________________
प्रया
(१०७५) अभिधानराजेन्डः ।
. पूया त्यागश्व-प्रोज्झनम् , तदनिष्टानां-गुरुवर्गासमतानां व्यवहा- प्रस्थितानामनुकूलाचरणा भवन्तीति कथमविशेषेण नम. राणाम् , तदिष्टेषु-गुरुवर्गप्रियेषु व्यवहारेष्वेव प्रवर्तनम् । स्का (क)रणीयतेत्याशक्याऽऽहअत्रापवादमाह- "औचित्येन तु" औचित्यवृत्या पुनः "इदं" चारिसंजीवनीचार-न्याय एष मतां मतः ।। पूजनं "यं प्राहुः" उक्तवन्तः पूर्वेऔचित्यमेव व्यनक्लि- नान्यथाऽवेष्टसिद्धिास्या द्विशेषेणाऽऽदिकर्मणाम।११६ धर्माऽऽद्यपीडया-धर्माऽऽदीनां पुरुषार्थानामबाधया. यदि चारः प्रतीतरूपाया मध्ये सञ्जीवन्यौषधिविशेषश्चारिसजी. तदनिष्टेभ्यो निवृत्तौ तदिष्टेषु च प्रवृत्ता धर्माऽऽदयः पुरुषा । धनी, तम्याश्चाचरणं. स एव न्यायो दृष्टान्तश्चारिसली. र्था बाध्यन्ते,तदान तन्निवृत्तिपरेण भाव्य,किं तु पुरुषार्थाऽs वनीचारल्यायः एषोऽविशेषेण देवतानमस्का स्कारणीयतो. राधनपरेणैव, अतिदुर्लभत्वात्पुरुषार्थाऽऽराधनकालस्येति ॥
पदेशः सतां विशिष्टानाम्, मत:--अभिप्रेतः। तथा
"भावार्थस्तु कथागम्यः, स चायमभिधीयते । तदासनाऽऽद्यभोगश्च, तीर्थे तद्वित्तयोजनम् ।
अस्ति स्वस्तिमती नाम, नगरी नागगडकुला॥१॥
तस्यामासीत्सुता काचिद, ब्राह्मणस्य तथा सखी। तद्विम्वन्याससंस्कारः, ऊर्ध्वदेहक्रिया परा ॥११शा
तस्यामेव परं पात्र. सदा प्रेम्णो गतावधेः ॥२॥ तवासनाऽऽद्यभोगश्च-गुरुवर्गस्याऽसनशयनभोजनपात्राऽऽदी
तयोर्विवाहवशतो, भिन्नस्थाननिवासिनीः । नामभोगोऽपरिभोगः,तीर्थे-देवताऽऽयतनाऽऽदौ, तद्वित्तयोजन.
जशेऽन्यदा द्विजसुता, जाता चिन्तापरायणा ॥ ३॥ म्-अलङ्काराऽऽदिगुरुवर्गद्रव्यनियोजनम्,अन्यथा-तत्स्वयंग्रहे
कथमास्ते सखीत्येवं ततः प्राघुर्णिका गता। गुरुवर्गमरणाऽऽद्यनुमतिप्रसनः स्यात् । तद्विम्बन्याससंस्कारः
दृष्टा विषादजलधौ, निमग्ना सा तया ततः॥४॥ तस्य गुरुवर्गस्य यो बिम्बन्यासः प्रतिबिम्बस्थापना रूपस्तस्य
पप्रच्छ कि त्वमत्यन्त-विच्छायवदना सखी? । संस्कारो धूपपुष्पाऽऽदिपूजारूपः,तत्कारितदेवताऽऽदेः पूजा
तयाचे पापसद्माऽहं, पत्यु दुर्भगतां गता ॥ ५ ॥ रूप इत्यन्ये । ऊर्ध्वदेहक्रिया-गुरुदेवपूजनाऽऽदिमृतकार्यकर
मा विषाद विषादोऽयं, निर्विशपो विषात्सखि!। णरूपा, परा-दर्शिताऽऽदरा ।
करोम्यनवाहमहं. पर्ति ते मूलिकाबलात् ॥ ६ ॥ अथ देवपूजाविधिमाह
तस्याः सा मूलिका दावा, संनिवेशं निजं ययौ । पुष्पैश्च बलिना चैत्र, वस्त्रैः स्तोत्रैश्च शोभनैः।
अप्रीनमानसा तस्य, प्रायच्छत्तामसौ ततः॥७॥ देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥ ११६ ॥
अभदौद्धरस्कन्धो, झगित्येव च सा हृदि । पुष्प-जातिशतपत्रिकाऽऽदिसंभवैः,बलिना पक्वान्नफलाय.
विद्राणैप कथं सर्व कार्याणामक्षमो भवेत् ॥८॥ पहाररूपेण, वस्त्रैर्वसनैः, स्तोत्रैः-स्तवनैः । चशब्दो चैवश
गोयूथान्तर्गतो नित्यं, बहिवारयितुं सकः । ब्दश्च समुच्चयार्थाः । शोभनरादरोपहितत्वेन सुन्दरैः, देवा
तयाऽऽरब्धो बटस्याधः सोऽन्या विश्रमं गतः॥६॥ नाम्-श्राराध्यतमानाम्, पूजनं शेयम् । कीरशामित्याह-शौच.
तच्छाखायां नभश्चारि-मिथुनस्य कथश्चन । अद्धासमन्वितम् शौवेन शरीरवस्त्रव्यवहारशुद्धिरूपेण श्र.
विश्रान्तस्य मिथो जल्प प्रक्रमे रमणोऽब्रवीत् ॥ १०॥ द्धया च-बहुमानेन समन्वितं-युक्तमिति ।
नात्रैष गौः स्वभावेन, किं तु वैगुण्यतोऽजनि ।
पत्नी प्रतिबभाषेसा, पुनर्नासौ कथं भवेत् ? ॥ ११ ॥ पतञ्च
मूलान्तरोपयोगेन. काऽऽस्ते साम्यतरोरधः । अविशेषेण सर्वेषा-मधिमुक्तिवशेन वा ।
श्रुत्वैतत्सा पशोः पत्नी. पश्चात्तापितमानसा ॥ १२॥ गृहिणां माननीया य-सर्वे देवा महात्मनाम् ।। ११७॥ अभेदक्षस्ततश्चारि, सर्वो चारयितुं तकाम् । अविशेषेण-साधारणवृश्या, सर्वेषां-पारगतसुगतहरह- प्रवृत्तो मूलिकाभोगा-रलद्योऽसौ पुरुषोऽभवत् ॥७॥ रिहिरण्यगर्भाऽऽदीनाम् । पक्षान्तरमाह-अधिमुक्तिवशेन.वा
अजानानो यथा भेदं. मूनिकायास्तथा पशुः। अथवा, यस्य यत्र देवतायांमतिशयेन श्रद्धा तद्वशेन । कुत
चारितः सर्वतश्चारिं, पुनर्तृत्वोपलब्धये ॥ १४ ॥ इत्याह ?-"गृहिणाम् " अद्याऽपि कुतोऽपि मतिमोहाद.
तथा धर्मगुरुः शिष्यं, पशुप्राय विशेषतः । निर्मीतदेवताविशेषाणां " माननीयाः" गौरवाहाः " यत्" प्रवृत्तावक्षम शात्या, देवपूजा विक्रे विधौ ॥ १५ ॥ यस्मात् “सर्वे देवाः" उक्तरूपाः " महात्मनां" परलोक सामाम्यदेवपूजाऽऽदौ, प्रवृति कारयन्नपि। प्रधानतया प्रशस्ताऽऽस्मनामिति ।
विशिष्टसाध्यसिद्धयर्थ,न स्याद दोषी मनागपि ॥१६॥" इति। एतदपि कथमित्याह?
विपक्षे बाधामाह-(न) नैव " अन्यथा " चारिसंजी.
वनीचारन्यायमन्तरेण "अत्र" देवपूजनाऽऽदो प्रस्तुते "इए. सर्वान्देवान्नमस्यन्ति, नैक देवं समाश्रिताः।
सिद्धिः" विशिएमार्गावताररूपा " स्यात् " भवेत् । अयं जितेन्द्रिया जितक्रोधाः, दुर्गायतितरन्ति ते ॥११॥ चोपदेशो यथा येषां दातव्यस्तदाह-" विशेषण" सम्यसर्वान्देवान्नमस्यन्ति-नमस्कुर्वते । व्यतिरेकमाइ-"न" गृहष्ट्याधुचितदेशनापरिहाररूपेण "आदिकर्मणां "प्रथम. कञ्चन " देवं समाश्रिताः " प्रतिपत्रा वर्तन्ते, यतो-" जि
मेवारब्धस्थूलधमोऽऽचाराणाम् । म त्यस्तमुग्धतया क. तेन्द्रियाः-निगृहीतहषीकाः " जितक्रोधाः " अभिभूतको
श्चन देवताऽदिविशेषमजानाना विशेषप्रवृत्तेरद्यापि योग्याः, पाः "दुर्गाणि " नरकपाताऽऽदीनि व्यसनानि "अतितर कितु सामान्यरूपाया एवेति । न्ति " व्यांतकामन्ति ते--सर्वदेवनमस्कारः।
ताई कदा विशेषप्रवृत्तिरनुमन्यत इत्याशक्याऽहननु नैव ते लोके व्यवाहियमाणाः सर्वेऽपि देवा मुक्तिपथ. गुणाऽऽधिक्यपरिज्ञाना-द्विशेषेऽप्येतदिष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org