________________
पुरिसलिंग सिक
पुरिसचि (च) जयविभंग
पुरिसलिंग सिद्ध-पुरुष लिङ्गसिद्ध - पुं० । पुंलिङ्गशरीर निवृत्ति सेव्यन्ते, निर्वाणनिबन्धनं च जायन्त इति नैव मिश्रांती. योपमायोगे ऽप्यर्थतो विरोधाभावेन योतिष इति रूपे व्यवस्थिते सति सिद्धे, नं० पा० । एकानेकस्वभावं च वस्तु, अन्यथा तत्तस्यासिद्धेः, सवामूर्त. पुरिसबग्घ- पुरुषव्याघ्र पुं० । पुरुषेषु व्याघ्र इव शूरतया पुरु स्वादिधर्मरहितस्य जीवत्वाऽऽद्ययोग इति स्थाय पवनः । रा० । रोषे सति रौद्ररूपे पुरुष, औ० । मुद्रा न सत्यमेवमूर्त्तत्वाऽऽदि सर्वत्र सङ्गात् एवं पुरिसवयण - पुरुषवचन- न० । घटः पट इत्यादिरूपे पुंवचने, मूर्त्तत्वाऽऽद्ययोगः, सस्वविशिष्टताऽपि न. विशेषणमन्तरेणा प्रसङ्गात् एवं निमित्याह विरोध पुण्डरीकाणि ॥ ८ ॥ ० ॥ ४० ॥
रसवरपुंडरी, अरहा इव सब्जपुरिससीहार्य ॥ ( ५ ) ( पुरिसवर ति) पुरुषाणां मध्ये वरः पुरुषवरः, पुरुषवरायांमध्ये पुण्डरीकमिव कमलमय यथा पुजा तं जले च वृद्धिमुपगतं न पक्केन लिप्यते, नापि जलेन, किंतु जलोपरि वयैव भवति, एवमहपि तीर्थकरः, कामैर्जातो भो. गोकाक तु त्रिभुवन पर्चेव जातः पुण्डरीकमानपत्रं पुरुषांम तपसिद्धि प्रापं निवारयति अपि कम्पनिया
समर्थवानोमीयते । यदि वा पुत्रः पुरुषवराणां मध्ये पुण्डरीक इत्र, यथा स केनापि पशुजातीयेन न पराभूषते एवमपि विधिनिभिः पापडकर्न कदाऽपि पराभूयत इति । संथा० ॥ घ० । स० । पुरिसवाइ (पुरुषवादिन् पुं० दिन सम्म० । अभ्यस्त्वाद्द-पुरुष एक सोकस्थितिसर्गप्रलयहेतुः प्र लये ऽप्यलुप्तज्ञानातिशयशक्तिरिति । तथा चोक्तम्-" ऊनाभ इवाशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव प्रक्षः, स हेतुः सर्वजम्मिनाम् ||१||" इति । तथा "पुरुष एवेदं सर्वे यत् भूतं यच माध्यम्" इत्यादि । ऊर्णनाभोज कर्मटको व्या ख्यातः । अत्र यथा सफललोकस्थितिसर्गप्रलयदेतुता ईश्वरस्यैवं पुरुषवादिभिः पुरुषस्येष्टा । विशेषस्तु समवायाऽऽद्यपरकारण सव्यपेक्ष ईश्वरो जगति वर्तयत्ययं तु केवल एव अस्य वेश्वरस्येव जगदेतुताङ्गता । तथाहि पुरुषो म्हेतुषितः । गग नाम्भोजयत् सर्व-मन्यथा युगपद् भवेत् ॥ १ ॥ " सम्म० ३
काण्ड | स्था० ।
आबा० २ ० १ ० ४ ० १ उ० ।
औ० । । पुरिसवर पुरुषवर पु० पुरुषाणां मध्ये प्रथाने स्था० पुरिसवरगंध इत्थि (ण्)-पुरुषवरगन्धइस्तिन्- पुं० तीर्थकरे, भ० पुरुष एष परमन्यदस्ती पुरुषवरगन्धहस्ती यथा गन्ध स्तिनो गन्धेनापि समस्तेतरहस्तिनो भजन्ते तथा भगवत स्तद्देशविहरणेन इतिपरचक्र दुर्भिक्षडमरमर काऽऽदीनि दु रितानि मयन्तीति पुरुषचरपदीच्यते इति । पुरुषाचेमे, भ० १ ० १ उ० । कल्प० । रा० । प्रणिपातदण्डकनयमसूत्रम् -
-
पुरिसवपस्यीयं ॥ ६ ॥
"
पुरुषवरगन्धहस्तिभ्य इति । पुरुषाः पूर्ववदेव, ते वरगन्ध हस्तिन इव-गजेन्द्रा इव क्षुद्र गजनिराकरणाऽऽदिना धर्म साम्येन पुरुषगन्धहस्तिनः यथा गन्धांगव संदेशविदारिणःशेषजा भयन्ते ततेऽपि परच दुरितः सर्वा विपुण्या नुभावतो भगवद्विहारपवनगन्धादेव भजयन्त इति न चैकान नेकस्वभावत्वे वस्तुन एवमप्यभिधानक्रमाऽभावः, सर्वगु णानामन्योऽन्यसंवलितत्वात् पूर्वाऽनुपूर्व्याऽऽद्यभिधेयस्वभा बस्यात्, अन्यथा तथाऽभिधानानैवमभिम तथा मचदवदित्युक्र अकमवासि माम व्यवस्था ऽभ्युपगमाच्च, अन्यथा न वस्तुनिबन्धना शब्दप्रवृ सिरिति स्वचैवमेव ततखान्धकारानुकारी प्रपास इति, पुरुषवरगन्धहस्तिन इति ॥ ६ ॥ ल० | घ० । पुरिसवर पुंडरीय पुरुषवर पुण्डरीक-5- न० । तीर्थकरे, वरपुराडकं प्रधानधषसहस्रपत्रं पुरुषो वरपुण्डरीकमिवेति पुरुषषरपुण्डरीकम् । धवलत्वं वास्य भगवतः सर्वाशुभमलीमसहितम्बाद सर्वे भानुमाः स्यात् अथ या पुरुषाणां तत्सेवकजीवन बहरीकमिव पर मित्र यः सन्तापापनिवारणासमर्थत्वात् भूषाकारा स पुरुषवरपुण्डरीकमिति । भ० १ ० १ उ० । सूत्र० । स० | जी० | १० | कल्प० । पुरुषो वरपुण्डरीकमिव संसार जादिना धर्मसापेन पुरुषबरपुर डरीकम् । ध० २ अधि० ।
-
Jain Education International
( १०३८) अभिधान राजेन्द्रः ।
-
1
1
पिकापुरिसवरदरीया ॥ ० ॥
बधा पुण्डरीका पनि जानि तदुभयं विद्या वर्त्तते प्रकृतिसुन्दराणि च भवन्ति निवासो भुवनला आयतन चराद्यानन्दस्य प्रवरगुणयोगतो निरा मरैः सेव्यन्ते, सुखद्देतूनि भवन्ति च तथैतेऽपि भगवन्तः करके जाता दिव्ययोगले पनि विहाय वर्त्तते सुन्दरायाति निवास गुद तव दर्शनाऽऽद्यानन्दस्य, केवलाऽऽदिगुणभाववेन भव्यसचैः
1
पुरिसवि (च) जयविभंग - पुरुषवि (च) जयविभङ्ग ९० पुरुषा विधीयते सग्यन्ते विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुषविषय पुरुषधिया केसानां तेन ज्ञानबलेनाधिप्रयु क्रेनानर्थानर्थानुबन्धेन विजपादिति । स च विभङ्गवदपनि विशेषः पुरुषविषयश्चासीविभङ्गपु. विज्ञानविशेषे, सूज०
त्रयोदश कियास्थानेषु पचाभिहितं पापस्थानं ि भणिपुराह -
श्रदुत्तरं च गं पुरिसविजयं विभंग माड़ क्खिस्सामि, इह खलु ाया गया बंदायं यावासीलार्थ दावादिट्ठीगंगाबाईचं खायाचार्य याया श्रसाथसंजुता वाणाविपावसुयश्यप एवं भव
( अन्तरमित्यादि ) अस्मात्त्रयोदशक्रियास्थानप्रतिपादना दुत्तरं यदत्र म प्रतिपादितं तदधुनोतरभूतेनानेन सूत्रसं
For Private & Personal Use Only
www.jainelibrary.org