________________
(UN) अभिधान राजेन्द्रः ।
पच्चकखाण
॥ १० ॥
तेजानि दाणामपि चिलातः प्रतिबुद्धोऽथ, नावरत्नान्ययाचत । महावतानि रत्नानि स्वामी तस्य ततो ददौ ॥ ११ ॥ १. उत्तरगुणप्रत्याख्यानोदाहरणमाहवाणारसी नगरी अणगारे धम्मघोसधम्मजसे | मासस्स य पारणए, गोउलगंगाइ अणुकंपा ॥ १ ॥ " वाराणस्यां चतुर्मासीं धर्मघोषमुनिः स्थितः । तथा धर्मशास्तौ द्वौ, मासान्मासाच्च भोजिनी ॥ १ ॥ तुयंपारणकस्याहि मा नित्यवासिनी। कृत्या सूत्रार्थ पौरुष्य, गिरगाव महाऋषी ॥ २ ॥ शारदेना समाया यादीत पा तर तो मनसाऽप्यम्पु ताम् ॥ ३ ॥ गङ्गास्ततीरे, घोषानिर्माय क्रियान् अजूबा तामुपयुश्य च ॥ ४० काया सूरी निराकृत्य प्रतिदेवता । वनुकम्पया वर्षी, वादेलैर्भूमिरार्द्धिता ॥ ५ ॥ शांत वातराध्यायितो तो प्रामीयतुः। भिका तत्राऽऽददे ताभ्यां नैवोत्तरगुणाः कृताः ॥ ६ ॥ " श्रा० क० ४ अ० ।
(3) आयकधर्म:
साधम्मस्स विहिं वृच्छामी धीरपुरिसपत्तं । जं चरिऊण सुविहिआ, गिरिणो वि सुहाएँ पार्वति ॥६॥ तथायुपेतसम्यतः प्रति प्रतिदिवस पतिभ्यः साध्यासानामनगारियां सामाचारी गुणोतीति आपक इति । उक्तं च-" यो ह्यभ्युपेतः सम्यक्त्वे, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसंज्ञा-म आवक उच्यते १ " आयकाणां धर्मः श्रावकधर्मः, तस्य विधिः तं च वक्ष्येऽनिधास्ये, किंतम् ?, धरपुरुषमं महासत्वमा बुकिङ्ग गणप्ररूपितमित्यर्थः संचरित्यादिना गृहिणोऽपि सुखम्बेदिकामुकानि प्राप्नुवन्तीति माचार्थः ।
तत्र
ते
1
साभिगाय निरभि- मगहा य श्रहेण सात्रया दुविहा । पुण विजमाणा अहविहा इति नायव्या ॥ १० ॥ अभिगृह्यन्त इत्यजिग्रहाः प्रतिज्ञाविशेषाः, सह अभिग्रहैर्वइति साभिप्रा से पुनरकभेदा नयन्ति तथाहि-शगुणोत्तरगुणेषु सर्वेष्येकस्मिन् भवन्त्येव तेपामनिग्रहाः निर्माता अभियान से न केवलम् मोका विशेषेण निरूप्यमाणा अष्ट्रविधा भवन्ति ज्ञातव्या इति गा थार्थः ।
मिन एव यथा कृष्णपकलेला द्विविधा
यथाधा तितोपदर्शनविहतिषिण पडमो दुनिवहे बीओ होइ। एमवि एव तव । ११ ॥ एहिं विदेशं किवि उथो हो । उत्तरगुणमओ अविश्य अम ।। १२ ।।
२३
Jain Education International
पच्चक्खाण
कति
इदयोप्सीनाद्विविधमति तकारी, तत्त्रिविधेनेति मनसा वाचा कायेनेति । एतदुक्तं भवतिप्राण न कस्यात्मना न कारयत्यन्यैर्मनसा वाचा कायेनेति प्रथम प्रस्यानुमतिरप्रतिषिद्या अपत्यादिपरिस भाषाकिरणेव तस्यानुमाप रिग्रहापरिग्रहयोरविशेषेण प्रब्रजिताऽप्रत्रजितयोरभेदापतेरिति भावना । अत्राऽऽह - ननुभगवत्यादावागमे त्रिविधेनेत्यपि प्रत्या ख्यानमुक्तमगारिणस्तु किस्म विशेषत धादि फिलमजिरेव प्रतिमां प्रति विपासनाय स प ति करोति तथा विशेष्य का चिमणस्यादिकं तथा स्यूलप्राणातिपालाssiदकं चेत्यादि, न तु सकल सावद्यव्यापारविरमणमधिकृत्येति । ननु च नियुक्तिकारण स्थूलप्राणातिपाताऽऽदावपि त्रिविधं त्रि विपति को विकल्प "बीरयणमिती सा भणिया ।" इति वचनाद्, अन्यथा पुनरधिकाः स्युरिति । अत्रो च्यते - सत्यमेतत् किं तु बाहुल्यपक्कमेवाङ्गीकृत्य नियुक्तिकारेन्यायाविशेषे काचिदेव समाचर्यतेन
सामाचार्यमुपतिष इति द्विविधमिति स्थूलप्राणातिपान करोसिन कारयति द्विविधेनेति मनसा वाचा । यद्वा-मनसा कायेन । यद्वा-कायेन वाचा । इह च प्रपातोपसर्जन जावविकायां चार्थो वाऽऽशयः, तत्र यदा मनसा वाचा त्रिविधेनेत्यमिव निर्विकल्ये सर्वागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद्दोष इत्यलं प्रसङ्गेन । प्रकृतं स्तुमः धदुवणं न करोति न कारयति तन्म नखाऽभिसन्धिरहित एच बाचा सहिम कार्यव कायेन यदा तु मनसा कायेन
न करोति न कारयति तदा मनसेवाजसन्धिमधिकृत्य करोत्यनु अनुमतिश्रुतिभिरपि सर्वत्रैवास्तीति भावना । एवं शेषा वि [का] अपि भावनीया इतेि । (गति) - विविधेनेति गाथार्थ (ए विधिशि) एक विपत्रिविधेन श्नदो एकमेकनि पो भवति भेदः। गुणसम प्रतिपन्नोत्तरगुणः सप्तमः । इह च संपूर्ण संपूर्णान्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवचितः। (अविरयश्रो अहम त्ति) अविरतश्चैवाष्म इति श्रविरतसम्यग्दृष्टिरिति गाथार्थः ।
इत्थमेतेऽष्टौ भेदाः प्रदर्शिताः, एते एवं विभज्यमाना द्वात्रिंशद्भवन्ति ?, कथमित्यत आहपपतिर्ग दुर्ग एवं गिल्ड क्याई । अवावि उत्तरगुणे, अहवा वि न गिएहई ते वि ।। १३ । (ग) पञ्चातासमुद्धति ि क्तलक्षणाः षम् दा जवन्ति । ( चउकं वित्ति ) तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि पडेच मत गृह त्रापि षंडेव । (दुगं च त्ति ) इत्थमपुत्रतरूयं गृह्णाति तत्रापि मेव (पगं वत्ति ) तथाऽन्य पकमेवावनं गृह्णाति तत्रापि पमेव । ( गेण्ड वयाई ) इत्थमनेकधा गृह्णाति व्रतानि विचि त्वाब्रावकधर्मस्य । एवमेते पञ्च षट्काः त्रिंशदन्ति । प्रतिपन्नो सगुन विताउ
For Private & Personal Use Only
www.jainelibrary.org