगन्धरसतुल्याऽनुकृष्टिरभिधातव्या । तत्र असनाम्नो भाव्यते-तत्रत्र. स्पर्शानामुपघातस्य च जघन्यायां स्थिती जघन्योऽनुभासनाम्न उत्कृष्ठस्थितिबन्धाऽऽरम्भे याभ्यनुभागबन्धाध्यवसा गः सर्षस्तोकः । ततो द्वितीयस्यां स्थिती जघन्योऽनुभा. यस्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यः गोऽनन्तगुणः । ततोऽपि तृतीयस्यां स्थिती जघन्याऽनु पि समयानोत्कृष्टस्थितिबन्धाऽऽरम्भेऽनुवर्तन्ते, अन्यानि च | भागोऽनन्तगुणः । एवं तापवाव्यं यावनिवर्तनकराहक भवन्ति । समयोनोकृष्टस्थितिबन्धाऽऽरम्भेऽपि च यान्यनु- भवति । निवर्तनकण्डकं नाम-यत्र जघन्यस्थितिबन्धार. भागबन्धाभ्यवसायस्थानानि तेषामसंख्येयं भागं मुक्त्वा म्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसशेषाणि सर्धारयपि विसयोनोस्कृष्टस्थितिबन्धातारम्भेऽपि माप्ता । तत्पर्यन्ता मूलत प्रारभ्य स्थितयः पल्पोपमाऽसंश्यअनुवर्तन्ते, अभ्यानि च भवन्ति । एवं तावद्वाच्यं याव- यभागमात्रप्रमाणा उच्यन्ते । इति ॥ ६५ ॥ त्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अ.
निव्वत्तणा उ एकि-कस्स हेहोवरिं तु जेटियरे । श्रोस्कृष्ठस्थितिसत्काऽनुभागबन्धाध्यवसायस्थानानामनुकाएः परिसमाप्ता । ततोऽधस्तने स्थितिस्थाने समयानोत्कृष्टस्थि
चरमठिईणुकोसो, परित्तपाणीण उविसेसो ॥६६॥ तिसत्काऽनुभागयन्धाध्यवसायस्थानानामनुकृष्टिः परिसमा.
(निव्वत्तण त्ति) ततो निवर्तनकण्डकस्य चरमस्थिती प्ति याति । ततोऽप्यधस्तने स्थितिस्थाने द्विसमयानोस्कृष्ट
जघन्याऽनुमागाजघन्यस्थिती उत्कृष्ठोऽनुभागोऽनन्तगुणः । स्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिस.
ततः कराडकादुपरि प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगु. माप्तिमति । एवमधोऽधोऽवतरणेन ताबद्वाच्यं यावदध
णः । ततो द्वितीयस्थिती उत्कृष्टोऽनुमागोऽनन्तगुणः । स्तादष्टादशसागरोपमकोटीकोट्यस्तिष्ठन्ति । ततोऽष्टादश
ततः कराडकादुपरि स्थितौ जघन्योऽनुभागोऽनन्तगुणः । सागरोपमकोटीकोटीचरमस्थितौ यान्यनुभागबन्धाध्यवसा.
ततोऽधस्तनतृतीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । त. यस्थानानि तान्यधस्तनस्थितिबन्धा35रम्भे सर्घाण्यपि भव. तोऽधस्तनापुपरि तृतीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । स्ति, अन्यानि च । यानि चाऽधस्तनस्थितिबन्धाऽऽरम्भेऽनु. ततः कराडकादुपरितृतीयस्थितौ जघन्योऽनुभागोऽनन्तगु. भागबन्धाध्यवसायस्थानानि तानि ततोऽप्यधस्तनस्थिति- णः। एवमेकैकोऽधस्तादुपरि च यथाक्रम ज्येष्ठ उत्कृष्ट - बन्धाऽऽरम्भे सर्वारयपि भवन्ति , अन्यानि च । एवं तरश्च जघन्योऽनुभागोऽनन्तगुणतया तावद्वाच्यो याषदुतापवाव्य याबदभव्यप्रायोग्य जघन्याऽनुभागबन्धविषय- स्कृष्टायां स्थिती जघन्योऽनुभागोऽनन्तगुणाः । कण्डकमा. स्थावरनामसत्कस्थितिप्रमाणाः स्थितयो गता भवन्ति । त्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽद्याप्यनुक्तस्तिष्ठति । ततोऽनम्तरमधस्तने स्थितिस्थाने प्राक्तनानन्तरस्थितिस्था. | शेषः सर्वोऽप्युक्तः । तत सर्वोत्कृष्टायाः स्थित घम्यानुनसत्कानामनुभागबन्धाध्यवसायस्थानानामसंख्येयं भार्ग मु. भागात् कण्डकमात्राणां स्थितीनां प्रथमस्थितान्कृष्टोऽक्त्वा सर्वाण्यपि तान्य नुवर्तन्ते , अन्यानि च भवन्ति । नुभागोऽनन्तगुणो वक्तव्यः । ततोऽप्यनन्तरायामुपरितन. ततोऽप्यधस्तनतरे स्थितिबन्धे प्राक्तनानन्तरस्थितिस्थान- स्थिताबुत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽप्यनम्तरायामुपसत्कानामनुभागबन्धाऽध्यवसायस्थानानामसंख्येयं भागं रितनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं निरन्तरमुत्कमुक्त्वा शेषाणि तानि सर्वाण्यप्यनुवर्तन्ते , अन्यानि च भ घोऽनुभागोऽनन्तगुणतया तावद्वक्तव्यो यावत्कृदुष्टा स्थितिः। बस्ति । एवं तावद्वाध्यं यावत् पल्योपमा संख्येयभागमा.
तथा चाह-(चरमठिाऽणुकोसो) चरमस्थितीनां कण्ड ना स्थितयो गता भवन्ति। अत्र जघन्यानुभागबन्ध- कमात्राणां पल्पोपमा संख्येयमागमात्राणामित्यर्थः । उत्कविषयस्थावरनामसत्कस्थितिप्रमाणतया निहितानां प्रथम. टोऽनुमागो निरन्तरमनम्तगुणतया नेतव्यः॥ वानी शुभ. स्थितर्यान्यनुभागबन्धाध्यबसायस्थानानि तेषामनुकृष्टिः प. प्रकृतीनां तीव्रमन्नाऽभिधानावसरा-तत्र पराघातप्रकृति. रिसमाता । ततोऽधस्तने स्थितिस्थाने द्वितीयस्थितिस्था. मधिकृत्योच्यते-पराघातस्योत्कृष्टायां स्थिती जघम्पपदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org