________________
पुरिसवि(च)जयविनंग
भनिधानराजेम्मः।
पुरिसवि(च)जयविभंग से गामो गंठिच्छेदमा परिसंधाय तमेव गति बेला भेत्ता | से एगामो पणियंतियमा परिसंघाप तमेव मगुस्स जाप इति से माया पायनिकम्मर मचाणं उपक्खाइताबा भन्नयरंपा तसं पाता जाब प्रारं माहारभा॥५॥से एगानो उरम्भियभाव परिसंघाय उरम्भपा ति, इति से महया पावेहि कम्पमत्तार्थ उपक्खाहता भएणवर बा तसं पाणं (ता. जाप पक्खाइचा भवद । भवः । १४ । (१मूत्र) एसोप्रमिलामो सम्बस्थ॥६॥
प्रयका कमिजयन्यकर्मकारी शोधनिकमा प्रतिपथ-साप्रयका कमिदसपनुष्ठापी पुर्घराऽऽदिना प्रथिन्वेषकमा रमेयपापविभा प्रतिक्षाय तमेव वा सेना पर मुगप्रतिपय तमेवानुयाति । शेषं पूर्ववत् ॥५॥ अषका कविध.
खुकराऽऽविकं असं प्राणिनं व्यापादयेत्तस्याममाऽशिकार मकर्मत्तिहरमा उरणकास्तभाति पास मौरभ्रिक, सब क्रियाः कुर्यादिति ॥१३॥ अथका कधिवनार्यो-निविकर सपूर्णया तम्मालाऽऽदिना पास्मानं वर्तयति, तदेषमसीत. (लोषणियंतियभावं ति) श्यभिचरति शौयनिक मन्तोमा प्रतिपचोरनं वा अन्य वात्रसं प्राणिनं स्वांसपुष्यर्थे ऽस्यास्तीस्यन्तिकोऽन्ते वापरस्यास्तिका पर्यम्तमासीत्यर्थः, व्यापादयति, वस्य पाहताहेत्ता भेत्ता भवतीति, शेषं पूर्व
शौयनिकचासायान्तिक सौवनिकाऽऽम्तिका-रसारबत् ॥६॥
मेयपरिप्रहः प्रत्यन्त निवासी व प्रत्यन्तनिवासिभिर्वा . से एगइमो सोयरियभावं पहिसंधाय महिसं वा भएण
भिधरतीति तदसौ तनावं प्रति सम्धाय-दुष्टसारमेयपरिवरं वा तसं पाणं. जाव उवक्खाइचा भवइ ।। ७॥ से एग
प्रहं प्रतिपच मनुष्यं षा कञ्चन पधिकमभ्यागतमभ्यं षा
मृगसूकराऽऽदिकं असं प्राणिनं हन्ता भवति । अयं व ता. इम्रो बागुरियभावं पदिसंधाय मियं वा प्रयतरं वा तसं
च्छीलिकस्तृन् । लुट्प्रत्ययो वा द्रष्टव्यः । दृषि तु साध्यापाय ता. जाव उवक्खाइना मवह ॥८॥
हारं प्राग्वद् व्याख्येयम् । तद्यथा-पुरुषं व्यापादयेत्तस्य च अत्रान्तरे सौकरिकपदं, तब्च खबुद्धया व्याख्येयम् ।। हम्ता छेत्ता इत्यादि, तन् लद्प्रत्ययौ प्रागपि योजनीसौकरिका:-श्वपचाश्चारालाः, खट्टिका इत्यर्थः॥७॥अथै- याविति । तदेवमसी महाक्रूरकर्मकारी महद्भिः कर्मभिरा. कः कश्चित्-पुद्रसवो बागुरिकभावं लुब्धकत्वं प्रतिसन्धा- स्मानमुपण्यापयिता भवतीति १०॥ ३१ ।। उताऽसदाजीय-प्रतिपच वागुरया मृगं हरिणमन्यं षा असं प्राणिनं वनोपायभूता वृत्तिः। शशाऽऽदिकमात्मवृत्यर्थे स्वजनाऽऽद्यर्थ वा व्यापादयति,
इदानी कचित् कुतश्चिनिमित्तावभ्युपगम यातितस्य च हन्ता छेत्ता भेत्ता भवति । शेषं पूर्ववत् ॥८॥
से एगइनो परिसामझामो उट्टित्ता हमेयं णामिति से एगइमो साउणियभावं पडिसंधाय सउणि वा अस्पतरं वा तसं पाणं हंता जाब उपक्खाइत्ता भवइ ।। ६ ॥
कह तित्तिरं वा वगं लावगं वा कबोयगं वा कविंजलं से एगइभो मच्छियभावं पडिसंधाय माळं भस्मतरं
वा भन्नयरं वा तसं पाणं हंता जाव उपक्खाइत्ता भवइ ।। वा तसं पाणं हन्ता • जाव उवक्खाइत्ता भवइ ।। १०॥
से एगइमो केणइ भायाणेणं विरुद्धे समाणे अदुवा खल. भयकः कश्चिदधमो-पापजीवी शकुना:-लावकाऽऽव्यस्तै-दाणणं अदुवा सुराथालएणं गाहावतीण वा गाहावापुत्चाय भरति शाकुनिकस्ता प्रतिसंधाय तम्मांसाऽऽर्थी शकु. वा सयमेव अगणिकाएणं सस्साई भाड, प्रमेण बि नमभ्यं वा असं व्यापादयति, तस्य च हननादिकां क्रि- अगणिकाएणं सस्साई झामावेइ, अगणिकाएणं सस्साई यां करोतीति । शेषं पूर्ववत् ॥ ६॥ अथैकः कश्चिदधमाध
झामंतं वि श्रनं ममणुजाणइ, इति से महया पावकम्मे मो मात्स्यिकभाव प्रतिपच मत्स्यं वाऽन्यं जलचरप्राणिनं व्यापादयेखननाऽऽदिका बाक्रियाः कुर्यात् शेष सुगमम्॥१०॥
अत्ताणं उवक्खाइत्ता भवइ । से एगइनो गोपायभावं पडिसंधाय तमेव गोणं वा
अयं चात्र पूर्वस्माद्विशेषः-पूर्वत्र वृत्तिःप्रतिपादिता प्रमा भायरं वा तसं पाणं हताजाव उवक्खाइत्ता भवइ
या प्राणव्यपरोपणं कुर्यात्, इह तु कुतश्विनिमित्तात्साक्षा.
जनमध्ये प्राणिब्यापादनप्रतियां विधायोद्यच्छत इति वर्ग॥११॥से एगइमो गोवालभावं पदिसंधाय तमेव गोवालं
यति-अथैकः कश्चिन्मांसावनेच्छया-व्यसनेन क्रीडयावा परिजविय परिजविय ताजाव उवक्खाइत्ता भ- पितो वा पर्षदो मध्यादभ्युत्थायैधंभूतां प्रतिक्षां विदध्यात्। वह ॥ १२॥
यथाऽहमेनं यक्ष्यमाणं प्राणिनं हनिध्यामीति प्रतिक्षां रुत्वा अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गाम. पश्चात्तित्तिराऽऽदिकं हन्ता भेत्ता छेत्तेति ताच्छीलिकस्तुन् भ्यतरं या असं प्राणिनं व्यापादयेत्सस्य च हननादिकाः लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेम क्रियाः कुर्यादिति ॥ ११ ॥ अथैकः कश्चिद्रोपालकभावं
कर्मणा क्यापयिता भवतीति । इह चाधर्मपातिकबभिधी. प्रतिपय कस्याश्चिद्रोः कुपितः सन् तां गां परिषिध्य पृथक यमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कश्चिदभिधातम्यास्त. कृत्वा तस्या हन्ता छेत्ता भेत्ता भूयो भूयो भवति । शेष
प्र पूर्वमनपराधक्रुद्धा अभिहिताः । साम्प्रतमपराधकबार पूर्ववत् ॥ १२॥
दर्शयितुमाह-(से एगो इत्यादि) अथैकः कश्चित्प्रकस्या
क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानं शम्दाऽऽदिकं से एगइयो सोपणियभावं पदिसंधाय तमेव सुणगं वा
व मुणग वा
.
कारणं तेन विरुद्धः समानः परस्यापकुर्यात् शब्दावामन ता. अनयरं वा तसं पाणं हताजाव उवक्खाइत्ता भवइ ।।१३।। बरकेनचिदशे निन्दितो बाचा विरुभ्येत,रूपाऽऽदानेमनुषी.
२६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org