________________
पोरिसी
मागासेसेवा एवं अपोरिसिं छोड़ पुच्छा दिवस मार्ग छोडं वा करसं जाव ता अघउसद्विपोरिसीछाया दिवसस्स किं गते वा सेसे बा ?
गुणवीस सतभागे गवे वा सेसे वा, ता उससद्विपोरिसी गं छाया दिवसस किं गते वा सेसे वा वाचीससइस्सभागे मते वा सेसे वा, ता सातिरेगा उस सद्विपो. रिसी गं छाया दिवसस किं गते वा सेसे वा १ । तर यत्थि किंचि गते का सेसे वा, तत्थ खलु इमा पणवीसनिविट्ठा छाया पत्ता । तं जहा - खंभच्छाया, रज्जुच्छाया, चागाच्छा पासा उच्छाया, उचत्तच्छाया, सुलोमच्या चारमिता समापहिता स्त्रीलाया, प खच्छाया, पुरतो उदया, पुरिमकंठभाउवर्गता, पच्छिमकंठभाउवगता, छायाशुवादिखी, किद्वालुवादियाछाया, छायच्छाया गोलच्छाया, तत्थ खं गोलच्छाया श्रविहा पाच तं महा-गोलछामा अरगोल छाया गाढलो. लच्छाया अबद्धगाढलगोलच्छाया गोलावलिच्छाया, अब गोलाच्या गोल गोलपुंजच्छाया । ( सूत्र ३१ )
9
'ता कइकट्ठे ते' इत्यादि 'ता' इति पूर्ववत् कतिकाष्ठां - किंमा भगवन्! त्या सूर्यः परुषा निर्वा ख्यात इति वदेत् ? । एवमुक्ते भगवान् प्रथमतो लेश्या स्वरूपविषये यावन्त्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति- ' तत्थ खलु' इत्यादि, तत्र तस्यां पौरुष्यांछान्यायां विषये लेश्यामधिकृत्य खल्बिमाः पञ्चविंशतिः प्रतिपत्तयः प्रशप्ताः । तद्यथा-तत्र तेषां पञ्चविंशतेः परतीर्थिका मां मध्ये एके एवमाहुः- ता इति पूर्ववत्, अनुसमयमेवप्रतिक्षणमेव सूर्यः पौरुपच्छायाम् इद्द लेश्यावशवः पौरु श्रीभवतीति ततः कारये कार्योपचारात् पौरुष येति लेश्या या निर्वर्तयति निर्यातयात इ चदेत् । किमु भवति - प्रतिमम्याम्यां सूर्यो से श्यां निर्वर्त्तयन् श्रख्यात इति वदेत् । अत्रोपसंहारः - 'ए मासु एवमस्यादि) एवम् उक्रेन प्रकारेण ए. तेन- अनन्तदिनामिलान सूर्य पाठ जः संस्थितौ पञ्चविंशतिः प्रतिपत्तय उक्ताः ता एव क्रमेणात्रापि नेतव्याः । (ताश्व 'श्रीयसंठिद्द' शब्दे द्वितीयभागे २२ पृष्ठे दर्शिताः । तावद्याचरतिपति दकमिदं सूत्रम्- 'एगे पुरा एवमाता अणु श्रसपि णिउस्लपिणिमेव सूरिए' इत्यादि मास्त्वालापका एयः पुमा असमेव सु
,
Jain Education International
( १९२५) अभिधान राजेन्रूः ।
1
रिपोरि
मासु' इत्यादि । तदेवं लेश्याविषयाः परप्रतिपतीपद सम्प्रति तद्विषयं स्वमतमाइ वयं पु' इत्यादि, क्यं पुनरेवं वदामः कथमित्याह - ता सूरियस्स इत्यादि. 'ठा' इति पूर्ववत् सूर्य वेश्यां च प्रतीत्य छायोद्देशः । किमुक्तं भवति ? - यथा सूर्यः
1
२८२
पोरिसी
उच्चैरुचैस्तरामधिरोहति यथा च मध्याह्नादूर्ध्व नीचैर्नीचैस्तरामतिक्रामति एतदपि लौकिकव्यवहाराऽऽपेक्षया उच्यते, लौकिका हि प्रथमतो दूरतरवर्तिनं सूर्यम् उदयमानमतिनीचैस्तरां पश्यन्ति, ततः प्रत्यासनं प्रत्यासन्नतरं भवन्तमुच्चैरुच्चैस्तरां मध्याह्रादूर्ध्व व क्रमेण दूरं दूरतरं भवन्तं जीनस्तरामिति तथा यथाश्या सम्बन्ति तद्य था प्रतिनीचैस्तरां वर्तमाने सूर्ये सर्वस्याऽपि प्रकाश्यस्य वस्तुन उपरि प्रवमाना वस्तुनो दूरतः परिपतन्ति ततः प्रकाश्यस्य वस्तुनो महती महत्तरा छाया भवति, उच्चैरुच्चैस्तरां वर्द्धमाने सूर्ये प्रत्यासन्नाः प्रत्यासन्नतराः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो दीना दीनतरा छाया भवति, तत एवं तथा तथा वर्त्तमानं सूर्यस्योश्चत्वं लेश्यां च प्रतीत्य छाया. या अन्यथा भवन्त्या उद्देशो ज्ञातव्यः इह प्रतिक्षणं तत्तत्पु लोपचयेन तत्तत्पुनलद्दान्या वा यत् छायाया श्रन्यत्वं तत्के बल्देव जानाति ग्रस्थस्तूदेशतः । तत उक्तम्- हायोद्देश इ ति'' उश्चत्तं च छायं च पहुच लेसोद्दस इति । तथा त या विवर्तमानं सूर्यस्योपवत्वं छायां च होनीतरामधिकमधिकतरां च तथा तथा भवन्ती प्रतीत्य- श्राश्रिस्य लेश्यायाः - प्रकाश्यस्य वस्तुनः प्रत्यासनं प्रत्यासन्नस रं दूरं दूरतरं वा परिपतन्त्या उद्देशो ज्ञातव्यः । तथा 'ले. संच छायं च पडुच्च उच्चत्तोद्देसे ' इति, लेश्यां प्रका इयस्य वस्तुनो दूरं दूरतरमासन्नमासन्नतरं परिपतन्तीं छा यांच होना हीनतरामधिकाधिक च भवन्तीं प्रतीत्य सूर्यगतस्योचवत्वस्य तथा तथा विवर्त्तमागस्यादेशो ज्ञातव्यः किमु भवति
4
"
1
प्रतिक्षणमन्यथाऽन्यथा विवर्त्तन्ते तत एकस्य द्वयस्य वा तथा तथा विवर्तमानस्योदरात उपलम्भादिरस्था देशतोऽयगमः कर्त्तव्य इति तदेवाखरूपमुक्रम्। सम्प्र ति पोश्याचा परिमानविषये परीक सम्भयं कथयति श्रयादि) तत्र तस्य पोया शायादाः परिमाणचिन्तायां विषये प्रति प्रज्ञते । तद्यथा-तत्र तेषां द्वयानां परतीर्थिकानां मध्ये एके
मास्ति दिवस पस्मिन् दिवसे सूर्य उग्रम नमुइ अस्तमनमु च चतुप्पीहर्षी चतुष्पप्रमाणां पुरु पद्ममुपलक्षणं तेन सर्वस्यापि प्रकाश्यस्व वस्तुनतु गुगां छायां निर्वर्त्तयति, अस्ति स दिवसो यस्मिन् दि. बसे उद्गमनमुहूर्ते अस्तमनमुहूर्ते च द्विपौरुष - द्विपुरुषप्र मांसू निर्वसंयति अत्रापि पुरुषग्रहणमुपलक्षणं, ततः सर्वस्याऽपि वस्तुनः प्रकाश्यस्य द्विगुणां छा यां निर्वर्तयतीति द्रष्टव्यम् । अत्रोपसंहारः-पगे पवमा
•
१. एके पुनरेवमाता' इति पूर्ववत् सिदि यसो यस्मिन् दिवसे उमममुहूर्ते मनमुरों सूर्यो द्विपौरुषीं - - पुरुषद्वयप्रमाणां छायां निर्वर्त्तयति, पुरुषप्रद्दणस्पोपलक्षणत्वात् सर्वस्याऽपि प्रकाश्य वस्तुनो द्विगुणांपा यां नियतीत्यर्थः तथा अस्ति स दिवसो यस्मिन् दिवस खुपसे उमनमुहूर्तच ना पौरुषायां नियति सम्म ममाययतितेषां यानांमध्ये येते घादिन अस्ति स दिवसो यस्मिन् दिवसे चतुष्पदु छायाँ निर्वर्तयति अस्ति स दिवसो वस्मिन् दिवसे सूर्यो द्वि
For Private & Personal Use Only
-
www.jainelibrary.org