________________
पुरिसवि(च)जयविभंग
प्रन्निधानराजेन्दः ।
पुरिसवि(च)जयविभंग कूलो सदनुष्ठानप्रतिघातिका ते मनायो-विप्रतिपमा वि. भत्ता उवक्खाइचा भव ॥१॥ से एगइमो उपचरयमाव या सेवते,ते च यद्यपि क्षेत्राऽऽर्या भाषास्तिथाऽपि मिथ्या.
पडिसंधाय तमेव उवचरियं हंता छेता. भेत्ता नुपइत्ता स्वोपहतबुद्धयोऽनार्यकर्मकारित्वादनायो एष द्रव्याः , ते व स्थाऽऽयुषः क्षये कालमासे कालं कृत्वा यदि कथ.
विलुपइसा उबवत्ता माहारं माहारेति, इति से महया शिदेवलोकगामिनो भवम्ति ततोऽन्यत्तरेषु मासुरीयके. पाव कम्मेहिं भत्ताणं उबक्खाइला भनइ ॥२॥ पुकिरिषषिकाऽऽदिषु स्थानघूत्पत्स्यन्ते, ततोऽपि विप्र
तत्रैकः कश्चिवारमाऽऽयर्थमपरस्य-गन्तु माम्तरं किश्चिद्रः मुक्ताश्च्युताः, यदि वा-मनुध्येषूत्पद्यन्ते, तन च तस्कर्म
व्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावं प्रतिसंघाशेषतयडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मूकतया या प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु यातनास्थानेषु
य सहगन्तृभावेनाऽऽनुकूल्यं प्रतिपद्य विवक्षितवचनापसर. मरकतिर्यगादिषूत्पद्यन्ते ।
कालाऽऽधपेक्षी तमेव गच्छन्तमनुव्रजति , तमेव चा.
भ्युत्थानविनयाऽऽदिभिरत्यन्तोपचारैरुपचर्यानुवज्य च वि. साप्रतं गृहस्थानुद्दिश्याधर्मपक्षसेवनमुध्यते
बक्षितमवसरं लावा तस्याऽसौ हन्ता दण्डाऽऽदिभिः, से एगइमोपायहेउं वाणायहेउं वा सयणहेउं वा भगारहे।
तथा छेत्ता खाऽऽदिना हस्तपादाऽऽदेः, तथा भेत्ता यजमु. वा परिवारहे वा नायगंवा सहवासियं वा णिस्साए अदुवा | ष्टयादिना,तथा लुम्पयिता केशाऽऽकर्षणाऽऽदिकदर्थनतः,त. अणुगामिए', अदुवा उवचरए २, अदुवा पडिपहिए ३, था-विलुम्पयिता कशाप्रहागऽऽदिभिरत्यन्त दुःखोत्पादनेन, अदुवा संधिच्छेदए ४, अदुवा गठिच्छेदए ५, अदुवा उर-|
तथाऽपदावयिता जीविता व्यरोपणतो भवतीत्येवमादिकंक.
त्वाऽऽहारमाहारयत्यसौ। पतदुक्तं भवति-गलकर्तकः कश्चि. भिए ६, अदुवा सोवरिए ७, अदुवा वागुरिए ८, अदुवा
दन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैसाउणिए है, पहा मच्छिए १०, अदुवा गोपाय- विश्रम्भे पातयित्वा भोगार्थी-मोहान्धः साम्प्रतेक्षितया तस्य ए ११, अदुवा गोवालए १२, अदुवा सोवणिए रिक्थवतोऽपकृत्याऽमहाराऽऽदिकां भोगक्रियां विधत्त । इत्येष. १३, अदुवा सोवणियतिए १४।।
मसौ महद्भिःकरैः कर्मभिः-अनुष्ठानमहापातकभूतैर्वा तीवा. (से एगी इत्यादि )स एकः कदाचिन्निस्त्रिंशः सांप्र. नुभावदीर्घस्थितिकैरात्मानमुपाख्यापयिता भवति, तथा छ. तापेक्षी अपगतपरलोकाध्यवसायः कर्म परतया भोगलिपसुः यमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अधप्र. संसारस्वभावानुवर्यात्मनिमित्तं वेत्येतान्यनुगामुकाऽऽदीन्य. कारैः कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाका. न्यकर्त्तव्य हेतुभूतानि चतुर्दशाऽसदनुष्ठानानि विधत्ते,तथा-शा ऽपादितनावस्थाविशेषेण सता नारकतिर्यङ्नरामररूपत. तयः स्वजनास्तनिमितं तथा उगारनिमित्तं-गृहसंस्करणार्थ याऽऽख्यात इति ॥१॥ तदेवमेकः कश्चिदकर्तव्याभिसन्धिना सामान्येन वा कुतुम्बार्थ-परिवारनिमित्त वा-दासीदासकर्मः परस्य स्वापतेयवतस्तवञ्चनार्थमुपचरकभावं प्रतिसंधाय कराऽऽनिपरिकरकृते, तथा बात एव शातकः-परिचितस्तं प्रतिज्ञाय पश्चात्तं नानाविधैर्विमयोपायरुपचरति, उपचर्य समुद्दिश्य, तथा सहवासिकं वा प्रातिश्मिकं निश्रीकृ- च विश्रम्भे पातयित्वा तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता त्यैतानि पश्यमाणानि कुर्यादिति संबन्धः। तानि च दर्श
यावदपद्राययिता भवतीत्येवमसावात्मानं महद्भिा-वृहद्भिः यितुमाह-(अदुवेत्यादि) अथवेत्येवंवक्ष्यमाणापेक्षया प पापैः कर्मभिः उपाख्यापयिता भवतीति ॥२॥ तान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकास चा- से एगइयो पाडिपहियभावं पमिसंधाय तमेव पडिपो कार्याध्यवसायेन विवक्षितस्थानकालाऽऽद्यपेक्षया विरूपका संव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति,अथवा-तस्यापकर्त्तव्य
द्विचा हंता छेत्ता भेत्ता लुंपइत्ता विलुपत्ता उद्दवइत्ता स्यापकारावसरापेच्युपचरको भवति, अथवा-तस्य प्राति.
आहारं माहारेति, इति से महया पावेहि कम्महिं पथिको भवति प्रतिपथं संमुखीनमागच्छति, अथवा-श्रा भत्ताणं उवक्खाइत्ता भवइ ।। ३ ।। से एगइनो संधिच्छेस्मस्वजनार्थ सम्धिच्छेदको भवति चौर्य प्रतिपद्यते, अथवा दगभावं पडिसंघाय तमेव संधि छेत्ता भेत्तान्जाव इति से भ्रषैश्चरत्यौरभ्रिकः । अथवा--सौकरिको भवति, अथवा..
महया पावहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥४॥ शकुनिभिः-पक्षिभिश्वरतीति शाकुनिका, अथवा-वागुरया मृगाऽऽविबन्धनरज्ज्वा चरति वागुरिका, अथवा-मत्स्यैश्वरः
अथैकः कश्चित्प्रतिपथेन अभिमुखेन चरतीति प्रातिपथिक. ति मात्स्यिका, अथवा गोपालभावं प्रतिपद्यते , अथवा..
स्तद्भावं प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन् गौघातकः स्थायू , अथवा-श्वभिश्चरति शावनिका, शुनां प्रतिपणे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावद. परिपालको भवतीत्यर्थः, अथवा-(सोधणियं ति) श्वभिः पदावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः व्यापय. पापद्धिं कुर्वन्मृगाऽऽदीनामन्तं कसेतीत्यर्थः।
तीति ॥३॥ प्रथैकः कश्चिद्विरूपकर्मणा जीवितार्थी संधिच्छेतदेवमेतानि चतुईशाऽप्युद्दिश्य प्रत्ये।
दकभावं-खनखननस्वं प्रतिपद्याऽनेनोपायेनाऽऽस्मानमहंककमादितःप्रभृति विवृणोति
तयिष्यामि इत्येवं प्रतियां कृत्वा तमेव प्रतिपद्यते, ततोऽसौ एगइयो आणुगामियभावं पडिसंधाय तमेव अणुगा
सन्धि छिन्दन खत्रं खनन् प्राणिनां छेत्ता भेत्ता विलुम्पयिता
भवतीति,एतश्च कृत्वाऽऽहारमाहारयतीति । एतच्चोपलक्ष. मियाणुगामियं हंता छेत्ता भेत्ता लुंपइना विलुंपइत्ता उद्द
णमन्यांश्च कामभोगान् स्वतो भुजेऽन्यदपि शातिगृहादिकं पा. इत्ता आहारं पाहारेति, इति से महया पावेहि कम्मेहिं लयतीत्येषमसौ महद्भिः पापैः कर्मभिरामानमुपस्यापतिक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org