________________
(१०१७) पोक्खलि अभिधानराजेन्डः।
पोग्गल पोक्रवलि-पुष्कलि-पुं०। श्रावस्तीवास्तव्ये शतकापरनामके जीवाणं दसटाण' स्था०१० ठा० । इत्यादिसूत्राणि 'पाश्रावके.भ०८ श०१उ०। (संख' शब्द ऽस्य कथां वक्ष्यामि) वकम्म' शब्देऽस्मिन्नेव भागे ८७८ पृष्ठे गतानि ) पोग्गल-पुल-पुं०। पूरणगलनधाः पुद्गलाः । " श्रोत्संयो. | पुदलान् द्रव्यत्रकालभावैः द्विस्थानकावतारेण निरूपगे" ॥८।१ । ११६ ॥ इत्युकारस्यौकारः । परमाणुद्विप्रदे
याह । अनम्ता:शिकाऽऽदो द्रव्यविशेष, श्रा०म०१ अ० प्रा० । "स्पर्शरसग- दुपएसिया खंधा अणंता परमत्ता, दुपएमोगाढा पोग्गला म्धवर्ण-शब्दमूर्तस्वभावकाः । संघातभेदनिष्पनाः, पुद्गला अणंता पमत्ता । एवंजाब दुगुणयुक्खा पोग्गला जिनभाविताः ॥ १॥" वर्श०४ तव ।
अणंता पत्ता। पुद्गलानां लक्षणमाह
"तुपएसि" इत्यादि सूत्रत्रयोविंशतिः, सुगमा चेयं नवरं या. सद्दऽन्धयारउज्जोमो, पहा छायाऽऽतवेइ वा ।
रकरणात्"तुसमट्टिए"इत्यादिसूत्राएयेकविंशतिधीच्यानि । वनगंधरसा फासा, पुग्गलाणं तु लक्खणं ॥ १३॥ कालं पश्चांवपश्चाष्टमेवावर्णगन्धरमस्पर्शाश्वाधिस्येति । वाशब्दो-वनिरूपः, पालिका तथा-अन्धकारं तदपि पुद्गलरूप, चना चैवम्-"समयट्ठि(इ)या पोग्गलेत्यादि।" स्था०२ठा०४उ०॥ तथा उद्यातो-रत्नादीनां प्रकाशः, नधा प्रभा-चन्द्राऽध्वीनां
पुद्रलस्कन्धान प्रति त्रिस्थानकमाहप्रकाश तथा छाया-वृक्षादीनांछाया शत्यगुणा,तथाभातपी तिपपसिया खंधा अनंता पसत्ता । एवं०जाय तिगुणलबरुण प्रकाशः, इनि पुद्गलस्वरूपं, वाशब्धः समुच्चये, वर्ण।
क्खपोग्गला अर्थता पसत्ता । गम्बरसस्पर्शाः पुद्गलानां लक्षणं झयम् । वर्णा:-शुकधीतहरि
(तिपासिएत्यादि ) स्पमिति । सर्वसूत्रेषु व्याख्यातशेष तगत रुष्णाऽवयामध:-दुर्गन्धसुगन्धाऽऽत्मको गुणः,रसा:
कराव्यम् । स्था० ३ ठा०४ उ० । पद-तीषण कटुककषायाऽम्लमधुरलवणाऽऽयाः, स्पर्शा:-शी. तोपणाखरमृस्निग्धरूक्षलघुगुदिया,एते सर्वेऽपि पुनलास्ति
चतुःप्रवेशिका:कायस्कन्धलक्षणा पास्याः या इत्यर्थः, एभिलक्षणैरव पु.
चउप्पएसिया खंधा अनंता पसत्ता । चउप्पएसोगाढा पोदला लम्यन्त इति भावः । उस०२८०
ग्गला अणंता पसत्ता । चउसमयहिईया पोग्गला भणंताप. वर्णाऽऽदिकगुण मेंदी, ज्ञायते पुद्रलस्य च । (२०) । सत्ता । चउगुणकालगापोग्गला अणंता पमत्ता | जाव च(वर्णेति ) वर्णगन्धरसस्पशीऽऽदिकगुणः पुबलद्रव्यस्य ।
जग्गुणलुक्खा पोग्गला भयंता पसत्ता । स्था०४ठा०४ उ०। न्येभ्यो धर्माऽऽविद्रव्येभ्यो भेदो ज्ञायते । वर्णाः पञ्च शुक्लपीत.
पश्च पुद्रला अनन्ता:हरितरकृष्णभवात् । गन्धौ नौ-सुरभ्यसुरभी चेति । रसाः षट्-तिलक टुककषायामल मधुरलवणभेदात्। स्पर्शा अटी-शी.
पंचपएसिया खंधा अणंता परमत्ता । पंचपएसोगाढा पो तोणे,खरमृदू, लघुमहती,स्निग्धरूक्षेच ॥” इति । सर्वमप्येत. ग्गला अणंता पसाता। जाव पचगुणलुक्खा पोग्गला अत्पुबलभदाद्भिद्यते । द्रव्या०१० अध्या०।
णता पाता । स्था०५ठा०३०॥ पुद्गलास्तिकायभेदः । पुद्गलाश्चतुर्विधाः
पदनदेशिकाः पुद्गला अनन्ताःखंधा, खंघदेसा,खंधप्पएसा,परमाणुपोग्गला। ते समासः | छप्पएसिया णं खंधा अणंता पप्पत्ता । छप्पएसोगाढा ओ पंचविहा परमत्ता । तं जहा-वमपरिणया, गंधपरिणया, पोग्गला अणं०प०,छसमयढिक्या पोग्गला अणं०प०, छग्गु. रसपरिणया,फासपरिणया, संठाण परिणया। प्रज्ञा०१ पद। णकालगा पोग्गला जाव छग्गुणलुक्खा पोग्गला अणंता ('जीव' शब्दे प्रथमभाग २०४ पृष्ठे सव्याख्यानमेतद् । पत्ता । स्था०६ठा०। दर्शितम् )
पुद्गलाःपुद्गला अनन्ताः
सत्तपएसिया खंधा अणंता पमत्ता। सत्तपएसोगाढा पो. एगपएसोगाढा पोग्गला अणना पसत्ता । एवमेगसमय
ग्गला जाव सत्तगुण लुक्खा पोग्गला अणंता पपत्ता । द्वितिया एगगुणकालगा पोग्गला अणंता पमत्ता जाव | स्था०७ठा। एगगुणलुक्खा पुग्गला अणता पमत्ता।
अष्टप्रदेशिका:(गप्पासोगाढेत्यादि ) सुगमम् । नवरमेकत्र प्रदेशे-ते.
। अट्ठपएसिया खंधा अणंता पमत्ता। अपएसोगाढा पोप्रस्यांशविशेष अवगाढा अाश्रिता एकप्रदेशावगाढाः, ते च ग्गला. जाव अट्टगुणलुक्खा पोग्गला अणंता पमत्ता। परमाणुरूपाः स्कन्धरूपाश्चेति । एवं वर्ण ५ गन्ध २ रस ५ स्था०८ठा। स्पर्श भेदविशिष्टाः पुतला वाच्या अत एवोक्तम्-"जाव
नवप्रदेशिका:पगगुणलुक्खत्यादि ।" स्था० १ ठा०। ('जीचा णं दुट्ठाण'
नवपएसिया खंधा अयता परमत्ता। नवपदेसोगाढा पुग्गला स्था.२ ना०४ उ । 'जीवा रातिष्ठाण स्था० ३ ठा०४ अणंता पत्ता । नवगुणलुक्खा पुग्गला आणता पछत्ता । उ०। जीवा णं चउट्ठाण' स्था०४ ठा ४ उ०। 'जीवा णं पं. स्था०६ ठा। चहाण' स्था०५ ठा० ३ उ० । 'जीवा गं छटाण' स्था०
दशप्रदेशिका:६ ठा० । "जीया ण सत्तट्ठाण.' स्था०७ ठा० । 'जीवा गं अ दसपएसिया खधा अणता पपत्ता। दसपएसोगाढा पु. ट्रद्राणु०' स्था०८ ठा0। 'जीव। ण नवढाण' स्था) 810 गला अणंता पणत्ता। दसरामयडिया पोरगला शांता
२७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org