________________
(२००५) अभिधानराजेन्द्रः ।
पुरंदर
शक्रेन्द्रे, प्रश्न०२ श्राश्र०द्वार | भ० । प्रशा० ॥ श्र०म० जी०। अ० चू० सूत्र० । अनु० । स्वनामख्याते राजनि, ध०र० । गुणानुरागे पुरन्दरराजवक्क्रयता यथागुणरागी गुणवंते, बहु मन्त्र निम्मे उबेरेह । गुणसंग पवत्ता, संपत्तगुणं न मइलेइ ॥ १६ ॥ गुणेषु धार्मिक लोकभाविषु रम्यतीत्येवंशीलो गुणरागी गु णवतो गुरुगुणभाजो यतिश्रावकाऽऽदीन् बहु मन्यते मनः प्रीतिभाजनं करोति । यथा - अहो धन्या पते, सुलब्धमे सेवां मनुष्यजन्मेत्यादि । तर्हि निर्गुणानिन्दतीत्यापनम्, यथा देवदत्तो दक्षिनेन चचुषा पश्यतीत्युक्ते यानेन न पश्यती स्ववसीयते तथा चाऽऽडुरेके "शत्रोरपि गुणा ब्राह्याः, दोषा बाच्या गुरोरपि " इति। न चैतदेवं धार्मिकोचितमित्याह-नि. र्गुणानुपेक्षते-असंक्लिष्टचित्ततया तेषामपि निन्दां न करोति । यतः स एवमालोचयति
"सन्तो ऽप्य सन्तोऽपि परस्य दोषाः,
नोहाः श्रुता वा गुणमाचइन्ति ।
वैराणि परिवर्द्धयन्ति, 'वक्तुः
37
श्रोतु तयन्ति परां कुबुद्धिम् ॥ १ ॥" "कालीन अाप असारदोहि बासि जीवे । जं पावियद गुणो वि हु, तं मन्नह भो महच्छरियं ॥ २ ॥ रिगुणाविरल थिय, एकगुणो वि हु जो न सन्वत्य निदोसाण विभ, पसंसिमो धोवदोंसे वि ॥ ३ ॥ इत्यादि संसारस्वरूपमालीयसी निर्गुणानपिन निन्दति किं तूपेक्षते, मध्यखभावेनाऽस्त इत्यर्थः तथा गुणानां संग्र समुपादाने प्रवर्त्तते यत ते, संप्राप्तमङ्गीकृतं गुणं सम्यग्दर्शनविरत्यादिकं नमनितिन सातियारं करोति पुरन्दराजयत्। "अथ सलामरहिया नगरी बाहारसी हरिपुरि छ । निद्दलिय सत्तुसे, तत्थ नरिंदो विजयसेणो ॥ १ ॥ तस्सासि कमलमाला, सुकमलमाल व्व गुणजुया देवी । सो पुरंदरीत पुरंदरों इशुरु ॥ २ ॥ खो गई गुगरा-गसंग यंग सुखीलेन । अणवरयं सो गिजर, पुररमणीहि गुणप्पसरो ॥ ३ ॥ तरुल मदाणपरिस-वन्नणपणो विमुक्कनियकियो । अभिरम बिदुमगाव-जय सपलनपरी ॥ ४ ॥
तागुण दिई व तम् अतुरता । गाढं अभा निव-स्ल पणइणी मॉलई नाम ॥ ५ ॥ पेसेइ निययधाई, उज्जाणगयं भणेइ सा कुमरं । एतं काउ खणं, मद्द वयणं सुणसु कावारीय ! ॥ ६ ॥ कुमरेण वि तह विहिए, सा जंप निवणो हिययदया। मालनामा देवी, भवस्स गंगेव सुधसिद्धा ॥ ७ ॥
साद समता ।
सिच्च कुमर ! बराय, तुमए नियलंगमजलेणं ॥ ८ ॥ तं सुणिय चिंता इमो, अहह अहो मोहमोहिया जीवा । रुचितमक पयति ॥६॥
इय सविसाओ चितिय, तं धारं भणइ नरवरंगरुहो । मज्झस्था होऊणं. मह वयणं सुरासु खणमेगं ॥ १० ॥ परनरामेते वि कुलं-गणारा जुतो न होइ अणुराओ । ओ पुरा पुते व इमो, सो दूरं चिय विरुद्धो ॥ १९ ॥ सुकुलुम्भवनारीश्रो परपुरिसं विसभित्तिलि हियं पि । रमंडल पिडिमंहति १२ ॥
२५९
Jain Education International
पुरंदर
चिच्छिककरचर- बनासमयि वासस्यपरिमाणं । परपुरिसं कुलनारी, आलवणाईहि वजेइ ॥ १३ ॥ इमणिय तेरा भाई विसखिया ती कहर सा सम्बं तह विहु अढायमाणी सा पेसह दूइमन्नुन्नं ॥ १४ ॥ ततो विचिसो बितर कुमरो इमेमि किं अयं । श्रवा परघाविव पडिसिद्धो श्रप्पधाओ वि ॥ १५ ॥ जह य कहिज्जर रनो, इमा वराई तत्र विण्स्लेह । ता संतरगमणं, जुत्तं मे सयलदोसहरं ॥ १६ ॥ इय वीमंसिय हियप, करकालयकालकालकरवालो । नयनत कुमरी जा जाइ कि पि भुवं ॥१७॥ ता मिलिओ तस्खेगी दिखो भएर कुमरऽहं गमिथामि । सिरिसं डिब्भाविसहक्क -- मंडणे नंदिपुरनयरे ॥ १८ ॥ कुमरो चि आह ब्रहमचि तत्वेच गर्मी अहां सुखति । इय वृत्तु दोवि चलिया, अग्ने अग्गे श्रणुविग्गा ॥ १६ ॥ अह उच्छुरियो पसन शिमिश संप पक्षिव बज्रभुओं व भगियों तेरा नियत ॥ २० ॥ मा भतिजं न कहि रे रे एस तुम्भ पिउनू । तो खलभलियं विप्पं, संठविडं भणइ कुमरो वि ॥ २१ ॥ जं पिउरिउणो उचियं तं बालो विन्दु इमो जणो कुण्ड । करुणारसो जर परं किं पि खणं न निवारे ॥ २२ ॥ इय सवियद्धं कुमर-स्स भणिय भ्रायन्निऊण पलिवई ।
रियगुरुकोपबिज्जू परिसर सरसिरधाराई ॥ २३॥ खरमारुयलहरी इव, विद्दलावि य असिलयाइ ताउ लहुं । कुमरो किरणपश्रोगा, चडिऊण रद्दम्मि चरडस्स ॥ २४ ॥ दाउ दिए पायं, करं करेणं गहित अह भगइ । रे कत्थ हणामि तुमं स श्राह सरणागया जत्थ ॥ २५ ॥ वितर कुमरो इमिणा चयमेण निवारण पहारमिमो सरणागयाण गरुया, जेण न पद्दरंति भणियं च ॥ २६ ॥ मयरादी दीणचराई करचरणपरिपनि बालवृतिमंत विससियहं पाहि । रमणि समसिर-पराई दीगई दुि जेनिया पति खन्त विकुलतमा फुड पापा नयंति इय भाविय सो मुक्को, पलिवई विनवे कुमरवरं । तुह अम्हि किंकरोsहं, तुह श्रायतं सिरं मज्झ ॥ २८ ॥ इस मणिगओ देखें। कुमरी पि दिवस समं, मेरा मंदिरमयन्तो ॥ २६ ॥ तत्थ य बहिरुजाणे, वीसमह इमो समाहणो जाव । ताब पर ससहररचसिचयधरं ॥ ३० ॥ गुणगणत्तं इंतं, कंपि नरं वचिंत कुमरो । यारिसा सुपुरिसा, नूयं अरिहंति पाडवा ॥ ३१ ॥ तो अभुट्टिय दूरा-उ पायमवधारह सि अंपेर । उबवेसिडं संठाणे, कयंजली विभवद्द एवं ॥ ३२ ॥ सामि सजायं सफलं ममागममित्य जनाइरहस्ता पहुचरियं सोऽमिच्छामि ॥ ३३ ॥ असा निवसुविया दयियि हमे पसार गुरुयं पि रहस्सं तुह, कहियव्यं किं पुरा इमं ति १ ॥ ३४ ॥ हमारे सबसेलम्म सि
9
भूपा नामे- कुमार निवसामि सियो ॥ ३५ ॥ मह अत्थि सारभूया, इक्षा विज्जा अहाउयं थेोषं । नाऊण अपणोऽहं चितिउमेवं समारद्धो ॥ ३६ ॥
For Private & Personal Use Only
www.jainelibrary.org