________________
(१०६०) पेढालपुत्त अभिधानराजेन्धः।
पेढालपुत्त पात्रता महाकायाः चिरस्थितिका इत्यादि पूर्ववद्यावत् हस्तपादाऽऽदिक्रियासु.तथा-ज्ञानाऽऽवरणीयावृतत्वान्न बहु(णो णयाउए त्ति)॥१६॥
विरताः सर्वप्राणभूतजीवसस्वेभ्यस्तत्स्वरूपापरिशानात्तद्धपुनरप्यन्येन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह-- धादविरता इत्यर्थः । ते तीथिकविशेषा बहसंयताः स्वतो.
भगवं च णं उदाहु संगइया मणुस्सा भवंति । तं ज. अविरता आत्मना सत्यामृषाणि वाक्याम्यवमिति बश्यहा-अणारंमा अपरिग्गहा धम्मिया धम्माणुया०नाव स.
माणरीत्या वियुजन्ति । "एवं विप्पडिवेदेति" कचित्पाठः,
अस्यायमर्थः-एवंविधप्रकारेण परेषां प्रतिवेदयन्ति-शा. धामो परिग्गहाम्रो पहिविरया जावजीवाए, जेहिं समणो
पयन्ति, तानि पुनरेवंभूतानि वाक्यानि दर्शयति । तद्यथापासगस्त मायाणसो आमरणंताए दंडे णिक्खित्ते ते तो अहं न हन्तव्योऽन्ये पुनर्हन्तव्याः तथाऽहं नाशापयितव्यः, भाउगं विपजहंति ते तो मुजो सगमादाए सोमाइगा. अन्ये पुनराशापयितव्या इत्यादीन्युपदेशवाक्यानि ददमियो भवंति, ते पाणा वि वच्चंतिजाव णो णयाउए
ति । ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्छिता गृद्धा
अध्युपपना याववर्षाणि चतुःपञ्चमानि वा षड्दशमानि या भवद ॥३०॥
श्रतोऽप्यल्पतरं वा प्रभूततरं वा कालं भुक्त्वोत्कटा भोगा भो. (भगवं व णं उदाहरित्यादि ) पूर्वोक्नेभ्यो महारम्भपरिन गभोगास्तांस्ते तथाभूताः किञ्चिदशानतपःकारिणः कालमासेपदादिभ्यो विपर्यस्ताः सुशीला: सुव्रताः सुप्रत्यानन्दाः कालं कृत्वाऽन्यतरेष्वासुरीयेषु स्थानेषु किल्विषेष्यपुरदे. साधष इत्यादि सुगम यावत् "णो णेयाउए भाति ।" एते वाधमेषु स्थानपूपपत्तारो भवन्ति । यदि षा-प्राण्युपमर्दोपव सामान्यभावकार, तेऽपि त्रसेम्वेवान्यतरेषु देवेषूत्पद्यन्ते। देशदायिनो भोगाभिलाषुका असूर्येषु-नित्यान्धकारेषुकिल्विष. ततोऽपि न निर्विषयं प्रत्याख्यानमिति ॥ २० ॥
प्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते; ते च देवा नारका वा किश्चान्यत्
त्रसत्वं न व्यभिचरन्ति, तेषु च यद्यपि द्रव्यप्राणातिपातो न भगवं च णं उदाह संतेगड्या मणुस्सा भवंति। तं जहा-अ संभवति, तथापि ते भावतो यः प्राणातिपातस्तद्विरतेर्वि. प्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया.
षयतां प्रतिपद्यन्ते. ततोऽपि च देवलोकाच्च्युता नरकोवृताः
निष्टपञ्चेन्द्रियतिर्यचु तथाविधमनुष्येषु चैडमूकतया समु. जाव एगच्चामो परिम्गहाम्रो अप्पडिविरया, जेहिं समणो.
स्पद्यन्ते,तथा(तमोरूवत्ताए त्ति) अन्धवधिरतया प्रत्यायान्ति, पासगस्स मायाणसो भामरणंताए दंडे णिक्खित्ते, ते त.
ते चोभयोरप्यवस्थयोस्त्रसत्वं न व्यभिचरन्ति , इत्यतो न भो भाउगं विप्पजहंति, ततो भुजो सगमादाए सोग्गइगा. निर्विषयं प्रत्याख्यानम, एतेषु च द्रव्यतोऽपि प्राणातिपातः मिणो भवंति, ते पाणा वि बुच्चंति जाव णो णेयाउए संभवतीति ॥ २२॥
साम्प्रतं प्रत्यक्षसिद्धमेव विरतेविषयं दर्शयितुमाहभवइ ॥ २१ ॥
भगवं च ण उदाहु संतेगइया पाणा दीहाउया जेहिं स. (भगवं च णं उदाहुरित्यादि) सुगमम् । यावत् (ो प्याउए सि) एते चापेच्छाऽऽदिविशेषणविशिष्टा अवश्यं प्रकृतिभद्र
मणोवासगस्स आयाण सो आमरणंताए जाव दंडे णितया सतिगामित्वेन प्रसकायेत्पद्यन्ते इति द्रष्टव्यम् ॥२१॥ क्खित्ते भवइ, ते पुवामेव कालं करेंति,करिता पारलोइयकिश्चाभ्यत्
त्ताए पच्चायंति, ते पाणा वि दुच्चंति, ते तसा वि वुच्चतिभगवं च णं उदाहु संतेगइया मणुस्सा मवेति । तं जहा
ते महाकाया ते चिरहिइया ते दीहाउया ते बहुयरगा, जेहिं भारमिया भावसहिया गामणियंतिया कण्हुई रहस्सिया, |
समणोचासगस्स सुपच्चक्खायं भवइ, जाव णो णेयाउएजेहि समणोवासगस्स प्रायाणसो आमरणंताए दंढे णि. भवइ ॥ २३ ॥ क्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूय. (भगवं च णं उदाहुरित्यादि) भगवानाह-यो हि प्रत्याजीवसरोहिं . अप्पणा सच्चामोसा एवं विहिवे. ज्यानं गृह्णाति तस्माद्दीर्घायुष्काः प्राणा:-प्राणिनः, तेच देंति-महं शतब्बो, अन्ने ईतना, आबालसे कालं
नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यश्वश्च सम्भवन्ति,
ततः कथं निर्विषयं प्रत्याख्यानमिति । शेषं सुगमम् । (जाव किया अभयराइं पासुरियाई किन्दि सियाईजाव उवक
णो णेयाउए भवा) ॥ २३ ॥ तारो भवंति, तो विप्पमुच्चमाणा भुज्जो एलमयत्ताए त.
भगवं च णं उदाहु संतेगइया पाणा समाउया,जेहिं सम. मोरूवत्ताए पच्चायंति, ते पाणा वि वुच्चंति जाव णो
णोवासगस्स आयाणसो आमरणंताए०जाव दंडे णिक्खित्ते णयाउए भवइ ।। २२ ॥
भवइ,ते सयमेव कालं करेंति,(काल)करित्ता पारलोइयत्ताए (भगवं च णं उदाहुरित्यादि) गौतमस्वाम्येव प्रत्याख्यान
पच्चायंति, ते पाणा वि वुच्चंति, तसा वि वुच्चंति,ते महास्य विषयं दर्शयितुमाह-एके केचन मनुष्या एवंभूता भव. स्ति । तराया-भरण्ये भवा श्रारण्यकास्तीर्थिकविशेषाः, तथा
काया से समाउया ते बहुयरगा,जेहिं समणोवासगस्स सुपभाषसथिकास्तीर्थिकविशेषा एव,तथा प्रामनिमन्त्रिका, त. चक्खायं भवइ, जाव णो खेयाउए भवइ ।। २४ ॥ था (कारहस्तियत्ति) चित्कार्य रहस्यकाः, कचिद्रह- | एवमुत्तरसूत्रमपि तुल्याऽऽयुष्कविषयं समानयोगक्षेमत्वायू स्यका, पते खर्षेऽपि तीथिकविशेषाः, च नो पा संयता व्याख्येयम् ॥ २४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org