________________
(9203) अभिधानराजेन्क |
तित्थयर
,
"सिस भने सुदिदचे यदद पमेय सोमदेवे, माहिंदे सोमदत्ते य ॥ २६ ॥ पुस्से पुत्र पुण, एंद सुगंदे जए य विजए य । ततो यम्पस, सुमित तह वग्पसीहे अ ॥ २७ ॥ अपराजिऍ दिससेणे, वीसइमो होइ उसभसेणो य । दिछे वरदत्त पो बहुलो तह आपुब्बीए ॥ २८ ॥ एए वि मुलेसा, जिलवरजत्तीइ पंजालमा । तं का समर्थ, मिझाई जिबरिंदे" || २ए ॥ श्रेयांसः १, ब्रह्मदत्तः २. सुरेन्द्रदत्तः ३, इन्द्रदत्तः ४, पद्मः ५, लोमदेयः ६७ सोमदत्तः पुष्यः १०:११, सुन्छः १२ जयः १३, विजयः १४, धर्मसिंहः १५. सुमित्रः १६, व्याघ्रसिंहः व्यासि: १७, अपराजित १८ विश्वसेना १६ से २० (पाठान्तरे ब्रह्मतः २०) दि २१ र २२ पाठान्तरे बर दिनः २२) धन्या २३ बलमाः २४ पानुजनानां प्रथमनिदाता केयाः । स० ।
पारणदायक गतिः
अ य तम्भवसिका, सेसा तम्मि उ भवे व तए वा । सिकिस्त समासे, जिणाण पविपजा ।। १६७ ।। अष्टौ प्रथमदातारः तस्मिन्नेव भवे मोकं गताः, शेषाः षोडशजिनप्रथमदातार तमिव भवे तृतीये वा नवे जिनानां समीपे प्रतिपद्मप्रयज्योः सन्तः सरस्यन्ति मोक्षं यास्यतीति । सस० 90 द्वार ।
पारणदायक दिव्यप पण दिव्वा जलकुसुमा ण वुद्धि वसुहार चैलउक्खेवो । दुदिकुणी सुराणं, अहो सुदाणं ति घोसण्या ॥ १६८ ॥ ( विवरणं तु 'उसह' शब्दे द्वितीयजागे ११३३ पृष्ठे गतम् ) तत्र पारखदायक वसुधाराष्टि:ससिपिजा, जहियं का उ पढपक्खिा । तहियं वसुधाराओ, सरीरमेत्ता र बुट्ठाओ ||३२|| सर्वेषामपि जिनानां यत्र प्रथमभिका लब्धा, तत्र वसुधारा (सरीरमेत्ता उत्ति) पुरुषमात्रा उच्चत्वेन देवैर्वृष्टा । स० स० । सवालसकोडी, मुभी होश उकोमा ।
लक्खा सवालस, जहन्निया होइ वसुहारा ||१६|| सार्द्धादशकोटिस्वर्णवृष्टिश्च भवति उत्कृष्टा, साईद्वादशलक्काणि जघन्यका भवति वसुधारा ॥ १६६॥ सत्त० ८० द्वार । जिनानां पारणकपुराण्यादइत्यिणपुरंभा, सावस्थी वह अहम विजयपुरं । मंजस्थलंच पाक्षि तह पममं च ।। १६१ ।। सेयपुरं रिफपुरं, सिकत्व महापुरं च धन्नकर्म तवमा सोमण मंदिरं चैव चकरं ।। १६२ || रायपुरं तह मिहिला, रायगिहं तह य होइ वीरपुरं । बारवई कोवकमं, कुद्धागं पारणपुराई ॥ १६३ ॥ हस्तिनापुर पात्रान्तरे गजपुरम १ अयोध्या २ श्रावस्ती ३। अयोध्या ४ | विजयपुरम ५ । ब्रह्मस्थलम् ६। पाटलिखएमम् 9 | तथा पद्मलएमं नगरम् ८ ॥ श्वेतपुरम् । रिष्टपुरम् १०।
Jain Education International
तित्ययर
सिद्धार्थपुरम् ११ | महापुरम् १२। धान्यकडम १३ । वर्द्धमानपुरम १४ । सौमनस्यम् १५ । मन्दिरपुरम् १६ । चक्रपुरम् १७ ॥ राजपुरम् १८ | मिथिला १६ | राजगृहम् २० । वीरपुरम् २२ द्वा. रखती २२ । कोपकडं नगरम् २३ । कुद्धागः सन्निवेशः २४ । एतानि जिनानां पारणकपुराचीत्यर्थः स ७६ द्वार (१०) नाम
अंबुद्दीवे णं दीवे भारहे वासे इमीसे णं श्रसप्पिणीए चवी विश्वमराणं पियरो होस्या तं जहा
" णाभी य जियसत्तू य, जियारी संवरे वि य । मेढे घरे पट्टे प, महसेने व वत्तिए । ५ ।। सुग्गी दरडे विपुले पखतिए । far, वसृपुज्जे कयवम्मा सीहसेणे, भाष्य पिल्ससेण य ॥ ६ ॥ सूरे सुदंसणे कुंभे, सुमित्ते विजए समुदविजए य । राया य आससेणे, सिछत्थे चिय खत्तिए ॥ ७ ॥ उदितोदितकुलवंसा, विमुका गुणेहिं उनलेया । तित्यवतयाणं, एए पियरो जिशवराणं ॥ ७ ॥ " नाभिः १, जितरा २ जिताशि २ : ४, मेघः घर: ६, प्रतिष्ठः ७, महासेनः सुग्रीवः ९, दृढरथः १०, विष्णुः ११, व सुपूज्यः १२, कृतवर्मा १३, सिंहसेनः १४, भानुः १५, विश्वसेनः १६, सूरः १७, सुदर्शनः १० मा १० सुमित्रः २०, विजयः २१, समुद्र विजयः २२, अश्वसेनो राजा २३, सिकार्थः २४ । एते क्रमेण चतुर्विंशतिरतां पितरः कृत्रिया राजानः । स० । तीर्थकर पितृणां गतिः
नागेसुं उस पिया, साणं सत इति ईसा । अट्ट यसकुमारे, माहिदे अह बोधना ॥३२८॥ नागेषु नागकुमारेषु प्रयमपतिद्वितीयनिकाय सुरेषु श्री ऋषभनाथपिता नाजिनामा गत इति दोषा तथा शेषासामजितनाथ प्रभृतीनां च प्रजान्तानां सप्तानां पितरो जवन्ति गता ईशाने द्वितीयास्तु-श्रीजितामिपितुर्जितशत्रोर्मुक्तिगमनमाचकते, अनुयोगद्वाराऽऽदो तथैव जणनात् । यदाह श्रीडे मसूरि :
"राजा बाहुबलि सूर्य-यशाः सोमयशा अि श्रन्येऽप्यनेकशः केऽपि, शिवं केऽपि दिवं ययुः ॥ १ ॥ जितशत्रुः शिवं प्राप, सुमित्रस्त्रिदिवं गतः ॥ " इति योगशास्त्रे, विपरितेपिच । तथा सुविधा व पितरः कुमार तृतीयदेवलोके तथा कुप्रमुखानामपितरो मारेन्द्र चतुर्थदेवलो के गता बोकव्याः । प्रव० १२ द्वार । (०२) पूर्वप्रवृत्तिकाल:पुत्रवित्ति जिला, असंखकालो इहासि जा कुंप पासं जा संखिज्जो, वरिमसहस्रं तु वीरस्स ।। ३२७ ।। ऋषभादीनां पूर्वप्रवृत्तिकाल एवम पनादारज्य कुन्थुजिनं यावत् असंयतकालमा पूर्वप्रवृत्तिः अरजिना दारभ्य पाश्र्वनाथ पर्यन्तं संख्यातकालः पूर्वप्रवृत्तिः । वीरस्य सहस्रवर्षपर्यन्तं पूर्वप्रवृत्तिरासी सत्त० १६२ द्वार | पूर्वविच्छेदका नम्
एमेव यकाली, नवरं वीरस्म वीससमसहसा ।
For Private & Personal Use Only
www.jainelibrary.org