________________
पुरिसजाय भभिधानराजेन्दः।
पुरिसलक्षण पूर्वप्रकारेण गण संस्थिती धमें च भागवारो भवन्ति च दया दमन । कामस्य विसंच वर्षयन,मोक्षस्य सोप. बातम्या, तेवतत्र पाठसिवा एव । गणसंस्थिति मग रमा क्रियासु ॥१॥" स्था० ३ ठा०३० । णस्य मर्यादा, यथा प्रशिध्ये-अयोग्ये शिष्ये महाकल्पना पुरिसदेय-पुरुषाइत-मायोर्भाषो द्विता,तस्यां भवम्, ले. संन दातव्यम् ।
व वा वैतं पुरुषस्याद्वैतम् । पुरुषकस्खे, तप-विशिएं केवलं संप्रति चतुर्णामपि भङ्गानां विषयविभागमाह
रागाऽऽदिवासनारहितभवयोधमा बा, बोधस्खलक्षणं पा. सातिसयं इपरं वा, अनगणते न देयमझयणं ।
seमानं वदतां वेदान्तिनामभिप्रेतम् । षो०१६ विषः ।
पुरिसधम्म-पुरुषधर्म--पुं० । प्राकृत पुरुषाणां जानपर्यायलक्षणे इई गणसंठितीनो, करेंति सच्छंदतो केई ॥३०॥
पुरुषे, "पुरिसधम्मामो षा मे उच्चरिए महोवहिए पाणपत्ते दत्तो पढमो, बितितो भंगो न कस्सइ वि दत्ते ।
दसणे समुप्पो।" स्था०१० ठा० । जो पुण अपत्तदाई, तइओ भंगो उ तं पप्प ॥३१॥
पुरिसनाण-पुरुषज्ञान-म० । किमयं प्रतिवादी पुरुषः सांच्या सयमेव दिसाबंध, काऊण परिच्छगस्स जो देह।
सौगतोऽन्यो वा तथा प्रतिभाऽऽविमानितरोधेति परिभाषने, उभयमवलंबपाणं, कामं तु तगं पिज्जामो ॥ ३२॥ अयं च मतिसंप: । उत्त०१०। सातिशयं-देवेन्द्रोपपातिकाऽदि, इतरद्वा-महाकल्पमतम. पुरिसपरिमाण-पुरुषपरिज्ञान-न० । किं नयोऽयं वाचादिरि. अन्या-अध्ययनमन्यगणसक्तस्य न दातव्यमिति। एवंप्रकारा ति परिक्षाने, प्रयोगसम्पनेव एषः । स्था०८ ठा। गणसंस्थितीः स्वच्छन्न तीर्थकरानुपदेशन कुर्वन्ति । तत्र-main-ORTETr-01 अम्याशियां भरतघं गणसंस्थितौ कृतायां योऽन्यगणसकोऽपि पात्रे महा.
क्षेत्रे जाते षष्ठे वासुदेवे, आव० १०। प्रव० । ति० । सु. कल्पभुताऽदिकमध्ययनं ददाति तेन गण संस्थितिस्स्यक्ता, न धर्मः, तीर्थकरोपदेशे वर्तमानत्वात् । एप हि भगवतां ती.
| खार्थिनां पुरुषाणां पूज्ये सेव्ये च तीर्थकराऽऽदौ, स्था.. र्थकृतामुपदेशः-सर्वस्यापि पात्रस्याविशषेण दातव्यः । य.
ठा० । । शपोः सः ॥८१२६०॥ इति सः । प्रा०। स्तु गणसंस्थितौ कृतायां न कस्यापि परगनासकस्य पात्र । पुरिसपुर-पुरुषपुर-न० । स्वनामख्याते नगरे, पाटलिपुरमगरे स्य ददाति तं प्राप्य द्वितीयो भतः। य: पुनरपात्रस्य दाता मुरुएडो नाम राजा, तदीयदूतस्य पुरुषपुरे नगरे गमनं, तत्र तं प्राप्य तृतीयो भगः, तेन गणस्थितेः तीर्थकरा33 सचिवेन सह मीलनं तेन च तस्याऽऽयासोऽदायि । ततो रा. शाखण्डनतो धर्मस्य च त्यतत्वात् । यस्वनयोर्व्यवच्छे ।
जानं द्रष्टुमागतो, रक्लपटा अपशकुना भवन्तीति कृत्वा स पश्यन् मेधावी प्रवचनोपग्रहकरो भविष्यतीत्यादिगुणस
दूतो न राजभवनं प्रतिशति । वृ० १ उ. ३ प्रक० । माया। मन्वितं प्रातीच्छिकमुपलभ्य तस्य तस्य स्वयमेवं निज दिग्बन्धं कृत्वा सातिशयमस्यापूरिसप्पणीय--पुरुषमपीत-त्रिका ईश्वरेण पात्मना या प्र. प्रथमभङ्गवर्तिनमित्यपिशब्दार्थः । उभयं गणसंस्थितिं धर्म गीते, सूत्र०२ श्रु.१० । सर्वत्र लबरामवन्द्र २७॥ चावलम्बमानं पूजयामः । एष चतुर्थः । व्य०१०३०
इति रखुकि । समासे वा HEIRIE७॥ पद्विस्वम् । प्रा०। पुरिसजुग-पुरुषयुग-न०। पुरुषाः शिष्यप्रशिध्याऽविक्रमव्यव. पुरिसमेह-पुरुषमेध-पुं० । पुरुषयछे, व्य. १ उ० । स्थिता युगानीय-कालविशेषा व क्रमसाधात् पुरुष पुरिसरयण-पुरुषरत्न-१० । पुरुषाणां मध्ये रस्त बोरको युगानि । स०४४ सम 1 शिष्याऽऽविक्रमप्राप्ते पुरुषान्तरे,व्यः . पहले, मापुरुषे रोः ॥१॥१९॥ इति ॥ प्रा० । एमा३ उ०। कल्प० । स्था(कस्मात् पुरुषयुगात्कस्य तीर्थक. श्लाघारगे। बा२।१०१॥ इति नात् पूर्वमत् ॥ प्रा०। रस्य कियती युगान्तकृभूमिरिति तित्थयर' शब्द चतुर्थ
. पुरुषरत्नानिभागे २२७१ पृष्ठे उक्तम् )
के से भयचं ! पंच पुरिसरयणा पमत्ता । जंन्। पुरिसजेट-पुरुषज्येष्ठ-पुं० । पुरुषः एष ज्येष्ठः पुरुषज्येष्ठः । रुयपेक्षया प्रशस्ते पुरुष, पश्चा० १७ वित्रः ।
पायरियपुरिसरयणे १, उवझायपुरिसरयणे २, पवति. सर्वेषामपि तीर्थकृतां पुरुषस्य साधो नियः साव्यो बन्दर्भ
यपुरिसरयणे ३, थेरे पुरिसरयणे ४, रायणिए पुरिसरददति । तथा चाह
यणे ५ । एए पंच पुरिसरयणा । कह णं भंसे ! साहणं
मज्झे मायरिए० जाव रायणिए पुरिसरयणे, अछे पंच. सिज्जायरपिंडम्मि य, चाउआमेय परिसजेडे य।
महन्वयधरणसीला साहू पुरिसरयणा ण.हवंति। जंबू! कितिकम्मस्स य करणे,ठियकप्पो माझिमाणं पि॥१०॥ विपरिसरयणा. परं पायरियाणं परंपराए.वा उपवले पञ्चा० १७ विषः । (मस्या (१०) गाथाया व्याख्या समणसंघे संकाकखाइदोसरहिए विरंति प्रभो ते परिसअट्टियकप्प' शम्ये प्रथमभागे २५५ पृष्ठे गता)
रयणे । प्रत। परिसस्थ-पुरुषार्थ-पु. धर्मार्थकामनाक्षेषु, पं०५०१द्वार। परिसलक्खण-पुरुषलकण-न। सामुद्रिकमसिनपुंलक्षणप. इच्छाविषयेषु, "अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य धान रिक्षानलक्षणे कलाभेदे, जं०२ वक्षः । सूत्रासा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org