________________
"
पच्चक्रवाण
ssदिकृतमित्यर्थः, भावप्रत्याख्यानमुक्तशब्दार्थ, भवतीति गम्यम। किम जिनोदितमभिहितम् २६ प्रयोग:यद्यस्य विपर्यतं तत्तस्याभावेऽवश्यं भवति । यथा बायाया भावे सत्यातपः, द्रव्यप्रत्याख्यानविपर्ययनूतं च भावप्रत्याख्यानमिति व्यप्रत्याख्यानाभावेऽवश्यं भवति प्रत्याख्यानसामान्ये सतीति । तच जावप्रत्याख्यानं किंफलमित्याह-नियमादवभावेन किसाधनं मोक्षकारणं साक्षात् पारम्पर्येण या कृत इत्याह- सम्यक् चारित्ररूपत्वाच्छोभनचरणस्वभावत्वात्तथा ध्यानादिगदिति दशन्त ऊा इति ॥ ७ ॥
अव्य प्रत्यास्थानं किमनर्थकमेव ?, नेत्याहजिनोक्तमितिसक्तया, ग्रहणे ऽव्यतोऽप्यदः । बाध्यमानं भवेशावरपाख्यानस्य कारणम् ॥ ८ ॥
-
मरघटना पतत् प्रधानं ग्रह उपादाने - नवभावतः अपेतादि योगेन तो हीतम पीत्यर्थः भवेद्भावप्रत्ययानस्य कारणमिति योगः सदित्याह--जिनोक्तमाप्तप्रणीतमिति । एवमुल्लेखवती या सती शोभना प्रशस्ता महिमानविशेषा साजिनोमितिसङ्ग तिः, तया । अथवा जिनोतमिति देतोः, शेषं तथैव । बाध्यमानं निराक्रियमाणं, जवेत् स्यात् । जावप्रत्याख्यानस्थ परमार्थप्रत्या ख्यानस्य कारणं निमित्तं, जिनोक्तमिति सद्भक्तिर्हि व्यप्रत्याख्यामहे नामादिभात्रा स्यात् तेष नीसन सर्वमेवेति भावनेति ॥ ८ ॥
हा० अ० | सूत्र० । अव० ।
(६) दुई सुनोमुख, मुखं दुदा पुथ्यमेव नोपुव्थं । पुत्र नत्रमपुब्वं नोपुव्त्रसु इमं चेत्र ॥ ए ॥ त्यानं द्विविकार- सुनो प्रत्यास्यामोत्याचा पूर्वनयम
अभिधानराजेन्
विबुत प्रयत
पूर्वनयमपूर्वे प्रत्ययानपूर्व मनो पुव्वसुर्य इमं च) नोपूर्व श्रुत प्रत्याख्यानाध्ययनमिति । तचोप पक्वानाने पूर्वषामिति गाथार्थः ॥५॥ श्रधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाऽऽद नोपचक्लाणं अ , मूलगुणा चैत्र उत्तरगुणे । सूझे सधंदे इतरियं भावकहिअं च ॥ ६ ॥ मूलगुणा विदुविधा, समणाणं चैव साया च । ते पुण विजज्जमाणा, पंचविद्या हृति नायन्त्रा ॥ ७ ॥ भनिन श्याम उत्तरगुणे) मूलगु स्योरगुगा मूलभूत गुण एव प्रातिपि रूपत्वात् प्रत्याख्यानं वर्त्तते । उत्तरजूता गुणास्त्र एवाऽशुद्ध पि राम निवृत्तिरूपस्वास्नंपियं शविधमुत्तरगुणप्रत्याख्यानम् (मूले सन्धे देले ति) मूलगुणप्र स्वायाद्विधा सर्वगुणानं देश
सावधानं पञ्च महावनानि
Jain Education International
(=0)
गुणस् वर्त्तते यत उत्तरगुणप्राणमपि द्विवेषरूपानं शोतरगुण प्रत्याख्यानं च तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधम्-"अणा
पच्चक्रखाण
गयमतं " इत्याद्युपरिष्टाद्वदयामः । देशोत्तर गुणप्रत्याख्यानं सप्तविधमीण गुणवानित्वारिशद मः पुनरुतरगुणद्विविधा हियं ।" यदित्वरं साधूनां किञ्चिदनिग्रहाऽऽदि श्रकाणां तु च. वारिधिकंतु कादिष्वपि न भज्यते का तु श्रीणि नीति गाथार्थ।।
साम्प्रतं स्वरूपतः सर्वमूलगुण प्रत्याख्यानमुपदर्शयन्नाह - पाणवह मुसावा, अदय मेहुल परिमगडे चेद । समाणं मून्नगुणा, तिविद्धं तित्रिहेण नेयव्त्रा ॥ ८ ॥
1
प्राणा द्वीन्द्रियादय । तथा चोक्तम्- "पञ्चेन्द्रियाणि त्रिविधं [य] [] उच्चासनश्वा समधान्यदायुः प्राणा द तास्तेषां वियोगीकरणं तु हिंसा ॥१॥ " तेषां वधः प्राणवघो पायास्तस्मिन् अदनिधान इत्यर्थः । ( प्रदत्त नि) उपलणत्वाददत्तादाने परस्वापहारे इत्यर्थः (मेहुनि मैथुनमा सेवने (परमा) परिग्रहे चैव । एतेषु विषयभूतेषु श्रमणानां साधूनां मूलगुणाः प्रथमगुणास्त्रिविधत्रिविधेन योगत्रयकरणत्रयेन नेतच्या अनुसरणीयाः। इयमत्र भावना-श्रमणः प्राणातिपाताऽऽदिविरतस्त्रिविधं त्रिविधेन "तत्थ तिविद्धेत्ति-न करेश न कारवेश न करेंतं पि अन्नं समरणुजाण, तिविद्देणं ति मणेणं, बायाए, कारणं । " एवमन्यमपि योजनीयमिति गाथार्थः ॥ ८ ॥ इत्थं तावदुपद तिं सर्वमूलगुणप्रत्यास्थानम् ।
अधुना देश मूलगुणप्रत्याख्यानावसरः, तथच भावकाणां प्रती तिकृत्वाविशेषानुग्रहाय कर्मविधिरेषतः प्रतिपादनीयः । श्र० ४ अ० आ० चू० । श्रा० ।
स प्रत्यास्थानद्वारे
पाण्यानंदाहरणमाहकोमीवर विझाए, जिनदेवे रयणपुच्छ करणा य । साएए सतुंजय-वीरे कटुणा व संबोध ॥ १ ॥ "साकेतनगरे कीण-शत्रु नृपः। जिनदेवधायको कोटरे ॥ १ ॥ नारा तस्य यत विस्मितस्तैचिन्नातोऽथ कैतानीति तमब्रवीत् ॥ २ ॥ जनवादमा सन्ति बहुन्यपि । सोपचार
परं बिभेमि ते राज्ञो मा भैषीरिति सोऽब्रवीत् । तेन विज्ञप्तिका प्रैषि, रास्तेनोक्तमेत्वसौ ॥ ४ ॥ श्रावण स श्रानिन्ये, तदानीं व जिनेश्वरः । श्री वीरः समवासार्थी तत्र शत्रुञ्जयो नृपः ॥ ५ ॥ पराश्यसपछि।
जिनजिना ॥ ६ ॥ रान सोम्या गती दृष्ट्वा समवसरणं, चिलातोऽतीव विस्मितः ॥ 9 ॥ प्रधुं प्रणम्य रत्नानि पप्रच्क्राथ सविस्तरम् । तस्याऽऽस्य द्रव्यरखानि, भावरत्नानि च प्रभुः ॥ ८ ॥ मार्च सामायिक सारं, सचतुवैिशतिस्तवम तातियीक बन्दनकं, प्रतिक्रमणसङ्गतम् ॥ ६ ॥ कायोत्सर्गस्तथा प्रत्याख्यानं रक्षानि भारतः ।
For Private & Personal Use Only
-
www.jainelibrary.org