________________
पुरिस
अभिधानराजेन्छः।
पुरिस वेदधर्मपुरुषौ प्राह
रिसा तिविहा पणत्ता । तं जहा-जलचरा,थलचरा, खहचवेयपुरिसो तिलिंगो, वि पुरिसवेयाणुभूइकालम्मि। राय। मणुस्सपुरिसा तिविहा पयत्ता । तं जहा कम्मभूमिधम्मपुरिसो तयज्जण-वावारपरो जहा साहू ॥२०६३॥ या,अकम्मभूमिया, अंतरदीवया । स्था०३ ठा० १उ० । स्त्रीपुंनपुंसकलिङ्गत्रयवृत्तिरपि प्राणी यदा तृणज्वालोपम
सम्प्रति पुरुषप्रतिपादनार्थमाहविपाकं पुरुषवदमनुभवति तदा पुरुषवेदानुभावमाश्रित्य से कितं तिरिक्खजोणियपुरिसा तिरिक्खजोणियपुरिसा पुरुषो वेदपुरुषः स्त्र्यादिरप्युव्यते । धर्मार्जनव्यापारपरी
तिविहा परमत्ता । तं जहा-जलचरा,थलचरा,खहयरा य । इधर्मापुरुषो यथा साधुरिति ॥ २०६३॥
त्थिभेदो भाणियबोजाव खहयरा सेत्तं खहयरतिरिक्ख. अर्थभोगपुरुषौ प्राऽऽह
जोणियपुरिसा । से किं तं मणुस्सपुरिसा । मणुस्सपुरिसा अत्यपुरिसो तयजण-परायणो मम्मणो व निहिपालो ।
तिविहा परमत्ता । तं जहा-कम्मभूमगा, अकम्मभूमगा, अंभोगपुरिसो समन्जिय-विसयमुहो चकवष्टिव्य २०६४॥ गतार्था । नवरं राजगृहनगरनिवासी रत्नमयवलीवर्दनि
तरदीवगा य । सेत्तं मणुस्स पुरिसा । से किं तं देवपुरिमापको मम्मणवीणगावश्यकवृत्तितोऽवसेय इति ।२०६४॥ सा। देवपुरिसा चउब्धिहा पएणत्ता । तं जहा-भवणवाभावपुरुषमाह
सिणो, वाणमंतरा, जोतिसिया, वेमाणिया य । इत्थिभेदो भावपुरिसो उ जीवो, सरीरपुरि सयणो निरुत्तवसा ।। भाणियव्यो० जाव सव्वट्ठसिद्धा ।।
अहवा पूरणपालण-भावाप्रो सबभावाणं ॥ २०६५|| अथ के ते पुरुषाः पुरुषास्त्रिविधाः प्राप्ताः, तद्यथा तिर्यकभावपुरुषस्तुद्रव्याभिलापबिहाऽद्युपाधिरहितः शुद्धो जीवः।।
योनिकपुरुषाः,मनुष्यपुरुषाः,देवपुरुषाश्च (से किं तमित्यादि) कुतः,पूः शरीरं, तत शयनान्निवसनात्पुरुष इत्येवंभूतनिरु
अथ के ते तिर्यग्योनिकपुरुषाः? तिर्यग्योनिकपुरुषास्त्रिविधाः तषशान् । अथवा-सर्वेषामपि स्वर्गमर्यपातालगतानां स्वर्ग
प्राप्ताः। तद्यथा-स्थलचरपुरुषाः,जलचरपुरुषाः, खबरपुरुषा
श्च। मनुष्यपुरुषा अपि विविधाः। तद्यथा- कर्मभूमकाः,अकर्मविमानः। वनशयनाऽऽसनयानवाहनदेहविभवाऽऽदिभावानां नानाभवेषु 'पृ' पालनपूण्योः पूरणपालनभावाद्भावरूपः
भूमका, अन्तरद्वीपकाश्च । देवसूत्रमाह- (से किं तं इत्यादि)
अथ के ते देवपुरुषाः। देवपुरुषाश्चतुर्विधा प्रशप्ताः। तद्यथापारमार्थिकः पुरुषो भावपुरुषः शुद्धो जीव इति ॥ २०६५ ।।
भवनवासिनो,वानमन्तराः,ज्योतिप्काः,वैमानिकाश्च । भवनकथं पुनः शुद्धो जीवो भावपुरुष ?. इत्याह
पतयोऽसुराऽदिभेदेन दशविधा वक्तव्याः।वानमन्तराः पिशादबपुरिसाइभेया, विजं च तस्सेव हेति पज्जाया। चाऽदिभेदेनाष्टविधाः ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः तेणेह भावपुरिसो. सुद्धो जीवो जिणिदो व्य॥२०६६॥ वैमानिकाः कल्पोपपनककल्पातीतभेदेन द्विविधाः ।कल्पोपन केवलं यथोक्तानरुक्तवशाद्भावपुरुषो जीव उच्यते, य. पन्नाःसौधर्मा दिभेदेन द्वादशविधाः कल्पातीता प्रेयेयकानुसाथ द्रव्याभिलापचिह्नाऽऽदिपुरुषभेदा अपि तस्यैव शुद्धजी- सरोपपातिकभेदेन द्विविधा तथा चाह--(जाब अणुत्तरोषस्य पर्याया भवन्ति, तेनाऽऽद्यप्रकृतित्वाच्छुद्धो निर्विशेष. बवाय त्ति) । जी०२ प्रति (सितिः ठिइ'शध्ये चतुर्थभागे णो जीव एवेह भावपुरुषो जिनेन्द्रवदिति ॥ २०६६ ॥ १७२६ पृष्ठे उक्ना) (पहविधः पुरुषोधमाधम इत्यादि इत्थी' केन पुनः पुरुषेणेहाधिकारः?, इत्याह
शब्दे द्वितीयभागे ६१६ पृष्ठे गतम्) (प्रायश्चित्तार्हाणां कृतपगयं विसेसो ते-ण वेयपुरिहि गणहरेहिं च । ।
करणादिना व्याख्या 'पच्छित्त' शब्देऽस्मिन्नेव भागे १३६ सेसा वि जहासंभव-माउञ्जा उभयवग्गे वि ॥२०१७॥
पृष्ठे उक्ना) (मार्गे पृच्छनीयाः पुरुषाः 'विहार' शब्दे वच्यन्ते)
शतवर्षाऽऽयुःपुरुषस्वरूपम्अनेकविधपुरुषप्ररूपणेऽत्र विशेषतः प्रकृतं प्रस्तुतमधिकारस्तेम भावजीवरूपेण जिनेन्द्रेण श्रीमन्महावीरेण,तस्यैवा
पाउसो ! से जहानामए केइ पुरिसे एहाए कयवलिकम्मे र्थतः सामायिकप्रणेतृत्वात्तथा सूत्रतस्तत्प्रणभिवंदपुरुषर्ग
कयकोउयमंगलपायच्छित्ते सिरसि एहाए कंठे मालकडे णधरैधेहाधिकारः। श्राह-ननु जिनेन्द्रो यथा भावपुरुषः तथा आबिद्धमणिसुवन्ने अहयसुमहग्यवत्थपरिहिए चंदणोकिसवैष धर्मव्यापारनिरतत्वाद्धर्मपुरुष पि भवति, तथा चिह्न नगायसरीरे मरससुरहिगंधगोसीसचदणाणुलित्तगते सुपुरुषोपि.पुरुषचिह्नयुक्तत्वात् पर गणधरेषु अपि वाच्यं तत व यथा भावपुरुषेण वेदपुरुषैश्वाधिकारः तथा धर्माऽऽदिपुरु
इमालावन्नगविलेवणे कप्पियहारद्धहारतिसरयपालवपलंपैरप्पविकारोऽत्र वकं युज्यत एव,इत्याशक्क्याह-शेषा -
वमाणकडिसुत्तयसुकयसोहे पिणद्धगेविजअंगुलिअगलपिधर्मपुरुषाऽऽदयो यथासंभवं तीर्थकरगणधरलक्षण उभयव- लियंगयललियकयाभरणे नाणामणिकणगरयणकणगतुगेंऽप्यायोज्याः,ततः संभवद्भिर्धर्मपुरुषाऽदिभिरपीहाधिकारी डियर्थभियभूए अहियरूवसस्सिरीए कुंडलुओवियाणणे पाच्य इति गाथासप्तकार्थः । विश• । “मेहनं खरता दाय,
मउडदित्तसिरए हारुच्छयसुकयरइयवत्थे पालंबपलंबमाशौएडीर्यश्मधुवृष्टता । स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥१॥"जीता ।
णसुकयपडउत्तरिजे मुद्दियापिंगलंगुलिए, नाणामणिकणपुरुषभेदाः
गरयणविमलमहरिहनिऊणोचियमिसमिसंतविइयसुसिलितिविहा पुरिसा पपत्ता। तं जहा तिरिक्खजोणिय- | दुविसिट्ठलट्टाविद्धवीरवलए, किं बहुणा. कप्परुक्खे विव पुरिसा, मणुस्सपुरिसा, देवपुरिसा । तिरिक्खजोणियपु-' अलंकियविभूसिए सुई य पयए भविता भन्मापियरो अभि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org