________________
(१०८) पोग्गल अभिधानराजेन्द्रः।
पोग्गल पाता। दसगुणकालगा पोग्गला अणंता पमत्ता । एवं व. भिद्यन्ते इति भिदुराः, भितुरत्वं धर्मो येषां ते भितुरधर्माणः, मेहिं गंधेहिं रसेहिं फासेहिजाब दसगुणलक्खा पोग्गला अन्तभूतभाषप्रत्ययाऽयम् । प्रतिपक्ष प्रत
याला अन्तर्भूतभावप्रत्ययोऽयम् । प्रतिपक्षाप्रतीत पवेति। परमाश्च अयंता पाता।
तेऽणभेति परमाणः मो परमाणवः समाधाः सूक्ष्मा
येषां सूचमः परिणामः शीतोष्ण स्निग्धरूक्षलक्षणाश्चत्वार एवं "वसेत्यादि " सूत्रवृन्द, सुगमंच, मघरं दशप्रदेशा येषां ते
स्पास्ते च भाषाऽऽदयः । बादरास्तु येषां बादरः परिणामः नथा, त एव दशप्रदेशिका दशाणुकाः स्कन्धाः समुच्चया
पञ्चाऽऽदयश्च स्पर्शाः ते चौदारिकाऽऽदयः४पान स्पृष्टाः दे. इति द्रव्यतः पुलचिन्ता,तथा दशप्रदेशेष्वाकाशस्यावगाढा
त्वचा छुप्ताः रेणुषत् पार्श्वस्पृष्ठाः ततो बद्धाः गाढतरसंमाश्रिता शप्रदेशावगाढा इति क्षेत्रतः, तथा दशसमयान्
क्लिष्टास्तनी तोयषत् पाश्वतः स्पृष्टाय ते बसाधेति राजद. स्थितिर्येषां ते तथेति कालता, तथा दशगुण एकगुणकाखापे
म्ताऽदित्वात् बद्धपार्श्वस्पृष्टाः । माहच-"पुढे रेणु व त. तया दशाभ्यस्तः कालो-वर्णविशेषो येषां ते दशगुणका
म्मि बद्धमप्पोकयं पएसेहिं।" इति । एतेच घ्राणेन्द्रियाऽऽदि. लकाः, पवमन्यैश्चतुर्भिवणाभ्यां गन्धाभ्यां पञ्चभी रसैरष्टा
प्रहगोचराः तथा नो बद्धाः किं तु पार्श्वस्पृष्टा इत्येकपदभिः स्पर्शर्विशषिताः पुद्रला अनन्ता बाध्यात एषाऽऽह
निषेधे श्रोत्रेन्द्रियग्रहणगोचराः । यत उक्तम्-" पुढे सुणेह (एवमित्यादि)". जाब दसगुणलुक्खा पोग्गला अणंता
सई, कवं पुण पासई अपुटुं तु । गंध रसं च फासं, बद्धं पुढे पक्षता।" इत्यनेन भावतः पुलचिन्तायां विंशतितम मा.
वियागारे॥१॥" इति । उभयपदनिषेधे धोत्राऽऽद्यविषया. लापको दर्शितः इहचानन्त शवोपादानेन वृद्धधादिशब्देन
श्वक्षुर्विषयाश्चेति । इयमिन्द्रियापेक्षया बद्धपार्यस्पृष्टता पुदगचानन्तमलममिहितमयं चानन्तशब्द रह सर्वाध्ययनानाम
लानां व्याख्यातापवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्या. म्ते पठित इति सर्वेष्वप्यन्तमङ्गलतया बोझव्य इति तदेवं नि.
स्येयेति । (परियाइय ति) विवक्षितपर्यायमतीताः पर्याप्ता वा गमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वाराणि तु स.
सामस्त्यगृहीताः कर्मपुद्गलबत् प्रतिषेधः सुझातः। आत्ता-गुध्यियनेषु प्रथमाध्ययनवदनुगमनीयानि । स्था०१० ठा। द्वाभ्यां स्थानाभ्यां पुद्रलाः भिद्यन्ते परिशटस्ति
हीताः स्वीकृता जीवेन परिग्रहमात्रतया शरीराऽऽदितया या
इष्यन्ते स्म अर्थ क्रियार्थिभिरितीष्टाः कान्ता:-कमनीयाः वि. दोहिं ठाणेहिं पोरगला साहनंति। तं जहा-सयं वा पोग्गला
शिष्टवर्णाऽऽदियुक्ताः प्रियाः प्रीतिकराइन्द्रियाऽऽहादका मन. साहनंति, परेण वा पोग्गला साहबंति । दोहिं ठाणेहिं पोग्गः सा शायन्ते शोभना एन इत्येवं विकल्पमुत्पादयन्तः शोभनव ला भिजति । तं जहा-सयं वा पोग्गला भिअंति, परेण प्रकर्षाऽऽद्येते मनोशाः-मनसो मताः वल्लभाः सर्वस्याप्युपभोक्तः बा पोग्गला भिजंति । दोहिं ठाणेहि पोग्गला परिसडंति ।
सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तिविधिना-(मणामा
इति १२) व्याख्यानान्तरं स्वेवम्-दष्टा-बलमाः सदैव जी. तं जहा-सयं वा पोग्गला परिसडंति,परेण वा पोग्गला प
पानां सामान्येन कान्ताः-कमनीयाः सदैव तद्भावेन प्रिया रिसडंति, एवं परिवति, विद्धंसति ।
अद्वेच्या सर्वेषामेव मनोहा:-कथयाऽपि मनोरमा,मन मा(दोहीत्यादि ) सूत्रपञ्चकं कराठ्यं, नवरं स्वयं चेति स्वभा. मा-मन:प्रियाश्चिन्तयाऽपीति विपक्षः सुखातः सर्वश्रेति । बेनपा अभ्राऽऽदिष्विव पुरलाः संहन्यन्ते-सम्बध्यन्ते कर्म. स्था.२ठा०३उ०। कर्तृप्रयोगोऽयं,परेण वा पुरुषाऽऽदिन। वा संहन्यन्ते-संहताः विभिः प्रकारैः स्थानरच्छिन्नाः पुतलाश्वलन्तिफ्रियन्ते कर्मप्रयोगोऽयम्, एवं भियन्ते विघटन्ते यथा प. तिहिं ठाणेहिं अच्छिन्ने पोगाले चलेज्जा । तं जहा-माहारिपतन्ति पर्वतशिखराऽऽदेरिवेति परिशटन्ति कुष्ठाऽऽदेनि मित्तादगुल्यादिषत् विश्वस्यन्ते-विनश्यन्ति घनपटलव.
रिज्जमाणे वा पोग्गले चलेज्जा,विउब्वमाणे वा पोग्गले च. दिति ॥५॥
लेज्जा,ठाणामोठाणं संकामेजमाणे वा पोग्गले चलेज्जा । पुद्रलानेव द्वादशसूत्राणि निरूपयवाह
(तिहीत्यादि ) छिन्नाः सद्गाऽऽदिनापुद्रलाः समुदायात् चदुविहा पोग्गलाः पयत्ता । तं जहा-भिन्ना चेव,अभिना लम्स्येवेत्यत पाह-"अएिछनपुबल इति । "(माहारिजमा. चेव । विहा पोग्गला पसत्ता। तं जहा-भिउरधम्मा चेन,
णे ति)माहारतया जीवेन गृह्यमाणः स्वस्थानाच्चलति जी
वेनाऽऽकर्षणात् एवं विक्रियमाणो विक्रियकरणवशतितयेनो भिउरधम्मा चेव । दुविहा पोरगला पमत्ता । तं जहा- |
ति, स्थानात् स्थानान्तरं संक्रम्यमाणो हस्ताऽऽदिनेति । स्थाo परमाणुपोग्गला चेव, नो परमाणुपोग्गला चेव । दुविहा ३ ठा. १ उ०। पोग्गला रमत्ता । तं जहा-सुहमा चेव, बायरा चेव । दु
स्थानरच्छिमाः पुद्रलाश्चलन्ति । इन्द्रियार्थाश्च पुलधविहा पोग्गला पम्मत्ता। तं जहा-बद्धपासपुट्ठा चेव, नो
ो इति। पुद्गलखरूपमाह
दसहि ठाणेहिं अच्छिने पुग्गले चलेजा-पाहारिज्जबद्धपासपुट्ठा चेव । दुविहा पोग्गला पसत्ता । तं जहापरियादितच्चेव, अपरियादितच्चेव । दुविहा पोग्गला पम
माणे वा चलेज्जा, परिणामिज्जमाणे वा चलेज्जा,प्रोस्स'चा । तं जहा-अत्ता चेव, अणत्ता चेव । दुविहा पोग्गला
स्सेजमाणे वा चलेजा, परियायेजमाणे वा चलेजा,णिस्सपमना । तं जहा-इट्ठा चेव,अणिहा चेव । एवं कंता,पिया,
सिजमाणे वा चलेजा, वेदिज्जमाणे वा चलेज्जा, निज्जमणुना, मणामा।
रिजमाणे वा चलेजा, विप्रोविजमाणे वा चलेज्जा, जक्खा. (दुवित्यादि) मिन्ना:-विघटिता इतर त्वभित्राः स्वयमेव | इट्टे वा चलेज्जा, वातपरिगए वा चलेजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org