________________
पोरिसी अभिधानराजेन्द्रः।
पोरिसी पौरुषर्षी छायांनिर्वतयति। एवं स्वमतविभावनाऽर्थमा:-'ता सूर्यों द्विपौरुषी-द्विपुरुषप्रमाणां, पुरुषप्राणस्योपलणत्वात् जया ण' इत्यादि, तत्र यदा यस्मिन् काले, णमिति वा. सर्वस्याऽपि वस्तुनः प्रकाश्यस्य द्विगुणामित्यर्थः, छायां नि. क्याउलङ्कारे, सर्वाऽभ्यन्तरं मण्डलमुपसङ्क्रम्य चार चर• वर्तयति , अत्रोपसंहार:-'एगे एबमाइंसु'२' ' एवं '.. ति सदा उसमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहतों दिवसो त्यादि, एवम् उक्लेन प्रकारेण पतेनानन्तरोदितेनाभिलापेनभवति , जघन्या द्वादशमुहूर्ता रात्रिः, तस्मिश्च दिवसे सू सूत्रपाठगमनेन शेषप्रतिपत्तिगतमपि सूत्र नेतव्यं तावद्यापयश्चतुष्पौरुर्षी-चतुष्पुरुषप्रमाणां छायां निर्षर्तयति । तद्य- धरमप्रतिपत्तिगतं सूत्रं , तदेव स्खण्डशो दर्शयति-' छाउ' था-उगमनमुहर्नेऽस्तमनमुहूसेच स चौद्गमनमुहूर्तेऽस्तमन
इत्यादि , एतच्चैवं परिपूर्ण द्रष्टव्यम्-“एगे पुण एवमाहमु, मुहूते च चतुष्पौरुषी छायां निर्वतयति. लेश्यामभिवर्द्धयन् । अस्थि णं से देसे जंसि णं देसंसि सूरिए छन्नापोरिसि प्रकाश्यवस्तुन उपरि प्लवमानां दूरं वरतरं परिक्षिपन् नो
छायं निम्वत्त बाहिय त्ति वएज्जा, एगे एवमासु" मध्य. चैव-नैव नियन्-प्रकाश्यवस्तुन उपरि प्लवमानां प्रत्यासन्नं
मप्रतिपत्तिगतास्त्वालापकाः सुगमत्वात् स्वयं परिभावनीयाः प्रत्यासातरं परिक्षिपन् तथा सति छायाया हीनहीनतरत्व
सम्प्रत्येतासामेव पश्यतिप्रतिपत्तीनां भावनिकां चिकीर्षुराहसम्भषात् 'ता जया णं'इत्यादि, तत्र यदा सर्वबाह्य मण्ड
'तत्थ 'इत्यादि, तत्र-तेषां पवतिपरतीथिकानां मध्ये ये नमुपसकम्य चारं घरति तदा उत्तमकाष्ठाप्राप्ता उत्कर्षि ते वादिन पषमाहु-अस्ति स देशो यस्मिन् देशे समागत: का अष्टादशमुहूर्ना रात्रिभर्वति, जघन्यो द्वादशमहत्तो विव. सूयः एकपारुषा-प्रकाश्यवस्तुनः स्वप्रमाणां छाया निषत्त सा, तस्मिथ विषसे सूर्यों द्विपौरुषी-पुरुषद्वयप्रमाणां छायां
यति, त एवं स्वमतविभावनार्थमाहु:-' ता सूरियस्स णं'। निर्वर्सयति । तद्यथा-उद्गमनमुहः अस्तमनमुहत्तेच, सच
इत्यादि, 'ता' इति पूर्ववत् , सूर्यस्य सर्वाऽधस्तनात् सूर्यतवा विपौरुष छायां निर्वतयति , लेश्यामभिवर्द्धयन् नो चैः
प्रतिधेः-सूर्यप्रतिधानात् , सूर्यनिवेशादित्यर्थः। बहिनिःसृता बनिएयन् , अस्य वाक्यस्य भावाऽर्थः प्राग्बद्भावनीयः।।
या लेश्यास्ताभिः (ताडिजमारणाहिं ति) ताज्यमानाभितथा तत्र-लेषां जयानां मध्ये ये वादिन एबमाहुः-अस्ति स.
रस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीच्या भूमिभागाद् विषसो यस्मिन् दिवसेस सुर्यों द्विपारुषी छायां निर्वतयति
यावति सूर्य ऊर्ध्वमुच्चस्त्वेन व्यवस्थित पताकताऽभवना. मस्तिस दिवसो यस्मिन् दिवसेसूर्योन काश्चिदपिपौरुषर्षी छा.
सूत्रे चाध्वशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वात , एकेर यांनियतित पर्व समतविभावनार्थमाचक्षते-'ता जनाणं'
च छायाऽनुमानप्रमाणेन प्रकाश्यस्य वस्तुनो यदुदेशतः इत्यादि तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य
प्रमाणमनुमीयते तेन, हाऽऽकाशदेशे सूर्यसमीपे प्रका. चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽयादशमुहूत्तों
श्यस्य वस्तुना प्रमाण नैव साक्षात् परिग्रहीतुं शक्यते, विषसो भवति, जघन्या द्वादशमहतो रात्रिः । तस्मिश्च
किन्तु देशतोऽनुमानेन ततश्छायाऽनुमानप्रमाणेनेत्युक्रम, दिवसे यों द्विपारुषी छायां निर्वतयति । तद्यथा-उनमन
(उमाए सि) अवमितः परिच्छिनो यो देशः-प्रदेशो यमुहतेऽस्तमनमुहः च, स च तदानीं विपौरुषी छानि.
स्मिन् प्रदेश भागतः सन् सूर्य एकपौरुर्षी, पुरुषग्रहणस्योबर्तयति लेश्यामभिवर्द्धयन् नो चैव निर्वेधयन , 'ता जया
पलक्षणत्वात् सर्वस्य प्रकाश्यस्य वस्तुनः, प्रमाणभूतां छायां 'त्यादि, तत्र यदा मिति वाक्यालकमरे सूर्यः सर्व
निर्वर्तयति । इयमत्र भावना-प्रथमत उदयमाने सूर्ये या बाझं मण्डलमुपसकम्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता
लेश्या धिनित्य प्रकाशमाश्रितास्ताभिः प्रकाश्यवस्तुदेश उत्कर्षका अष्टादशमहूर्ण रात्रिः, जघन्यो द्वादशमुहर्तप्रमा
ऊचे क्रियमाणाभिः किञ्चित्पूर्वाभिमुखमवनताभिः प्रकायो दिवसस्तस्मिश्च दिवसे उडूमनमुहते ऽस्तमनमुहतें च
श्येन च वस्तुना यः सम्भाव्यते परिच्छिन्न आकाशप्रदेश: सूर्यो न काश्चिदपि पौरुषी छायां निवर्तयति , 'नो चेव गं'
तत्रागतः सूर्यप्रकाश्यवस्तुप्रमाण छायां निर्वर्तयति । इत्यादि, मच-नैव तवानी सूर्यो लेश्यामभिवर्द्धयन् म. एवमुत्तरत्राऽपि भावना कार्या, (तत्थेत्यादि) तत्र ये ते पति निबंध्यन् वा अभिवर्द्ध (य) ने अधिकाऽधिकतराया
वादिन एवमा:-अस्ति स देशो यस्मिन् देशे समामत: निबंध (य) ने हीनहीनतरायाश्छायायाः सम्भवप्रसवात् ।। सूर्यो द्विपौरुषर्षी छायां निवर्तयति त एवं स्वमतविस्फारतदेवं परतीर्थिकप्रतिपत्तिद्वयं श्रुत्वा भगवान् गौतमः स्वमतं णार्थमाहुः-(ता सूरियस्स णमित्यादि) 'ता' इति पूर्ववत् पृच्छति- ता करकटूं' इत्यादि, यद्येवं परतीथिकानां प्र.
सूर्यस्य सर्वाऽधस्तात् सूर्यप्रतिधे.-सूर्यनिवेशाद्वद्धिर्मिःस. तिपत्ती 'ता' ताई भगवन् ! स्वमतेन त्वया कतिकाष्ठां-किं.
ताभिलेश्याभिस्ताड्यमानाभिरस्या रसप्रभायाः पृधिव्या क. प्रमाणां सूर्यः पौरुषी छायां निर्वर्तयन् पाण्यात इति वदेत् ।
हुसमरमणीया भूमिभागादूर्ध्वमुच्चत्वेन व्यवस्थितः पतातत्र भगवान् स्वमतेन देशविभागतः पौरुषर्षी छायां तथा त.
बद्रयां द्वाभ्यामद्धाभ्यां द्वाभ्यां छायाऽनुमानप्रमाणाभ्यां था अनियतप्रमाणां वपति, परतीर्थिकास्तु प्रतिनियतामे
प्रकाश्यवस्तुप्रमाणाम्यामवमितः-परिच्छिन्नो यो देशस्तत्र पप्रतिदिवसं देशविभागनेच्छम्ति, ततः प्रथमतस्तम्मतान्ये. बोपदर्शयति-, तस्थेत्यादि. तत्र-तस्मिन् देशविभागेम |
समागतः सूर्यो द्विपौरुषी-प्रकाश्यवस्तुनो विगुणां छायं प्रतिदिवसं प्रतिनियतायाः पौरुष्याश्छायाया विषये षण्णवः | निर्वतयति, एवमेकैकप्रतिपत्ताकैकच्छायाऽनुमानप्रमाणतिः प्रतिपसयः प्रशप्ताः। तद्यथा-तत्र-तेषां पावते परती। वृद्ध्या ताबन्नेतव्यं यावत्यमवतितमा प्रतिपत्तिः, तद्गतानि पिकानां मध्ये एके एवमाहुः-'ता' इति पूर्ववत् अस्ति स दे. च सूत्राणि स्वयं परिभावनीयानि, सुगमत्वात् , तदेवमुक्ताः शो यस्मिन् देशे सूर्य पागतः सन् एकपौरुषीम्-एकपुरुषप्र. परतीर्थिकमतिपत्तयः । सम्प्रति स्वमतमुपदर्शयति-वयं माणां पुरुषग्रहणमुपलक्षणं सर्वस्याऽपि प्रकाश्यवस्तुनःस्व. पुण' इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण बदाम, प्रमाणां छायां निर्वत यति । अत्रोपसंहार:- एगे पवमासु १, तमेव प्रकारमाह-(सातिरेगेस्यादि) सूर्य उगमसमये अ'एके पुनरेवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः स्तमनसमये च सातिरेकैकोनवरिपुरुषप्रमाण छायां निर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org