________________
पोतय
-
(१९२०) पोट्टसालग
अभिधानराजेन्धः । वणं अवक्नेवणं आउंचणं पसारणं गमणं च, साम। लभवग्रहणे इति । स. १००००००० सम। हस्तिनापुरे भझं तिविह-महासामसं १ सत्तासाममं त्रिपदार्थसत्- द्रायां जाते तत्पुत्रे, स च धीरान्ति के प्रवज्य मासिकया संबुद्धिकारि २ साममविसेसो द्रव्यत्वाऽऽदि ३ । अन्ये त्वेवं लेखनया मृत्वा सर्वार्थसिद्धे उपपद्य महाविदेहे सेत्स्यतीति व्याख्यानयन्ति-त्रिपदार्थसत्कारी सत्ता, सामसंव्यस्वाऽऽ.. अनुत्तरोपपातिकदशानां तृतीयवर्गस्य नवमेऽध्ययने सूचि. दि, सामनविसेसो पृथिवीत्वाऽऽदि, विसेसा अंता ( अणं- तम् । अणु०१ श्रु०३ पर्य०१०। ताय) पच्चयऊय समवानो, एए छलीसं भेया ।राहिला-
पीतलिपरनगर बनकर
पोहिला-पोहिला-स्त्री० । तेतलिपुरनगरे कनकरयस्थ रामो एत्थ पकेके चत्तारि भंगा भवंति , तं जहा-भूमी अभूमी नोभूमी नोमभूमी,एवं सम्वत्थ , तत्थ कुत्तियाबणे भूमी
मात्यस्य तेतलिपुत्रस्य समये कलादस्य मूषिकारदारकस्य मग्गिया लेडुत्रो लडो मभूमीप पाणियं. नोभूमीए जलाधेष
दुहितरिका.१क्षु. १४ अाश्रा०चू०। प्रा०म०। (तेतलि. तु नो राश्यन्तरं, नोभूमीए लेछए चेव एवं सम्वत्थ ॥"
सुय' शब्दे चतुर्थभागे २३५२ पृष्ठे कथोक्ला) प्राहच भाष्यकार:
पोट्टिलायरिय-पोट्टिलाचार्य-पुं० । पुल शब्ने उक्ने वीरप्रयो. जीवमजीवंदा, णोजी जाइनो पुणोउनी। विंशभषजीवप्रियामित्रदीक्षाग्राहकमुनी , कल्प० १ अधि. दे चरिमम्मि जीवं, न उ खोजीवं सजीवदलं ॥१४॥ ततो निग्गहिओ. छलूगो, गुरुणा से खलमल्लो मत्थए
पोढवती-प्रोष्ठपदी-स्त्री०। प्रोष्ठपदा उत्तरभाद्रपदा तस्यां भवा भग्गो । ततो निद्वाडिनो गुरु घि पूतिनो णगरे य प्रोष्ठपदी। भाद्रपदमासभाविभ्याम् । चं. प्र० १० पा०५ घोसणयं कयं-घमाणसामी जयइ ति॥"
पाहु० पाहु० । सू० प्र० । जं। अमुमेवार्थमुपसंहरन्नाह भाष्यकार:
पोडइल-पोठइल-न । तृणभेदे. प्रशा०१ पद । वाए पराजिभो सो, निविसो कारिओ नरिंदेणं । पोडिअ-देशी-पूर्णतायाम् , दे० ना०६ वर्ग २८ गाथा। घोसावियं च णयरे, जयइ जियो वखमाणो त्ति ॥१४१॥ पोद-पौढ-त्रिः। समर्थे, व्य०५ उ०। विशे० । “पक्का सहा निगदसिद्धा, “ तेणाऽवि सरक्खरडिएणं चेव बरसेसियं
| समत्था य, पकला पच्चला पोढा।" पाइ० ना० ३६ गाथा। पणीयं, तं च असमझेहिं खाई णीयं, तं चोलूयपणीय.
पोणय-देशी-त्रि. प्रसस्थावदेहनिष्यनं पूयमाने, नि० चू० न्ति पुच्चा, जो सो गोत्तणोलूश्रो प्रासि ॥" आव०१०।
१उ०। पोट्टसारणी-पोइसारणी-खी० । मतीसाराऽऽख्ये रोगभेदे,
| पोणिया-देशी-सूत्रभृत्तळ, दे. ना० वर्ग ६१ गाथा । मा० क.४०। प्रायः । पोहसीसवेयणा-पोटशीर्षवेदना-स्त्री०।६ ताउघरमस्तक-पति-पोत-पुं० । प्रवहणे, वृ०४ उ० । 'पोतं वहावैति ।' नि० वेदनायाम् , जं० २ वक्षः।
चू०१ उ० । व्य० । प्रश्न । निवसने, अनु० । धने चिलि
मिलिकायाम् , बृ० २ उ० । बस्नचिलिमिलिकायाम् , बृ०१ पोहिल-पोट्विल-पुं०। उत्सपिण्यां भारते वर्षे भविष्यति चतु.
उ०३ प्रक। तीर्थकरे , स ती० । प्रवः । ति । पुट्टिल इति
पोत्तकम्म-पोतकर्मन्-न । पोतं वस्त्रमित्यर्थः,तत्र कर्म पोतः प्रकरणे उक्तवक्तव्यताके प्राचार्य, प्राक०१०। पाश्च०। मा० म०। वीरस्य प्रयस्त्रिंशद्भवानां प्रथमभवजीवे, स०।
कर्म । बस्ने,पल्लवनिष्पन्नटिउल्लियारूपे कर्मणि ग०२ अधिः। समणे भगवं महावीरे तित्थ गरभवग्गणाओछट्टे पोहिल-पोतग-पोतक-न० । ताड्यादिपत्रसंघातनिष्पन्ने, प्राचा०२ भवग्गहणे एगवासकोहिं सामनपरियागं पाउणिता सह- श्रु०१चू०५ १०१ उ०। सारे कप्ये सबढविमाणे देवताए उवव ।।
पोतघाय-पोतघात-पुं०। शावप्राहके, प्रश्न० १ प्राथद्वार। (समणेत्यादि) किल भगवान् पोट्विलाऽभिधानो राजपुत्री पोतणपुर-पोतनपुर-न । स्वनामण्याते नगरे, यत्र पोतन. बभूव,तत्र वर्षकोटी प्रवज्यां पालितवानित्येको भवः,ततो दे | पुरे परतीथिभिः सह वाद उपस्थितः, ततस्तैः सह सद्वाद घोऽभूदिति द्वितीयः, ततो नन्दनाऽभिधानो राजसूनुः छ- दत्त्वा महतीं जिनशासनप्रभावनां कृत्वा भगवान् निर्वृत्तः । प्राग्रनगयों जझे इति तृतीयः । तत्र वर्षलक्षं सर्वदा | बृ०६ उ० । "इहास्ति पोतनपुरं, नगरं जितसागरम् । भूरिः मासक्षपणेन तपस्तप्रवा दशमदेवलोके पुष्पोत्तरवरविजयपुः श्रीजिनसंशोभि, नावृताखिलजन्तुकम् ॥१॥" प्रा० क०१ पडरीकाभिधाने विमाने देवोऽभवदिति चतुर्थः। ततो ब्रा- अतिविठ्ठ' शब्द चतुर्थभागे२३२४ पृष्ठे विस्तरः)"पोत. यणकुण्डमामे ऋषभदत्तब्राह्मणस्य भार्याया देवानन्दाऽभि. णपुरे णगरे सोमचंदो राया,तस्स धारिणी देवी, पोतणं नाम धानायाः कुक्षावुत्पन्न इति पञ्चमः। ततस्यशीतितमे दिवसे प्रासमपदं ।" श्रा० चू०१०। क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधा.
पोतणा-पोतना-स्त्रीमहाविदेहीय नगरीभेदे,प्रा०चूरमा नभार्यायाः कुत्ताविन्द्रवचनकारिणा हरिनैगनेषिनाम्ना देवेन
पोतपूसमित्त-पोतपुष्पमित्र-पुं० । दुर्बलिकापुष्पमित्रगच्छीये संहतस्तीर्थकरतया च जात इति षष्ठः। उक्तभवग्रहणं हि
स्वनामख्याते साधौ, आ. चू. १०। विना नाम्यवग्रहणं षष्ठं श्रूयते भगवत इत्येतदेव षष्ठभ.
me
पोतय-पोतक-न० । कार्यासिके, वृ०२ उ० । शणाऽऽदिवल्को धग्रहणतया व्याख्यातं, यस्माश्च भवग्रहणादिदं षष्ठं, तदप्ये | तस्मात् षष्टमेवेति सुच्यते, तीर्थकरभवग्रहणात्षष्ठे पोट्टिः । पाते, नि० चू० । उ० । प्रा० चूछ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org