________________
(१०४४) परिसवि(क)जयविभंग
भनिधानराजेन्डः ।
पुरिसवि(च)जयविभंग नाव्यगीतबादितम्यादिरणोदारान मानुष्यकाम् भोगभी. बेगे मभिगिज्झति, अभिझझारा अभिगिम्झति, एस गाम्मुखामी विहरति-प्रषिपरति, विम्भतीत्यर्थः।
हाणे प्रणारिए अकेवले अप्पडिपुओं प्रणेयाउए प्रसंसुद्ध तस्स एगमनिमायबेमायरस जाब पत्तारिपंच
असलगत्तणे प्रसिदिमम्गे प्रमुचिमग्गे भनिन्यायमग्गे भ. जणा मधुत्ता ष अम्मुईति, भणइ देवाणुप्पिया!
णिज्माणमग्गे असम्बदुक्खपहीणमग्गे एगतमिच्छे मसाहु, किंकरेमो ,किंमाहारमो, किं उपणेमो, किमाथि हामो ,कि मेहियं इपिछर्य ,किं मे भासगस्स सय,
एस खलु पढमस्य ठाणस्स अधम्मपक्खस्स विभंगे एक
माहिए । (३२ सूत्र) तमेव पासिचा प्रणारिया एवं पयंति-देवे खनु भयं
इत्येतस्य पूर्वोकस्य स्थानस्य ऐश्वर्यलक्षणस्य शुल्गारमूलपुरिसे, देवसिणाए खनु भयं पुरिसे, देवजीवणिजे खनु
स्य सांसारिकस्य परित्यागबुझाएके-केचन विपर्यस्तमतयः प्रयं पुरिसे, प्रमेण विच उपजीवति । तमेव पासित्ता
पापविकीस्थानेनोस्थिताः परमार्थमजानानाः (मभिगिज्झंमारिया पयंति-अभिकतारकम्मे खलु भयं पुरिसे भ- ति सिमाभिमुण्येन लुभ्यन्ते लोभवशगा भवतीत्यर्थः। तिधुने मायायरक्खे दाहिणगामिए नेपए कयापक्खि- तथापके के वन साम्प्रतक्षिणस्तस्मात् स्थानावनुपस्थिता गृहएभागमिस्साणं दुखामोहियाए यावि भविस्सइ । स्था एष सन्तः (अभिझम ति) भंझा-तृष्णा तदातुरा:
तस्पचित्प्रपोजने समुत्पने सति एकमपि पुरुषमा- सन्तोऽप्यस्यर्थे लुभ्यन्ते, यत एवमतो स्थानमनार्याबापयतो यापखवारस पश्च या पुरुषा अनुक्ता एव स
नुष्ठानपरत्वादनार्य महापुरुषानुचीणे न भवति,तथा न विय मुपतिष्ठते । ते च किं कुर्वाणाः१, पतवक्ष्यमाणमूचुः ।
ते केषलमस्मिनित्यकेवलमशुद्धमित्यर्थः। तथेतरपुरुषाची. तपथा-भण-माज्ञापय स्वामिन् ! धन्या यं येन
स्वादपरिपूर्ण सद्गुणविरहातुच्छमित्यर्थः। तथा न्यायेन च. भवताऽप्येवमादिश्यन्ते कि कुर्मः । इत्यादि सुगमम् ।
रति नैयायिक, न नैयायिकमनैयायिकम्-असन्यायवृति. पावसदयेदिलसमिति, तथा किं च ते युष्माकमास्यकस्य
कमित्यर्थः। तथा 'रगे लगे' संवरणे, शोभनं लगनं-संवरणम् मुखस्य स्वदते स्वादु प्रतिभाति?, यदिवा-यदेवास्य भवदी.
इन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्लगस्त्रं न विद्यते समपास्यस्य सषति निर्गच्छति तदेव वयं कुर्म इति । तथा
गस्वमस्मिनित्यसलगत्वम् । इन्द्रियासंवरणरूपमित्यर्थः । य. तमेवेत्यादि । तमेष राजानं तथा क्रीडमान वा अन्येऽनार्या
दिवा-शल्यवच्छल्य-मायानुष्ठानमकार्य तद्रायति-कधएवं वदन्ति । तपथा-देवः खल्वयं पुरुषस्तथा देवस्नातको
पति, तच्छल्यगं यत्परिक्षानं तन्मात्रेत्यशल्यगत्वमिति । देषभेष्ठो बाहुनामुपजीव्यः तथा-तमेवं साम्प्रतेक्षितया सदनु
तथा न विद्यते सिद्धर्मोक्षस्य विशिष्टस्थानोप लक्षितस्य डायिन एाभार्या-विवेकिनः सदाचारयन्त एवं घुयते। तद्य
मागों यस्मिस्तदसिद्धिमार्ग, तथा न विद्यते मुक्तपा-मभिकान्तक्रूरकर्मा खल्वयं पुरुषो,हिंसाऽऽदिक्रियाप्रवृत्त
रशेषकर्मप्रच्युतिलक्षणाया मार्गः सम्यग्दर्शनशानचारित्रा-- इत्यर्थः, तथा धूयते-रेणुवायुना संसारचक्रवाले भ्राम्यते
ऽऽत्मको यस्मिस्तवमुक्तिमार्ग, तथा न विद्यते परिनिर्वृतेः प. गतवतं-कर्म, औणाऽऽदिको नक्प्रत्ययः। अतीव-प्रभूतं
रिनिर्वाणस्याऽऽत्मस्वास्थ्याऽऽपत्तिरूपस्य मार्गः-पन्था ब. भूतमप्रकार कर्म यस्य सोऽतिधूतः, तथाऽतीवाऽऽरम
स्मिन् स्थाने तदपरिनिर्वाणमार्ग,तथा न विद्यते सर्वदुःखानां मा पाप कर्मभिः रक्षा यम्य सोऽस्यात्मरक्षा , तथा
शारीरमासानां प्रक्षयमार्गः सदुपदेशाऽऽत्मको यमिस्तद. पशिणस्यां विशिगमनशीलो दक्षिणगामुकःविमुक्तं भवति
सर्वदुःखप्रक्षीणमार्ग, कुत एवंभूतं तत्स्थानमित्याशस्क्याss बाहिरकर्मकारी साधुनिम्दापरायणस्तहाननिषेधकः स
ह-(पगंतेत्यादि) एकान्तेनैव तत्स्थानं यतो मिथ्याभूतं मि.
ध्यात्वोपहतबुद्धीनां यतस्तद्वत्यत एवासाभवसङ्घसस्वात् पसिणगामुको भवति-दाक्षिणात्येषु नरकतिर्यग्मनुष्या.
न ह्ययं सत्पुरुषसेवितः पन्थाःयेन विषयान्धाः प्रवर्तन्त इति । मरेषु उत्पचते, तारभूतश्चायमतो दक्षिणगामुक इत्युक्तम् ।
तदयं प्रथमस्य स्थानस्याऽधर्मपाक्षिकस्य पापोपादानभूतस्य पवमेवाड-(नेराप इत्यादि) नरकेषु भवो नारकः, कृष्णः
विभङ्गो-विभागो विशेषः स्वरूपमिति यावत् ५७ । पक्षोऽस्यास्तीति कृष्णपाक्षिकः, तथा अागामिनि काले भरकादुद्धत्तो दुर्लभबोधिकश्चायं बाहुल्येन भविष्यति ।
साम्प्रतं द्वितीयं धर्मोपादानभूतं पक्षमाधिस्याऽऽहबबमुक्तं भवति-दिक्षु मध्ये दक्षिणा दिग् प्रशस्ता गतिषु महावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवनरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्येन्द्रियानु
माहिजइ-इह खलु पाईणं वा पडीणं वा उदीणं वा दाकुलपतिमा-परलोकनिस्पृहमतेः साधुपद्वेषिणी दानान्तराय. विधायिमो दिगादिकमशस्तं दर्शितम् , अभ्यदपि यदशस्तं
हिणं वा संतेगइया मणुस्सा भवंति । तं जहा-श्रारिया वेगे तिर्यगत्यादिकमबोधिलाभाऽऽविकं च तद्योजनीयमस्येति । प्रणारिया वेगे उच्चागोया वेगेणीयागोया वेगे कायमंता वेगे एतविपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य प. हस्समंता वेगे सुवना वेगे दुनना बेगे सुरूवा वेगे दुरूवा रोकभीरी। साधुप्रशंसावतः सदनुष्ठानरतस्याऽदक्षिणगा. बेगे, सेसि च णं खेत्तवत्थूणि परिग्गहियाई भवंति, एसो प्रकत्वं सुदेषस्वं शुक्रपाक्षिकत्वं तथा सुमानुषत्वाऽऽयातस्य सु. नभबोधित्वमिस्येवमादिकं सशर्मानुष्ठायिनः सबै भवतीति ।
भालाबगो जहा पोंडरीर तहा तमो, तेणेव अभिलासाम्प्रतमुपसंजिघृशुराह
वेण जाव सरोवसंता सबसए परिनिबुडेत्ति बेमि । इषेयस ठाणस्स उहियावेगे अभिगिज्झति,अणुट्टिया- एस ठाणे पारिए केवले. जाव सम्मकावप्पहीणमग्गे ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org