________________
। २०४२ /
अभिधान राजेन्द्रः ।
पुरिस वि (च) जयविभंग
साम्प्रतं विपर्यस्तदृष्टय भागाढमिध्याष्टयोऽभिधीयन्तेसे एगइमो समयं वा माहणं वा दिस्सा यायाविहेहिं पावकम्मेहिं प्रत्ताणं उबक्खाइता भवइ, अदुवा खं अच्छराए आफालित्ता भवइ, अदुवा गं फरुसं बदित्ता भवइ, कालेण वि से अपविट्ठस्स असणं वा पाणं वा ०जाव णो दबाबेला भवर, जे इमे भवंति वोनमंता भारकंता अलसगा वेसलगा किवा (निउजमावणगा ) समयगा पञ्चयंति । अथैकः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनीकतमाश्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतच्च निर्गच्छन् प्र विशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति । एतदेव दर्शयति अथवेत्य यमुत्तरापेक्षया प शान्तरोपग्रहार्थः कचित्साधुदर्शने सति मिथ्यात्वोपहतदृष्टित याsपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपादपसारचन् सा घुमुद्दिश्वावयासरायाः - सप्पुटिकायाः श्रास्फालयिता भ घति । अथवा-ततिरस्कारमापादयन् परुषं बच्चो ब्रूयात् । तद्यथा-ओदनमुराड ! निरर्थक कायक्लेशपरायण! दुर्बुद्धे ! अपसरा तस्तदसौ भ्रकुटीं विदध्यादसत्यं वा ब्रूयात् तथा भिक्षाकालेनापि (से) तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चात्प्रवि स्य सतोऽत्यन्तदुष्टतयाऽऽऽदेन दापयिता भवति. अपरं च दानोद्यतं निषेधयति तत्प्रत्यनीकतयः एतश्च द्यूते ये इमे पारिका भवन्ति त एवंभूता भवन्तीत्याह - (बोघं ति) वृण. काष्ठाऽऽदिकमधम कर्म तद् विद्यते तेषां ते नद्वन्तः, तथाभारेण कुटुम्बभारेण पोहलिकाऽऽदिभारेण वाऽऽक्रान्ताः-प रामग्नाः सुखलिप्सबोऽलसाः क्रमाऽऽगतं कुदुम्बं पालयितुम समर्थास्ते पाषण्डव्रतमाश्रयन्ति । तथा चोक्तम्- "गृद्दाऽऽश्रम. परो धर्मः, न भूतो न भविष्यति । पालयन्ति नरा धन्याः, क्लीवा - पाषण्डमाश्रिताः ॥ १ ॥ " इत्यादि । तथा ( वेसलग ति ) वृषला अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकास्तथा कृपणाः कीवा:- अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृहन्तीति । साम्प्रतमेषामगारिकाणामत्यन्त विपर्यस्त मतीनामसद्वृत्त
माविर्भावयनाद
इमेव जीवितं धिजीवितं संपडिबूर्हेति, नाइ ते परलोगस्स अहार किंचि वि सिलीसंति, ते दुक्खति, ते सो तिते जूति ते तिष्यति ते पिद्धति ते परितप्यति ते दुक्खजूर सोयगतिष्पणपिढणपरितिष्पणवहवंधण परिकि लेसाओ अप्पडिविरया भवंति; ते महया आरंभेणं ते म
या समारंभणं ते महया आरंभ समारंभणं विरूवरूवेहिं पावकम्मेहिं किचेहिं जरालाई माणुस्सगाई भोग भोगाई भुंजितारो भवंति । तं जहा अनं अन्नकाले पायं पाणकाले बस्थं वत्थकाले लेणं लेखकाले सयणं सयणकाले सपुव्यावरं च ये एहाए कयबलिकम्मे कयकोउय मंगलपाय
सिरसा एहाए कंठे मालाकडे आविद्धमणिसुवन्ने क पियमाला पडली पडिबद्धसरीरे बग्घारिय सोखि सुत्त गमल्लदामकला महतवत्थपरिहिए चंदणोक्वित्तगायसरीरे महति महालियाए कूडागारसालाए महतिमद्दालयंसि सी
Jain Education International
For Private
पुरिसवि (च) जयविभंग
हासांसि इत्थीगुम्मसंपरिवुडे सब्वगएवं जोइया कियायमाणं महया हयनदृगी वाइयततीतलतालतु डियूषण: मुइंगपडुप्पवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई जमाणे विहरइ ||
(ते इणमेव इत्यादि) ते हि साधुवर्गापवादिनः सप्रत्यनीका इदमेव जीवितं परापवादोहनजीवितं धिग्जीवितं कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रति इंइन्ति एतदेवासवृत्तजीवितं प्रशंसन्तीति भावः । ते चे. लोकप्रतिबद्धाः साधुजुगुप्साजीविनो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्यार्थस्य साधनम् - अनुष्ठानं किञ्चिदपि स्वल्पमपि लिष्यन्ति समाधयन्ति, केवलं ते परान् साधून वागादिभिरनुष्ठानैर्दुःखयन्ति पीडा. मुत्पादयन्ति आत्मनः परेषां च तथा तेऽज्ञानान्धास्तथा तन्कुर्वन्ति येनाधिकं शोचन्ते परानपि शोचयन्ति-दुर्भा पिताऽऽदिभिः शोकं चोत्पादयन्ति तथा ते परान् (जूरयंति) गर्दन्ति, तथा ( तिप्पंति ) सुखाच्यावयन्त्यत्मानं परों. च, तथा ते बराका अपुष्टधर्माणोऽसदनुष्ठानाः स्वतः पीडय ते परांश्च पीडयन्ति तथा ते पापेन कर्मणा परितप्य
-अन्तर्दश्यन्ते परांश्च परितापयन्ति । तदेवं तेऽसद्वृत्तयः सन्तो दुःखनशोचनाऽऽदिक्लेशादप्रति विरताः सदा भवन्ति । एवंभूताश्च सन्तस्ते महताऽऽरम्भेण प्राणिव्यापादनरूपेण तथा मद्दता समारम्भेण - प्राणि परितापनरूपेण, तथोभाभ्यामप्यारम्भसमारम्भाभ्यां विरूपरूपैश्च नानाप्रकारैः सावधानुष्ठानैः पापकर्मकृत्यै रुदारानस्यन्तोद्भटान्समप्रसा मग्रीकान् मधुमद्यमांसाऽऽद्युपेतान् मानुष्यकान् मानु व्यभवयेोग्यान् भागेभ्योऽप्युत्कटान् भोगभोगान् ते साबधानुष्ठायिनो भोकारो भवन्ति । एतदेव दर्शयितुमाह - ( तं जहेत्यादि ) तद्यथत्युपदर्शने । अन्नमनकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवकाशयनाऽऽसनाऽऽदिकमपि । सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेण पूर्वाह्नकर्तव्येन अपरेण चापराङ्ककर्तव्येन यदि वा - पूर्व यक्ि यते स्नानाऽऽदिकं तथा परं च यत्क्रियते विज्ञेपनभोजनाSS दिकं तेन सह वर्तत इति सपूर्वापरम् । इदमुक्कं भवतियद्यदा प्रार्थ्यते तत्तदा संपद्यत इति अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह । तद्यथा-विभूत्या स्नातस्तथा कृ. तं देवताऽऽदिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकान्यवतारणकाऽऽद्दीनि मङ्गलानि च सुवर्णचन्दनदध्यक्षत दूर्वा सिद्धार्थ काऽऽदर्श कस्पर्शनाऽऽदीनि, तथा दुःखप्ना दिप्रतिघातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितश्चासौ मालाप्रधानो मुकुटश्च २, स तथा विद्यते यस्य स भवति कल्पितमालामुकुटी, तथा प्रतिष
शरीरो दृढावयत्रकायो युवेत्यर्थः । तथा - ( बग्घारियं ति ) प्रलम्बितं श्रोणीसूत्रं कटिसूत्रं मज्ञामकलापञ्च येन स तथा, तदेवमसौ शिरसि स्नातः नानाविधविलेपनावलितश्च कण्ठे कृतमालस्तथाऽपरयथोक्तभूषणभूषितः सम्महत्यामुचायाम् - ( मद्दालियाए त्ति ) विस्तीर्णायां कूटागारशालायां तथा मद्दति महालये विस्तीर्णे सिंहाऽऽसने भद्रा ssed समुपविष्टः स्त्रीगुल्मेन युवतिजनेन सार्द्धमपरपरिवा रेण संपरिवृतो वेष्टितो यस्तथा, महता बृहत्तरेण प्रहृत
Personal Use Only
www.jainelibrary.org