________________
(१०६१) पेढासपुत्त अभिधानराजेन्द्रः।
पेढालपुत्त भगवं च णं उदाहु संतेगइया पाणा अप्पाउया, जेहिं | स्वाऽऽयुष्कं परित्यज्य तत्रैव गृहीतपरिमाणदेश एव-योजना.
ऽऽदिदेशाभ्यन्तर एव असाःप्राणास्तेषु प्रत्यायान्ति । इदमुक्त समणोवासगस्स आयाणसो भामरणंताएजाव दंडे णि
भवति-गृहीतपरिमाणदेश प्रसाऽऽयुकं परित्यज्य सेवेवो. क्खित्ते भवइ, ते पुवामेव कालं करेंति, करित्ता पारलोइय
त्पद्यन्ते, ततश्च तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भव. ताए पञ्चायंति, ते पाणा वि वुचंति, ते तसा वि वुचंति, ते म स्युभयथापि प्रसत्वसद्भावात् । शेषं सुगम, यावत् (यो हाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिं सपणोवास णयाउए भवतीति ) ॥ २६ ॥ गस्स सुपच्चक्खायं भवइ, जाव णो णेयाउए भवइ ।।२।। __ तत्थ भारेणं जे तसा पाणा जेहिं सपणोवासगस्स तथाऽऽऽयुष्कसूत्रमप्यतिस्पष्टत्वात् सूत्रसिद्धमेवाइयां
भायाणसो आमरणताए दंडे णिक्विते ते तमो माउं स्तु विशेषो-यावत्ते न नियन्ते तावत्प्रत्याख्यानस्य विषयान. विप्पजहंति , विष्पजहिता तत्थ भारेणं चेव०माव सेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्ते इति ॥ २५ ॥ थावरा पाणा जेहिं समणोवासगस्स भट्ठाए दंडे पुनरपि श्रावकाणामेव दिग्बतसमाश्रयणतः प्रत्याख्यानस्य
भणिक्खिसे अपवाए दंडे णिक्खिते तेमु पञ्चायंति, विषयं दर्शयितुमाह
तेहिं समणोवासगस्स अट्ठाए दंडे प्रणिक्खित्ते अणट्ठाए भगवं च णं उदाहु संतेगइया समणोवासगा भवंति,
दंडे णिक्खित्ते ते पाणा वि बुचंति, ते तसा ते चिरविड्या तेसिं च णं एवं वुत्तपुवं भवा-णो खलु वयं संचाएपो
जाव अयं पि भेदे से०॥२७॥ तत्थ जे आरेणं तसा पाणा मुंडे भवित्ताजाव ५०पाए, यो सड वयं पंचापमो
जेहिं ममणोवासगस्स प्रायाणसो आमरणंताए दंडेतमओ चाउद्दसहमट्टिपुलमासिणीसु पडिपुराणं पोसहं मणुपालि
भाउ विप्पजति, विप्पजहिला तत्य परेणं जे तसा थावरा नए, यो खलु वयं संचाएमो अपच्छिमं० जाव विहरित्तए, पाणा जेहिं समणोवासगस्स प्रायाणसो आमरणाए. वयं च णं सामाइयं देसावगासियं पुरस्था पाईणं वा तेसु पच्चायति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, पडीणं वा दाहिणं वा उदीणं वा एतावताजाव सव्वपाणेहिं
ते पाणा वि०जाव अयं पि भेदे से॥२८॥ तत्थ ने श्राजाव सव्वसत्तेहिं दंडे णिक्खित्ते सव्वपाणभूयजीवसत्तेहिं
रेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे म. खेमंकरे अहमसि, तत्य आरेणं जे तसा पाणा जेहिं
मिक्खित्ते अणट्ठाए णिक्खित्ते ते तो भाउं विप्पजहंति, समणोवासगस्त मायाणसो भामरणंताए दंडे णिक्खित्ते, विप्पजहित्ता तत्थ पारणं चेव जे तसा पाणा जेहिं समणो तो माउ विप्पजहंति, विप्पजहित्य तत्थ आरेणं चेव जे
वासगस्स आयाणसो भामरणंताए तेसु पच्चायंति, तेसु तसा पाणा जेहिं समयोवासगस्स आयाणसो जाव तेसु |
समणोवासगस्स सुपचक्खायं भवइ, ते पाणा वि .जाव पच्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते
अयं पि भेदे से णो . ।।२७॥ तत्य जे ते भारेणं जे थापाणा वि जाव अयं पि भेदे से० ॥ १६ ॥
वरा पाणा जेहिं समयोवासगस्स अट्टाए दंडे प्रशिक्खिसे.
अणट्ठाए णिक्खिचे, ते तो पाउं विप्पजहंति, विप्पज(भगवं च णमित्यादि) सुगमं यावत् (वयं णं सामाइ
हिता ने तत्थ भारेणं चेव जे थावरा पाणा जेहिं समयं देसावकासियं ति) देशेऽवकाशो देशावकाशः, तत्र भ. वंदेशावकाशिकम् । इदमुक्तं भवति-पूर्वगृहीतस्य दिग्व योवासगस्स अट्ठाए दंडे मणिक्खित्ते अणहाए णिक्खि. तस्य योजनशताऽऽदिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनग. ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए अणंडाए व्यूतिपत्तनगृहमर्यादाऽदिकं परिमाणं विधत्ते तद्देशावकाशि
| ते पाणा वि जाव अयं पि भेदे से णो.॥३०॥ तत्थ जे कमित्युच्यते । तदेव दर्शयति-(पुरत्था पाईणमित्यादि)।
ते भारेणं थावरा पाणा जेहिं समणोवासगस्स अठाए दंप्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवंभूतं प्रत्याख्यानं | करोति, तद्यथा-प्राचीन-पूर्वाभिमखं प्राच्यां विश्येता आणक्खित्त भट्टाए णिक्खित्ते तो श्राउ विप्पजचन्मयाऽद्य गन्तव्यं, तथा प्रतीचीनं-प्रतीच्यामपरस्यां इंति, विप्पजहिता तत्थ परेणं जे तसगावरा पाणा जेहि दिशि, तथा दक्षिणाभिमुखं-दक्षिणस्यामेवमुदीच्यां दि.
समणोवासगस्स प्रायाणसो आमरणताए तेसु पच्चायंति, श्येतावन्मयाऽद्य पञ्चयोजनमात्रं तदधिकमूनतरं वा गन्त व्यमित्येवंभूतं स प्रतिदिनं प्रत्याख्यानं विधत्ते, तेन च गृ.
तेहिं समयोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि. हीतदेशाधकाशिकेनोपासकेन सर्वप्राणिभ्यो गृहीत परिमाणा- जाव अयं पि भेदे से णो णेयाउए भपड़ ॥ ३१ ।। स्परेण दण्डो निक्षिप्तः परित्यको भवति। ततश्चासौ श्राव- तत्य जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स कः सर्वप्राणभूतजीवसवेषु क्षेमकरोऽहमस्मि इत्येवमध्य.
आयाणसो आमरणंताए० ते तमो भाउं विप्पजहंति, विप्पबसायी भवति, तत्र गृहीतपरिमाणे देशे ये पारेण प्रसाः प्राणा येषु श्रमणोपासकस्याऽऽदान इत्यादेरारभ्याऽऽमरणा
जहित्ता तत्थ पारेणं जे तसा पाणा जेहिं समणोवासगस्स तो दण्डो निक्षिप्तः-परित्यको भवति, ते च प्रसाः प्राणाः आयाणसो आपरणंताए०तेसु पञ्चायंति, तेहिं समयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org