________________
(१४२०) जयघोस अनिधानराजेन्द्रः।
जयघोस (तहि इति) तत्र यो विजो विजयघोषः प्राजालिपुटो बसा- मस्ते स्वया पात्रत्वेन मन्यन्ते । विद्या मारण्यकब्रह्माामपुराणाजानिः सन्. तं महामुनिं पृच्छति-कीरशो द्विजः । सपरिषत् रिमकास्ता एव बाह्मणसंपदो विद्याम्राह्मणसंपदस्तासाम प्रकाबहुभिर्मनुष्यैः सहितः। पुनः स विजा कीरशः सन् । तस्य सा. सन्तो यकवादिनो वर्तन्ते । चेत् बृहदारण्यकायुक्तं यकम् पते धोराकेपं प्रश्नस्तस्य प्रमोकं प्रतिषचनमुत्तरम (अयंतो इ- जानन्ते, तदा कथं एतारशं या कुर्युः । तस्माद् वृथैव वयं याति) दातुम मशक्नुवन् प्रश्नस्योत्तरं दातुमसमर्थः सन् | किकास्यन्त्रिमानं कवम्ति। पुनः कथजूताः स्वाध्यायतपसा दातुमित्यध्याहारः ॥ १३ ॥
घेदाध्यलोपवासादिना मूढाः बहिः संवृतिमन्तः माच्छादितत. बयाणं च मुहं बहि, वृहि जनाण मुहं।
स्वज्ञानाः। पते के इव? जस्मच्छन्नाः भग्नय श्वारकाच्छादित
बहय श्वास्यमेन पावे शीतत्व प्राप्ताः परं पायाग्निना मध्ये नक्खताण मुरं पहि, जं च धम्माण वा मुहं ॥ १४॥ हे महामुने ! स्वमेव वेदानां मुखं हि । पुनर्यत् यकानां मुलं
सन्तप्ता पवेति भावः॥१८॥ सम्मे हि पुनर्मकत्राणां मुखं सहि । पुनर्यत् धर्माणां मुखं तन्मे
पुनस्साधुर्षदतिइहि ॥ १४॥
जो सोए बम्जणो वुत्तो, अग्गीव महिमो जहा। जे समत्था समुछत्तुं, परं अप्पाणमेव य ।
सया कुसलसंदिटुं, तं वयं वूम माहणं ॥ १६ ॥ एयं मे संसयं सब, साह कहस पुच्चिश्रो ।। १५॥
हे विजयघोष! वयं तं ब्राह्मलं झूमः। तं कम ?। यो मुनिनियाह्मण पुनयें पुरुषाः परं च पुनरास्मानमपि संसारात उतुं समर्थाः
उक्तः। यदा कैश्चित् अझैः अब्राह्मणोऽपि ब्राह्मणोऽयमित्युक्तस्तं पम्ति पतन्मे मम शंसयविषयं वेदमुखादिकम प्रस्तिा हे साधो!
ब्राह्मणं न बमः इति जाधः कथं भूतः सः लोकमहितः पूजितः त्वं मया पृष्टः सन् सर्व कथयस्व ॥ १५ ॥
सन् दीप्यते।क श्व! । अग्निरिव । यथाऽग्निः पूजितो चूनादिइत्युले पुनराह
सिक्तो दीप्यते । कीरशंत ब्राह्मणम ? । सदा कुशलसन्दिष्टं कु.
शलैस्तत्त्वाभिःसंदिएं कथितम् ॥१६॥ अग्गिहोत्तमुहा वेया, जनही वेयसा मुई।
अथ कुशलसंदिष्टस्वरूपमाहनक्खत्ताण मुहं चंदो, धम्माणं कासको मुहं ॥१६॥
जो न सज्जा श्रागंतुं, पव्वयंतो न सोयह । रेबिजयघोष ! वेदा अग्निहोत्रमुखाः, भग्निहोत्रं मुखं येषां ते अग्निहोत्रमुखाः वेदानां मुखमग्निहोत्रम् । अग्निहोत्रं हि
रमई अजवयणम्मि, तं वयं वूम माहणं ॥३०॥ मनिकारिका, सा च यम-"कर्मेन्धनं समाश्रित्य,ढा सद्भा- हे विजयघोष! तं वयं ब्राह्मणं धूमः। तम इति कम ? यः (आगंतु वनाहुतिः। धर्मध्यानामिना कार्या, दीक्कितेनाधिकारिका ॥१॥" इति) बहुभ्यो दिनेभ्यः प्राप्त स्वजनादिकंबद्धभं जनं न खजति ना इत्यादि यज्ञविधिविधायिका कारिका गृह्यते । वेदानां यज्ञानां लिति अधवा-(भागंतुं शति) स्वजनादिस्थानमागत्य स्वजना पषा एवं कारिका मुखं प्रधानम् । अस्याः कारिकायाः अर्थः-क- दिन स्वजति न अभिष्वकं करीति, पुनयः प्रव्रजन स्थानात् माणि इन्धनानि कृत्वा उत्तमा नावना माहुतिर्विधेया धर्म- अन्यत स्थानं स्थानान्तरं गच्छन् अर्थात् विखुटन्न शोचते न ध्यानागा दीकितेन श्यम अग्निकारिका विधेया पुनहें ब्राह्मण! शोकं कुरुते । पुनर्य प्रार्थवचने तीर्थकरवाक्ये रमते तं वयं विजयघोष ! यार्थी पुरुषो वेदसा यकानां मुखं वर्तते, यको ब्राह्मणं वदामः ॥२०॥ दशप्रकारधर्मः। "सत्यं तपश्च सन्तोषः, क्षमा चारित्रमा- जायरूवं जहाऽऽमिट्ठ, निदत्तमझपावगं । जंवम । अक्षा धृतिरहिंसा च, सम्बरश्च तथा परः ॥१॥"
रागदोसजयातीतं, तं वयं वृप माहणं ॥१॥ इति दशप्रकारः। स चात्र प्रस्तावाद्भावयहस्तं यक्कम भर्थयति मभिलपतीति यज्ञार्थी स एव यशानां मुखं वर्तते । नक्षत्राणां
हे विजयघोष! धयं तं ब्राह्मणं श्रमः। कीरशमा जातरूपं स्वर्ष अशविंशतीनां मुखं चन्छो वर्तते, धर्माणां श्रुतधर्माणां चारित्र
सामृष्टं तेजो वृष्ये मनःशिलादिना परामृष्टं कृतवर्णिकाधर्माणां काश्यपः मादीश्वरो मुखं वर्तते। धर्माः सर्वेऽपि तेनैव धर्फनमनेन बाह्यगुण उक्तः। यथाशब्दवायें। पुनः कीरशं तम। प्रकाशिता इत्यर्थः ॥ १६ ॥ .
(नित्तमलपावर्ग) नितरामतिशयेन ध्मातं मसं कि तदूपं
पातकं यस्य तनिधातममपातकम् भनेन च अन्तरो गुण उक्तः। जहा चंदं गहाईया, चिट्ठति पंजलीउडा।
पुनः कथंनूतः। रागदपभयातीतं रागः प्रेमरूपः द्वेषोऽधीतिरूप बंदमाणा एपसंति, उत्तम मणहारिणो ॥१७॥ स्ताभ्यामतीले दूरीभूतस्तं वयं विप्रं वदामः ॥२१॥ यथा प्रहादिका अष्टाशीतिग्रहाः नक्कत्राणि भष्टाविंशतिप्रमि- तवस्सियं किसं दंतं, अवचियमंससोणियं । तानि एवं सर्वे ज्योतिष्का देवाश्चन्हं प्राअलिपुटाः पद्धा. सुब्वयं पत्तनिवाणं, तं वयं वूम माहणं ॥२॥ जलयस्तिष्ठन्ति संषन्ते । एवं श्रीऋषभदेवम् उत्तम प्रधानं गया स्यात्तथा मनोहारिणस्त्रिभुवनवर्तिनो भव्याः बन्द
विजयघोष! अयं तं ब्राह्मणं धूमः। तं कं तपस्विनम् । अत. मानाः स्तवनां कुर्वन्तो नमस्कुर्वन्ति बिनये प्रवर्तन्ते इति
एव कृशं दुर्बलम् । पुनः कीरशम्दान्तं जितेनियम । पुन:
कीरशम् । अपचितमांसशोणितं शोपितमांसरुधिरम् । पुनः प्रावः ॥ १७॥
कीरशम ? । सुवतं सम्यक्तानां धर्तारम । पुनः कीरशम् । अजाणगा जम्मवाई, विजामाहणसंपया।
प्राप्तनिर्वाणं प्राप्तं कपायाग्निशमनेन निर्वाणं शीतिनावं यनस मूदा सम्झायतवसा नासच्छा श्वऽग्गिणो ॥१॥। प्राप्तनिर्वाणस्तम् ॥ २२॥ हे विजयघोष विद्याम्राझणसंपदामजानानाः पुनर्यकवादि- तसपाणे वियाणित्ता, संगहेण य थावरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org