________________
पुरिस
(१०१३) पुरिस
अभिधानराजेन्मः। चंदा । तए णं तं पुस्सिं अम्मापियरो एवं वइजा-जीव पुः | अलीयकानि कएठकाख्योर्मिकाव्यानि येन स तथा। (ल. ता! बाससयं ति तं पियाई तस्स नो बहुयं भवः । लियंगय ति) ललिताङ्गक शोभमानशरीरे अन्यान्यपि इ, कम्हा , बाससयं जीवतो वीस जुगाई जीवइ १, वीसं
ललिवानि शोभनानि कृतानि न्यस्तानि श्राभरणानि सा.
रभूषणानि यस्य स तथा ततः पदद्वयस्थ कर्मधारयाना: जुगाई जीवंतो दो भयणसयाई जीवइ २, दो अय गसयाई नामणिकनकरत्नानां करकरितैईस्तबाहाभरणविशेषैर्वजीवंतो छउउसयाई बीवह ३, छउउमयाई जीवंतो बारस- दुत्वात् स्तम्मिताविव स्तम्भिती भुजौ यस्य स तथा अधि. भाससयाई जीवइ ४, बारसमाससयाई जीवतो चवीस प. करूपेण सश्रीका सशोभनो यस तथा,कुण्ड लाभ्यां को
खसयाई जीवइ ५, चउवीसं पक्वसयाई जीवंतो छत्तीसं भरणामामुचोतितमुयोतप्रापितमाननं मुखं बस्व स तथा राइंदिशसहस्साई.जीवति ६,छत्तीसं राईदियसहस्साई जीवं.
मुकुटदीसशिरस्का हारेणावस्तृतमामवादितं तेनैव सुष्ट रुतं वो दस असीयाई मुहलसयसहस्साई जीवह ७, दस असी
रतिदं च वक्ष उरो यस्यासी अवस्तृतसुकतरतिरक्षा प्र.
लम्बेन-दीर्घेण प्रलम्बमानेन च सुकुकृतं परेनोत्तरीयमु. याई मुहचसयसहस्साई जीवंतो चत्तारि उसासकोटिमए
सरासतो येग स तथा, मुद्रिका भल्याभरणानि ता. सत्त य कोडीओ प्रयालीसं च सयसहस्साइं चत्ता- मिः पिङ्गलाः कपिला अमुल्लयो यस्य स तथा बानामलीस च ऊसाससास्साई जीवइक,चत्तारि य ऊसासकोडि
णिकमकरस्नैर्विमलानि विगतमलानि महाहणि महासए सत्त य कोडीनो अडयालीसं च सयस इस्माई चनाली
णि मिपुणेन शिल्पिना (मोवीय ति) परिकर्मि।
सानि (मिसिमिसिंतत्ति) दीप्यमानानि यानि विरचि. संच ऊसाससहस्साई जीवंतो भद्धतेवीस तंदुलबाहेन
तानि निर्वृत्तानि सुश्लिामि सुसन्धीनि विशिशनि ।कही,माउसो अद्धतेवीसं तंदुलवाडे मुंजह । गोयमा! अन्येभ्यो विशेषवन्ति लष्टानि मनाहराणि भाविद्धानि परि. दुमलाए खंडिपाणं बलिगाए छहियाणं खयरमुसलपचा- हितानि वीरवलयानि येन स तथा सुभटो हि यदि कचिदन्योइयाणं वगयतुसकाणयाणं अखंडाणं अप्फुडियाणं फल- ऽप्यस्ति वीरवसधारी तदाऽसौ मां विजित्य मोचयत्वेता. गसरियाणं एककनीयाणं अद्धतेरसपलियाणं पत्थयणं, से
नि बलयावि स्पर्द्धयन वावि कटकानि परिदधावि तानि
बीरबलयानीत्युच्यन्ते । किंबहुना, वर्मितेनेति शेष:-कल्प. विय णं पत्थए मागहए कलं पत्थो, सायं पत्थो, उस
वृक्ष व अलंकृतो दलाऽऽदिभिर्विभूषितश्च फलादिमिः, एव. द्वितंदुलसाहस्ससीमो मागहो पत्थो ।
मसावपि मुकुटादिभिरखंकृतोऽपि भूषितो पसाऽऽदिभिरि. (माउसो! से जहा)हे आयुष्मन् ! स यथानामको-यत्प्र. ति शुचिप, पवित्रस्थानमित्यर्थः भूत्वा भय अम्बापितरीम. कारनामा देवदत्ताऽदिनामेत्यर्थः अथवा-(से इति)साय- भिवादयते पादयोः प्रणिपातं करोतीत्यर्थः ततोऽभिवादनानथेति हटान्तार्थः। “नामे" इति सम्भावनायाम्, 'ए' इति न्तरंणमिति वाक्यालकारे,तं पुरुष स्वपुषलक्षणं मातापित. चास्यालद्वारे, कश्चित्पुरुषः स्नातः कृतस्नाना, स्नानानन्त
रावेवं वदता, कथत इत्यर्थः। हे पुत्र ! स्वं जीवा वर्षशतमिति रं कृतं निष्पादितं बलिकर्म स्वगृहदेवतानां पूजा येन स तदपि चा इति अलंकारे,तस्य वर्षशतायुःपुरुषस्थ यदि कृतवलिकर्मा, तथा कृतानि कौतुकमखान्येव प्रायश्चित्तार्थ तदायुर्वर्षशतप्रमाणं भवति तदा तस्य पुत्रस्य न बहुकं वर्षादुस्वप्चादिविधाबार्थमवश्यकरणीयस्वाद येन स तथा, तत्र ताभिकं भवतिकिस्मात्?, यस्माद्वर्षशतं जविरविंशतियुगानि कौतुकानि मपतिलकाऽडीनि,मलादीनि तु सिदार्थकद. जीवत्येव. निरूपकमाऽऽयुष्कत्वात्तत्र युमं चन्द्रादिवर्षपध्यक्षतारादीनि इति शिरसि उत्तमा स्नातः-कृत
शात्मकमिति १,विंशनियुगानि जीवन् पुरुषःभयनसते स्नानःपूर्व देशस्नानमुक्तमिह तु सर्वस्नानमिति न पीनरु
जीवति,तत्रायनं षण्मासात्मकमिति२,देभयनशते जीवर कत्यम् । कराठे-ग्रीवायाम् ( मालकडे ति) कृता माला पुष्प.
जीवः षद् ऋतुशतानि जीवति,तर तुर्माखदयात्मकः३, माला येन सः कृतमाला, प्राकृतत्वात् 'मालकड़े त्ति'।
षटऋतुशतानि जीवर जन्तु द्वादश मासशतानि जीवतिष्ठ प्राषिशानि परिहितानि मणिसुवर्णानि येन सबथा । तत्र
द्वादश मासशतानि जीवन् प्राणी चतुर्विशतिपक्षशतानि जी. (मणि चि) मणिमयानि भूषणानि एवं सुवर्णमयानीति। अ. बलि२४००।५, चतुर्विशतिपक्षशतानि जीवन पत्रिंशवहाराइतं मलमूषिकादिमिरनुपहतं, प्रत्यप्रमित्यर्थः । सुमहार्य असामाणि जीवति सत्वः ३६०००।६, षशिवहोरात्रसह. बामपं पत्रं परिहित-परिगतं येन स तथा, बन्दनेन ।
साथि जीवन् असुमान् दश मुहूर्तलक्षाणि अशीतिमुहूश्रीखण्डेनोस्की चर्चितं गावं शरीरं येन बधा, सरसंसहस्राणि १०००००० जीवति ७. दशलक्ष मुहूर्नानि मशी. सेन रसयुक्रेन सुरभिवन्धेन सुष्टु गम्भयुकेन बोशीर्षव- तिमुहर्ससहस्राणि जीवन् देहधारी स्वारि उच्छाबनेन हरिवन्दनेन (अतीति) अविशयेब लिप्त बिलेपनरू. सकोटिशतानि सप्तकोटि, अवस्वारिंशवछतसहस्रापावं याचं शरीरं यस्य स तथा, शुचिनी पवित्र माला च
णि चत्वारिंशदुवृाससहस्राणि च जीवति देत पुष्पमाला वर्णकविलेप च मण्डनकारिकुक्कुमाऽऽदिविले. ४०७४८४०००० व चत्वारि उच्चासकोदिशतानि यावषपनं यस्य सनथा, कहिपतो बिभ्यस्ताहारोऽधायशसरिको स्वारिंशदुलालसहस्राणि जीवन् सार्थवार्षिशतितम्वुल.
सहारोनवखरिका, निसरिकं प्रतीतमेव,यस्य स तथा का। बाहान् वक्ष्यमाणस्वरूपान भुमक्ति। कथम् .. मायुष्मन् डिस्वेण कल्याभरणविशेषेण सुष्ठ कृता शोभा यस्य स तथा। हेसिद्धार्थननन्दन । सायेद्वाविंशतितकुलबाहान भुतति स. ससा पदत्रयस्य कर्मधारयः । अथ करिपतहारादिभिः कृता सारीति। तं०1(प्रस्थकप्रमाणक्यावया' परंथग' शब्देऽस्मिा शोभा यस्य स तथा, पिनमानि-परिहितानि प्रैवेयका- वेष भागे ४२६ पृष्ठे गता)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org