________________
( १४२९)
अभिधानराजेन्द्रः ।
जयोस
जो न हिंसइ तिविद्देणं, तं वयं बूम माहणं ॥ २३ ॥ हे ब्राह्मण ! तं वयं ब्राह्मणं धूमः तम् इति कम है। यासान् प्राणान् पुनः स्थावरान् संप्रहेण समासेन संकेपेण विकाय त्रिविधेन मनोवाक्कायेन करणकारणानुमतिभेदेन नवविधेन म हम्ति, तं ब्राह्मणं बच्म इति भावः ॥ २३ ॥
कोहा या जइ वा हासा, लोहा या वह वा जया । सं न वयई जो उ, सं वयं चूम माहणं ।। २४ ।। हे विजयघोष ! यः क्रोधात्, यदि वा अथवा हासात, वा अथ या लाभाथ भयात् वृषाम् मसत्यवान ब्राह्मणं धूमः ॥ २४ ॥
चितमचिया, अर्थ वा यदि वा बहुं ।
न गिएर प्रदतं जे, तं वयं बूम माइणं ॥ २४ ॥ ब्राह्मण | पश्चिमन्तं सचितम्। अथवा अवितं प्राकम अल्पं स्तोकम, यदि वा बहुं प्रचुरम प्रदतं दायकेन अर्पितं स्वयमेव न गृह्णाति तं वयं ब्राह्मणं वदामः ॥ २५ ॥
दिनमा सरिच्छं, जो ण सेवइ मेहुणं ।
मनसा कायवकेणं तं वर्ष धूम माहणं ।। २६ ।। पुनयों दिव्यमानुष्यतिरश्चीनं मैथुनं मनसा कायेन बचसा - स्वा न सेवते । वयं तं ब्राह्मणं वदामः ॥ २६ ॥
जहा पोमं जले जायं, नोवलिप्पड़ वारिणा ।
एवं अकामेति वयं धूम माहणं ॥ २७ ॥
हे आह्मण] [ पुनस्तं चयं ब्राह्मणं वदामः से की मुना प्रकारेण अनेन तेन कामैः भगिः असं येन दृष्टान्तेन यथा पद्मजले जातं परं तत् पद्मं वारिणा न उपसि प्यते जलं त्यक्त्वोपरि तिष्ठति तथा जोगैरुत्पन्नोऽपि जोगेर मि सो यस्तिष्ठति स ब्राह्मणो शेयः ।। २७ ।।
लो मुहानीवी, अणगारं अकिंचनं । प्रसंसचं गिइत्थेसु तं वयं बूम माहणं ॥ २८ ॥ मूलगुणमुक्त्वा उत्तरगुणमाह- पुनर्ववं तं ब्राह्मणं ब्रूमः कीदृशं ? 1 भोलुपम् ब्राहारादिषु लाई पुनः जीवनात महारा आजीविकां कुर्वाणं संयमजीवितव्य धारक इत्यर्थः । पुनः संसकं गृहस्ये प्रतिबन्धरहितम् ॥ २८ ॥ जहिता पुव्वसंजोगं, नातिसंगे य बंधने । जो न स
भोगे, तं वयं धूम मादयं ।। २५ ।। पुनस्तं वयं ब्राह्मणं वदामः। तमिति कम ?। यो ज्ञाती स्वकीयगोत्रे च पुनः सङ्गे स्वसुरादि संबन्धे पुनर्बान्धवे पूर्वसंयोगं मातापित्राविर पुनरेतेषु पूर्वोकेषु न स्वजति मासको न प्रवति । तं वयं ब्राह्मणं वदामः ॥ २ए ॥
पबंधा सव्वत्रेया, जहं च पात्रकम्मुणा ।
न तं तातिस्सीले कम्पाणि बावंति ॥ ३० ॥ नो बिजयघोष ! सर्ववेदाः पशुबन्धाः वर्तन्ते पशूनां बन्धो बिनाशाय नियन्त्रणं येस्ते पशुबन्धाः केवलं वेदाः पशुहनन३५६
Jain Education International
जयघोस
वो वर्तन्ते । न तु मोक्कदेतवः । हिंसायाः प्ररूपकत्वात् यतो हि वेदवाक्यमिदं भूयताम् "भूतिकामो वायव्यां दिशि श्वेतंागमाखभेव" इत्यादिपषन्तु
पुनः ) इ जनं यह पाप पापकर्मणा पापकारपन्चा
नाम अध्येतारं यज्ञकर्तारं वा न श्रायन्ते यज्ञकर्तारं वा दुःशीलं दुराचारं पापशास्त्राणां पठनेन पापकर्मकरणेन दुष्टाचारम् इह कर्माणि बसवन्ति वर्तन्ते पृष्टकर्माणि बलेन पापकर्मकर्तारं नरकं नयन्ति । अतः कारणात् एतस्मात् यागात् ब्राह्मणः पात्रतो किंतु अनन्तकगुणवान् पा ह्मण इति नायः ॥ ३० ॥
न वि मुंमिण समणो, न ओंकारेण बंभयो ।
न मुनीरवाणं सचीरेण न सावसो || ३१ ॥
9
हे विषमतेन भ्रम निर्धन्धो न स्यात् । मोड रेणॐ भूर्भुवः स्वस्तीत्यादिना ब्राह्मणो न स्यात् । तथा-अर एपवासेन मुनिर्मोच्यते । कुशो दर्भस्तन्मयं वीरं उपलक्षणत्वाद कुशचीरं तेन कुशचीरेण थोपविण तापो न भवेत् ३९ ॥
समया समयो होइ, बम्जमेरेण बम्भयो ।
66
ना व मुनी हो, देश होइ तामसो || १२ || (समय) समयत्वेन शत्रु मित्रयोरुपरि समानजा ति। ब्रह्मचर्येण ब्राह्मणो भवति ब्रह्म पूर्वोकम समय भानपं तस्य ब्राह्मणकारणमी करणं ब्रह्मव सेन ब्राह्मण उच्यते ब्रह्मत्वयुक्तो ब्राह्मण इत्यर्थः । ज्ञानंन मुनिभवति मन्यते जानाति हेयोपादेयविधी इति मुभिः स ज्ञानेनैव स्यात् । तथा तपसा द्वादशविधेन तापसो भवति ॥३२॥ कम्पुणा जो हो, कम्युला होइ स्वचियो । वयसो कम्पुणा होइ, सुद्दो हवइ कम्पुणा ॥ ३३ ॥ कर्मणा क्रियया ब्राह्मणो भवति, क्षमा दानं दमो ध्यानं, सायं शीर्ष प्रतिषा हामविज्ञानमास्तिक्य-त्णलक्षणम् ॥ १ ॥ अनया क्रियया लक्षणभूतया ब्राह्मणः स्यात् । कत्रियः शरणागतत्राणलक्षणक्रियया कृत्रिय उच्यते, न तु केवलं कृत्रियकुले जानिसमुत्यन्ने प्रति शस्त्रबन्धनत्वेनैव कत्रिय उच्यते । एवं वैश्योऽपि कर्मणा क्रियया एव स्यात् कृषिपपासादिक्रिया वैश्य उच्यते कर्मणा व शु भवति शोचनादिहेतुनेपण भारोइनजलाद्याहरणचरणमईनादिक्रियया शूरू उच्यते । अत्र ब्राह्मणलक्षणावसरे मन्येषां वर्णत्रयाणां लक्षणाविधानं व्याप्तिदर्शनार्थम् ॥ ३३ ॥ एए पाउकरे बुके, जेहिं होइ सिणाय श्री । सब्बकम्पविणि म्मुकं तं वयं बूम माहणं ॥ ३४ ॥ बुद्धो ज्ञाततत्वः श्रीमहावीरः एतान् अहिंसाद्यर्थान् प्राडुरका
प्रकटी कार येथे कृत्य सर्वकर्मनित्या स्नातको भवति केवली नवति । प्राकृतत्वात् प्रथमास्यानं द्वितीया । तम तादृशगुणयुक्तं स्नातकं वा वयं ब्राह्मणं वदामः ॥३४॥ एवं गुणसमाचा, जे जति दिवसमा ।
ते समस्या बिक, परं अप्पाणमेव य ॥ ३५ ॥
For Private & Personal Use Only
www.jainelibrary.org