________________
पोग्गलपरियह अन्निधानराजेन्छः।
पोग्गलपरियट्ट नप्युत्सपिण्यवसर्पिणीसमयान् क्रमेणोतक्रमेण षा मरणेनते। न शेषाण्यपान्तरालभावीन्यनम्तान्यपि मरणानि । एवं व्याप्तान् करोति, तावान्कालविशेषो बादरपुद्गलपरावर्तः।। क्रमेण सर्वाश्ययनुभागबन्धाऽध्यवसायस्थानानि यावता सूक्ष्मकालपुद्रलपरावर्तमाह
कालेन मरणेन स्पृष्टानि भवन्ति, तावान् कालविशेषः सूक्ष्म (मुहुमो उ अणंसरमयस्स) समस्तेयप्युत्सविण्यवसर्विः ।
भाषपुद्रलपरावर्तः।बह सर्वाऽपि बादरपुद्रलपरावर्तप्ररूपमा गीसमयेम्वनन्तरमृतस्य , उत्सर्पिणीप्रथमसमयादारभ्य ।।
बिनेयानां सूक्ष्मपुद्रलपरावर्तप्ररूपणा सुस्वाधिगतिनिमितं ततः परं क्रमेण मृतस्यैकस्य जीवस्य यावान् कालवि
कृतान हिकोऽपि बादरपुद्रलपरावर्सः कचिदपि सिद्धान्त. शेषो भवति , तावान् सूचमः-सूक्ष्मकालपुद्गलपराषः।
प्रदेशे प्रयोजनवानुपलक्ष्यते, केवलं तस्मिन् प्ररूपिते सति अत्राऽपीयं भावना-इहोत्सर्पिणीप्रथमसमये कश्चिज्जीवो मृ.
सूक्ष्म पुद्गलपरावर्तः प्ररूप्यमाणो विनेयैः सुखेनाऽधिगम्यते,. त्युमुपागतः ततो यदि समयोनविंशतिसागरोपमकोटी. इति तन्प्ररूपणा क्रियते । तथा इह चतुर्णामपि सूक्ष्मपुद्गल. भिरतिकान्ताभिभूयोऽपि स एव जन्तुरुत्सर्पिणीद्वितीय
परावर्तानां परमार्थतो न कश्चिद्विशेषः, तथाऽपि जीवाभिग. समये नियते, तदा स द्वितीयः समयो मरणस्पृष्टी
माऽऽदौ पुलपगवत क्षेत्रतो बाहुल्येन गृहीतः, क्षेत्रतो मा. गएयते, शेषास्तु समया मरणस्पृष्टा अपि सन्तोन गण्यते ।
गंणायां तस्योपादानात् । तथा च तत्सूत्रम्-"जैसे साइए यदि पुनस्तस्मिन्नुत्सर्पिणीद्वितीयसमये न म्रियते, कि.
सपज्जवसिप मिच्छाविट्ठी से जहमेणं अंतोमुत्तं, उकासक स्तु समयान्तरे, तदा सोऽपि न गृह्यते, कि स्वनन्ता
अणंतं का. अणंतानो उस्सप्पिणीप्रोसप्पिणीयो कालो स्वप्युरसर्पिण्यषसर्पिणीषु गतासु यदोत्सर्पिणीद्वितीयसमा
खेत्तमो अवई पोग्गलपरियट्ट देसूखं।" इत्यादि । ततहाये एव मरिष्यति तदा समयो गण्यते । एवमानन्तर्यप्र.
पिपुलपरावर्तग्रहणे क्षेत्रपुबलपरावों प्राश इति पं० कारेण यावता कालेन सर्वेऽप्युत्सर्पिण्यवसर्पिणीसमया
सं० २ द्वार। मरणच्याप्ता भवन्ति , तावान् कालविशेषः सूचमकालपु
एगमेगस्स णं भंते ! णेरइयरस केवइया ओरालियपोग्गद्रलपरावर्तः, उक्लो बादरसूक्ष्मभेदभिः कालपुरलपरा. लपरियट्टा अतीता। गोयमा! अणंता । केवइया पुरवत्तेः ॥३८॥
क्खडा? गोयमा! कस्सइ अस्थि कस्सइ नत्थि, जस्स साम्प्रतं चादर-सूचमभेदभिन्नं भावपुद्रलपरावर्तमाहअणुभागहाणेसु, अणंतरपरंपराविभत्तीहिं ।
अस्थि जहोणं एको वा दो वा तिलि बा, उक्कोसेणं संभावम्मि बायरो सो, सुहुमो सव्वेसणुक्कमसो ॥ ३६ ।।
खेजा वा असंखेजा वा अर्णता वा । एगमेगस्स शं भंते ! बहानुभागस्थानानि कर्मप्रकृतिसंग्रहाधिकारे बन्धनकरणे
असुरकुमारस्स केवइया पोरालियपोग्गलपरियट्टा एवं चेव । अनुभागबन्धविचारे "एकज्भुवसायसमजियस्स दलियस्स एवं०जाव वैमाणियस्स । एगमेगस्स णं भंते ! रइयस्स किरसो तुल।" इत्यादिना ग्रन्थेन स्वयमेव वक्ष्यति, तानि केवइया बेउब्बियपोग्गलपरिगट्टा अतीता। गोयमा ! अणंचाऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणानि तेषां चानुभागस्था
ता, एवं जहेव पोरालियपोग्गलपरियट्टा तहेव वेउब्बियपोनानां निष्पादकाये कषायोदयरूपा अध्यवसायविशेषास्ते प्यनुभागस्थानमित्युच्यन्ते, कारणे कार्योपचारात् । ते चा.
ग्गलपरियट्टा भाणियच्चा, एवं० जाव वेमाणियस्स, एवं ऽप्यनुभागबन्धाभ्यवसाया असंख्येयलोकाऽऽकाशप्रदेशप्र- जाव आणापाणुपोग्गलपरियङ्का, एए एगझ्या सत्त दंडगा माणाः । सम्प्रत्यक्षरयोजना-अनुभागस्थानेषु-अनुभागः भवंति । णेरयाणं भंते! केवझ्या भोरालियपोग्गलपरियट्टा बन्धाध्यवसाय स्थानेषु असख्येयलोकाऽऽकाशप्रदेशप्रमाणेषु
अतीता,गोयमा ! अणंता । केवइया पुरक्खडा । भणंता, सर्वेष्वपि पावता कालेनैको जीवोऽनस्तरपररम्परारूपे ये विभली-विभागी, ताभ्यामानन्तर्येण पारम्पर्येण चेत्यर्थः ।
एवं जाव वेमाणियाणं, एवं वेउब्बियपोग्गजपरियता वि, मृतो भवति, तावान् कालविशेषो बादरभावपुद्गलपरावर्तः ।
एवं जाव माणापाणुपोग्गलपरियहा वि .जाव बेमाणिकिमुक्तं भवति १-याषता कालेन क्रमेणोत्क्रमेण वा सर्वेष्वयाणं, एवं एए पोहत्तिया सत्त चउव्वीसदंडगा। एगमेप्यनुभागबन्धाऽभ्यवसायस्थानेषु वर्तमानो मृतो भवति- गस्स णं भंते ! मेरइयस्स पोरइयत्ते केवइया भोरालिया तावत्कालो बादरभावपुद्रलपरावर्तः ।
पोग्गलपरियता अतीता। पास्थि एको वि । केवइया पुरक्ख - सूक्ष्मं भावपुद्गलपरावर्तमाह। सुहुमो सम्बेसणुकमसो) सर्वेष्वनुभागबन्धाअध्यवसा.
डा। नत्थि पक्को वि । एगमेगस्स णं भंते ! येरझ्यस्स अ. यस्थामेष्वनुक्रमशः-परिपाट्या यावता कालेन मृतो भवति, सुरकुमारत्ते केवइया ओरालियपोग्गलपरियट्टा । एवं चेव । तावत्काल सूचमः-सूक्ष्मभावपुद्गलपरावर्तइयमत्र भावना- एवं० जाव थणियकुमारत्ते जहा असुरकुमारत्ते। एगमेगस्स कचिजन्तुः सर्वजघन्ये कषायोदयरूपे अध्यवसाये वर्तमानो
णं भंते ! णेरहयस्स पुढविकाइयत्ते केवइया ओरालिमृतः, ततो यदि स एष जन्तुरनन्तेऽपि काले गते सति प्र.
यपोग्गलपरिया अतीता। अणंता। केवइया पुरक्खडा । धमादनन्तरे द्वितीयेऽज्यवसायस्थाने वर्तमानो म्रियते, त. मरणं गण्यते,न शेषारायुस्कमभावीन्यनन्ताम्यपि मरणानि ।
कस्सइ अस्थि,कस्सइ णस्थि,जस्सस्थि जहमेणं एको वा दो ततः कालान्तरे भूयोऽपि यदि द्वितीयस्मादनन्तरे तृतीये.
वा तिमि वा, उक्कोसेणं संखेजा वा असंखेना वा अणंता इयवसायस्थाने वर्तमानो म्रियते, तदा वतीयं मरणं गण्यावा, एवं जाच मणुस्सत्ते, वाणमंतरजोइसियवेमाणियचे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org