________________
पोता
अभिधानराजेन्द्रः।
पोत्यग पोता-पोता-स्त्री० । शाटिकायाम् , विशे०।
पुस्तके शुषिरतया यो जन्तूनामुपधातस्तत्र जिनैः-तीर्थपोतिय-पौतिक-ज०। पोतमेव पौतिकम् । कार्यासिके, स्था० कृद्भिर्वागुरया लेपेन जालेन चक्रेण च दृष्टान्तः कृतः (लोहिय ५ ठा० ३ उ० । मा० ।
त्ति) यदि तेषां पुस्तकान्तर्गतानां जन्तूनां लोहितं-रुधिरं भ. पोतिय-पुं० । वस्त्रधारिणि वानप्रस्थे, औ० । भ० । नि० ।
वेत् ततः पुस्तकबन्धनकाले अक्षराणि परिस्पर्शात् तत्
रुधिरं परिगलेत् । (लहुग त्ति) यावतो वारांस्तत्पुस्तकं ब. पोन-पौत्र-पु.। पुत्रस्यापत्ये, भ० १२ श०२ उ०। वस्ने । ध्नाति मुञ्चति वा अक्षराणि वा लिखति तावन्ति चतुर्ल. बृ०१उ.२ प्रक०।
घूनि,प्रासाऽऽदयश्च दोषाः। पुस्तकस्य मोचने बन्धेच संघट्टपोत्तअ-देशी-वृषे, दे० ना०६ वर्ग ६२ माथा ।
नम् उपलक्षणत्वात् परितापनमपद्रावणं वा यदापद्यते, तनि
पत्रं प्रायश्चित्तमिति निर्युनिगाथासमासार्थः। । पोत्तखेल-पोतखेल-पुं० । गोरसभावितायां तुघरवृक्षगुटिकायाम्, 'गुलति तुवररुक्मवृत्तगुलियानो कन्जंति मोरसभा
साम्प्रतमेनामेव विवृणोतिविठो पोत्तखेलो भमति ।" नि. चू० १२ उ०॥
चउरंगवम्गुरापरि-वुडो वि फिटेञ्ज अवि मिगोडाले। पोत्ती-देशी-काचे, दे ना वर्ग ६० गाथा।
छीरखउरलेवे वा, पडिओ णउणो पलाएजा ।। १४६ ।। पोचल्लया-पोतपुत्तालिका-स्त्री० । वस्त्रमयपुत्रिकायाम् , चतुरङ्गसेनारूपा बागुरा, तया परिवृतोऽपि-समन्ताद्वेष्टि. धानवस्त्रे. शा० १श्रु० १८ १०॥
तोऽपि मृगोऽपीति संभावनायां, संभाव्यतेऽयमों-यत्त. पोत्य-पुस्त-न। "ओत्संयोगे" ॥८।१ । ११६ ॥ इत्युत
थाविधक्षताऽऽदिगुणोपेतो मृगोऽऽरण्ये तादृशादपायाश्रोत्वम् । प्रा०१ पाद । लेप्ये, विशे०। पुस्तके, ग०२ अधिक।
स्पिटेत् , न पुनः पुस्तकपत्रान्तरप्रविष्टा जीवाः स्फिटेयुः। पोत्थकर्म-पुस्तकर्मन्-न । पुस्तं ताडपत्राऽऽदि, तत्र कर्म ।
तथा शकुन्तः पक्षी, स चेह मक्षिकाऽऽदिः क्षीरे वा-दु
ग्धे, खपुर वा-चिकणद्रव्ये, लपे वा अवधावणाऽऽदौ प. पुस्तच्छेदनिष्पन्ने रूपके, अथवा-पुस्तमिह संपुटकरूपं
तितोऽपि पलायेत् , न पुनः पुस्तकजीवास्ततः पलायि. गृह्यते,तत्र कर्म । पुस्तकमध्ये वर्तिकालिखिते रूपके,अनु।।
तुं शक्नुयुः । प्राचा०।
सिद्धत्थगजालेणं, गहितो मच्छो वि णिप्फडेजाहि । पोत्यकार-पुस्तकार-पुं० । पुस्तकशिल्पोपजीविनि, अनु।
तिलकीडगा व चक्के, बला पलाए न ते जीवा ॥१५॥ पोत्थग-पुस्तक-न । लेप्ये, स्था० । ध01दश नि चू।पं०
सिद्धाः व० । जीत।
सर्षपाः तेऽपि येन जालेन गृह्यन्तै तत् सिद्धा__ तश्च पञ्चविधम्
यंकजालं,तेनाऽपि गृहीतो मत्स्यः कदाचिन्निस्फिटत् । तथा
चक्र-तिलपीडमयन्त्रे प्रविष्टास्तिलकोटका वा निर्गच्छेयुः, गंडी कच्छवि मुट्ठी, संपुडक फलए तहा छिवाडी य ।
न च ते जीवास्ततः पुस्तकानिर्गन्तुं शक्नुयुः। एयं पोत्धयपणयं,परमत्तं वीयरागेहिं । स्था०४ ४०२ उ०।
जइ तेसिं जीवाणं,तत्थ गयाणं तु लोहियं होजा । (एषां स्वरूपं , स्वस्वशब्दे द्रष्टव्यम् । )
पीलिज्जत धणियं, गलेज्जतं अक्सरे फसितं ॥१५॥ , अथ पुस्तकपञ्चके तावदोषानुपदर्शयति
यदि तेषां तत्र गतानां पुस्तकपत्रान्तरे वा स्थितानां जीवासंघस अपडिलेहा, भारो अहिकरणमेव अविदिनं । ।
नां कुन्थुप्रभृतीनां लोहितं भवेत्. ततः पुस्तकबन्धनकाले तपां संकामणपलिमंथो, पमाएँ परिकम्मणा लिहणा ॥१४७॥ 'धणियं' गाढतरं पीड्यमानानां तदनन्तरोक्तं रुधिरमक्षराखि पुस्तकाऽऽदिकं प्रामान्तरं नयतः स्कन्धे संघर्षः स्यात् , स्पृष्ठा बहिः परिगलेत्। ततश्च व्रणोत्पत्यादयो दोषाः , शुषिरत्वाच तत्र प्रत्युपेक्ष
अत एवणा न शुद्धपति , भारो मार्गे गच्छतो भवेत् । अधिकरणं
जत्तियमित्ता वारा-उ मुंबई बंधई व जति वारा। च कुन्थुपनकाऽऽदिसंसक्तिलक्षणं भवति । यद्वा-तत्पुस्त.
जति अक्खराणि लिहती,तति लहगाजंच आवजे।१५२॥ कं स्तेनैरपहियेत. ततोऽधिकरणं, तीर्थकरैरदत्तश्चायमुपधिः, स्थानान्तरं च पुस्तकं संक्रामयतः परिमन्थः, प्रमादो-ना. यावन्मात्रान् धारान् पुस्तकं मुञ्चति छाटयति, यावतो वा. म पुस्तके लिखितमस्तीति कृत्वा न गुणयति, अगुण
रांश्च बध्नाति । 'यति वा' यावन्ति अक्षराणि लिखति 'त. नाच्च सूत्रनाशाऽऽदयो दोषाः । परिकर्मणायां च सुत्रार्थ- ति ति' तावन्ति चतुर्लघूनि, यच्च कुन्थुपनकादीनां संघट्टनं. परिमन्धो भवति । अक्षरलेखनं च कुर्वतः कुन्थुप्रभृति- परितापनमपद्रवणं चा प्रापद्यते, तनिष्पन्नं प्रायश्चित्तम् । प्रसप्राणिव्यपरोपणेन काटिकाऽऽदिबाधया च संयमात्म- बृ०३ उ०। विराधना।
इमं पोत्थगपणगं । गाहाकिंच
गंडी कच्छवि मुट्ठी, संपुट पिहलो तहा छिवाडी य । पोत्थग जिणदिलुतो, वागुर लेवे य जाल चक्के य। ।
साली वीही कोदव, रालो रमतणाइँ पणगं व ॥२५॥ लोहिय लहुगा माणा-दि मुयणे संघदृणा वाधे।४१८।। दीहो बाहल्लपुहत्तण तुल्लो चउरंसो गंडी पोत्थगो, अंते
२८१
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org