________________
(२२५१) तित्थयर अन्निधानराजेन्दः ।
तित्थयर रिक्तजिनानां विंशतिपारगतानामेकदिनाऽऽदिषु मोक्षमार्गश्व- इति प्रथमगाथया चतुर्दशप्रवर्तिनीनामानि । आर्या, शिवा, वितः ५ । इति गाथार्थः ॥ ३२४॥ सत्त० १५९ द्वार ।
श्रुतिः (शुभा) दामिनी (अञ्जका) रकी (भावितात्मा) बन्धुमअथ प्रतिक्रमणसंख्या
तिनामा, पुष्पवती, अनिला (अमिला) यक्वदत्ता (यक्षिणी)तथा
पुष्फचूला, चः समुच्चये, चन्दनासहितास्तु पताः प्रवर्तिन्यः । दोसिय-राडय-पक्खिय-चउमामिय-बच्चनयनामाओ।
प्रव० द्वार। दुएई पण पमिकमणा, मज्झिमगाणं तु दो पढमा ३०६।
प्रथमश्रावकाःदेवासिक-रात्रिक-पाक्षिक- चातुर्मासिक सांवत्सरिकनामतः सेयंस नंद सुजो, संखो उसहस्स नेमिमाईणं । (११८) ( दुराहं पण पमिकमणा ) द्वयोर्जिनयोः प्रथमचरमजिनयोः
श्रीऋषभस्य प्रथमः श्रावकः श्रेयांसनामा १ । नेमिजिनस्य पञ्चाऽपि प्रतिक्रमणानि भवन्ति । (मज्झिमगाणं तु दो पढम
नन्दः । पाश्वस्य सुद्योतः ३ शङ्खो वीरम्य ४ । शेषाणां वि. त्ति) मध्यवर्तिनां द्वाविंशतिजिनानां शासने द्वे प्रथमे प्रतिक
शतिजिनानामप्रसिघाः, पुरातनग्रन्थेष्वनिबन्धनात् । सत्त. मणे देवसिकरात्रिक अक्षणे भवतः, नान्य इति गाथार्थः ।३८६।
१०५ द्वार। सत्त० १३३ द्वार।
प्रथमश्राविकाः-- प्रथमगणधरनामानि
सहि मुभद्दा महसु-व्वया सुनंदा य सुलसा य ।। (२१७) एएसिं च उवासाए तित्थगराणं चउन्धीसं पढमसीसा
ऋषत्रस्य सुनद्रा १। ने मेः महासत्रता पार्श्वस्य सुनन्दा ३। होत्था । तं जहा
वीरस्य सुनसा ।। अन्येषामप्रसिकाः, ग्रन्थेष्बनिबन्धनात् । “पढमेऽत्थ जसजसाणे, बीए पृण होड़ सीहसोगे य ।।
सत्त०१०६द्वार। चारूरु वज्जणाभे, चमरे तह सुबए विदब्भे य ॥३॥
प्रत्येकबुरुमुनिसंख्यादिप्से वाराहे पुण, आणंदे गोथुने मुजूमे य ।
नियनियसीसपमाणा, नेया पत्तेअबुद्धा वि । (१७०) मंदरे जसे अरिहे, चक्का उहसंवकुंज अनिणए य ॥४॥ प्रत्येकबुद्धा भपि मुनयो निजनिजशिष्यप्रमाणा श्रेयाः। सत्त. इंदकुंभे य मुंजे, वरदत्ते अजदिला इंदनूई य ।
१२५ द्वार । ('मुणि' 'साहु' शब्दे विशेषः) उदितोदितकासा, विसुखवंसा गणेहि उवया । (प्रमाणानुबम् 'अंगुल' शब्दे प्रथमजागे ४४ पृष्ठे निरूपितम्)
प्रमाद-- तित्थप्पयत्तयाणं, पढमा मिस्सा जिणवराणं ।।४।।"
वीरुसहाण पमाओ, अंतमुहुत्तं तहेवऽहोरत्तं । (१७) पुरमरीको वृपानसेनाऽपरनामा १, सिंहसेनः २, चारूरुः ३, घजनानः ४, चमरगणिः ५, सुव्रतः (मतान्तरेण प्रद्योतनः) ६,
वीरस्यान्तमुहर्तमात्र प्रमादो जातः। ऋषजस्याऽहोरात्रं जाता। विदर्भः७,दत्तः,वाराहः ६,श्रानन्दः (मतान्तरेण पद्मनन्दः)१०,
अन्येषां प्रमादो नास्ति । सत्त०८५ द्वार।
परीषहाःकौस्तुभः (कृतार्थः) ११,सुनूमः (सुधर्मा)१२,मन्दरः १३, यशोध
नदिता परीसहा सिं, पराइया ते य जिणवरिंदेहि। र:१४,अरिष्टः१५,चक्रायुधः१६,साम्बः १७,कुम्भ:१८,अभिनयः । (भिषजः)२६,इन्द्रकुम्भः(मल्ली)२०,शुभः५१,वरदत्तः२२,आर्यद- नदिताः परीषहाः शीतोष्णाऽऽदय एषां भगवतां तीर्थकृतां, त्ता२३,इन्धभूतिः२४॥ एतानि प्रथमगणधराणां नामानि *स०। परं ते परीषहाः सर्वैरपिजिनवरेन्ः पराजिताः । गत परीषहप्रथमप्रवर्तिन्य:
द्वारम् । मा० म०१ अ.१ खण्ड । एएसिणं चनव्वीसाए तित्थगराणं चउव्वीसं पढमासस्स
(EE) अथ जिनप्रातिहार्याएयाहणी होत्या । तं जहा
कंकेसि कुसुमबुट्ठी, दिव्वणिचामरासणारं च । " बंनी फग्ग सामा, अजिया तह कासवी रई सोमा । | जावनयभेरि (दुंदुहि) उत्तं,जिणाण इय पामिहेराइं।२०७। सुमणा वारुणि सुजसा, धारणि धरणी धरा पनमा ।। (कंकेतिकुसुमबुद्धित्ति) जिनशरीराद् द्वादशगुणः कङ्कोल्लेअजा सिवा सुई दा-मणी य रक्खी य बंधुवई।
पादपः,अशोकाऽपरपर्यायः॥ पञ्चवर्णकुसुमानां वृष्टिः। (दिच. पुष्फवई अनिन्द्रा जक्खदिन्न तह पुप्फचूला य ॥४३॥
न्मुणि चामरासणाईच)दिव्यध्वीनः३,श्वेतचामराणि, स्वर्ण
रत्नादिमयं सिहासनम् श(भावलयभरिइंदुहित्ति)भावक्षय चंदणसहिन पवत्तणि, चनवीमाणं जिणवरिंदाणं ।।" मौलिपृष्ठे भामण्मलम् ६, नेरिदुन्दुभिनामा बाद्यविशेषः । तत्र ब्राह्मी, फल्गुः, श्यामा, अजिता, काश्यपी, रतिः, सोमा, (छत्त) छत्रमानपत्रं जिनमस्तकोपरि।(जियाण श्य पामिसुमना, वारुणी.सुलसा (सुयशाः) धारिणी, धरणी, धरा, पद्मा, हेराई) जिनानामेतानि प्रातिहार्याएयुक्तानीति गाथार्थः ॥२०॥ * "सिरिनसहसेण पहुस-दसेण चारूरु वजनाहऽक्वा ।
सत्त०६९द्वार। चमरो पज्जोयविय-भदिन्नपहुणो वराहो य ।।३०६।।
(तीर्थकराणां पारणकालो, पारणच्याणि च 'उसह' शब्दे पउनंद कयत्यो वि य, मुहम्ममंदरजसा अरिट्ठो य ।
हितीयभागे २१३३ पृष्ठे निरूपितानि) चका उह संबो कुं-भ भिसह मही य सुभो य ॥३०७॥
(१००) पारणदायका:बरदत्त अज्जदित्रा, तहिदभूई य गणहरा पढमा।"प्रथाद्वार।
एएसि ए चननासाए तित्यगराणं चउचीसं पढमभिइति प्रवचनसारा EXIदी नामनेदोऽगि।
क्वाटापारी होत्या । तं जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org