________________
तित्थयर
न् पर्वताऽयुः इत्याशयेनं ददतीति । तत उक्तसकलकार्यकरणानन्तरं ता रुकमण्यवास्तव्यात दिककुमा रामहरिका भगवन्तं तीर्थकर करतलपुरेन तीर्थंकरमात रं चादित्वा च यत्रैव नगयतस्तीकरस्य जन्मन्नवनं तत्रैवोपागच्छन्ति उपागत्य च तीर्थकर मातृशय्यायां निषादयन्ति, निषाद्य च भगवन्तं तीर्थंकरं मातुपार्श्वे स्थापयति स्थापयित्वा च नातिदूरास लागा यन्त्यः परिगायन्त्यस्तिष्ठन्ति । एतासां च मध्येऽष्टावधोलोकबा सिन्यो गजदन्तगिरीणामघोभवनवासिन्यः । यश्वेतद धिकारसूत्रे" सपर्हि सपदि कूडेहिं " इति पदम, तदपरसकलदिक्कुमार्यधिकारसूत्रपातसंरक्षणार्थम साधारणसूत्रपाते यथासम्भव धिनिषेधी समापणीयाविति ऊलोकवासिन्योऽनन्दनवने योजनपञ्चशतिककूटवासिन्यः, अन्याश्च सर्वा अपि रुचक स्वत्कफूटेषु योजनसहस्रमले सहस्रयोजनविस्तारेषु शि. रति पञ्चशतविस्तारेषु वसन्ति । उक्तं षट्पञ्चाशदिककुमारीकृत्यमिति । जं० ॥ ब० ।
(१४) देवदूष्याणि
( २२८६ ) अभिधानराजेन्: ।
9
सपिएमा सर्वेऽपि भगवन्तोऽतीता अपि चतुर्विंशतिरिश्वनेन सर्वास्वीत्येिक भरतक्षेत्रे चतुर्विंशतिरेव तीर्थकरा अभूतिवापितम्। एक दृष्येण एकेन वस्त्रेण, निर्गता अभिनिष्क्रान्ताः । तद्यदि भगवन्तोऽप्येकदूष्येण निर्गता इति सोपधयोऽजवनू, किं पुन
मध्यान सोपचयः । तत्र य उपधिरातो सादेोकः यः पुनर्विधेयःस्थविरक पिकादिभित्रेभ्योऽनुतः स खलु प्रन्थान्तरावसेयः । आ० म०१ अ० १ खराम ।
Jain Education International
म्याचिन् ।
चतुर्विंशतिसंख्या
देवदूष्यवस्त्र स्थितिमाहसको लक्खमु सुर उप सजणखंचे।
,
वीरस्स वरिसमहियं, सया त्रि से साप तस्स लिई | १६ | शका अमूल्यं देवदृष्यं वस्त्रं सर्वजिनस्कन्धे स्थापयति तत् श्रीवीरस्य साचिवर्ष स्थितम् उचकल्य साहित्रं मासं जाव चीवरधारी होत्थ त्ति” मासैकेनाधिकं वर्षे वीरेण व मृतम् जिमान विरो सदाऽपि यावज्जीवमपि तस्य वस्त्रस्य स्थितिर्ज्ञेयेति । सत्त० ७३ द्वार । (देद्दमानमुत्सेधाङ्गुलविचारे २२६१ पृष्ठे पूर्वमुक्तम ) (१५) अथ प्रसङ्गतः तीर्थकर प्रतिपादितत्वेन धर्मभेदानाददाणं सीलं च तत्रो, जावो एवं व्हो धम्मो सन्वजिणेहिं भणिओ, तहा हा सुयचरितेहिं ॥ २७६ ॥ सुपादानं देवम् त्रिकरणाशी पानीयम यथाश क्ति तपो विधिवद्विधेयम्, साधुपुरुषेण शुनभावना भावनीया । एवं चतुर्विधः (माजिभिणियां) सर्वजितैश्चतुर्विंश तिजिनेनेतिः कथितधर्मचारिएक
धर्मः द्वितीयवारितः इति गाथाऽर्थः ॥ २९६ ॥
सत्त० ४१ द्वार |
अथ धर्मप्रसङ्गात् पुण्यमौचित्ये प्रवर्त्तत इत्यौचित्याष्टकम् | पुण्यानुबन्धिपुण्यं प्रधानफलतो दर्शयन्नाह
श्रतः प्रकर्षसंप्राप्ता द्विज्ञेयं फलमुत्तमम् ।
तित्थयर
तीर्थ
सदौचित्य मनुष्या मोसाधकम् ||१|| अत अस्मात् पुण्यानुबन्धिपुयात् प्रकर्ष गताद्विशेषं ज्ञातयं फलं कार्यमुत्तमं प्रधानं तो कत्यम् विरूपं तदित्वादासर्वका औचित्य यथाप्रवर्तनेन मोकसाधकं निर्माण कमिति ॥ १ ॥
औचित्यप्रवृत्तिमेवाऽऽप्तस्य सार्वदिकीं दर्शयितुमाहसदौचित्यप्रवृत्तिय, गर्भादारभ्य तस्य यत् । तत्राऽप्यनिग्रहो न्याय्यः पते हि जगमुरोः ॥ २ ॥ सदा सर्वकालमौचित्यप्रवृत्तिः संगतज्ञावनम्, चशब्दः पुनःश ब्दार्थः । गर्भादारज्य गर्भावस्थामवधीकृत्य, तस्येति यः प्रकृष्टपुएयानुबन्धिपुण्यफलभूतस्तस्य तीर्थकरस्य, भवतीति शेषः । कुत एतदेवं सिद्धमित्याह-यद्यस्मात्कारणात्, तत्राऽऽदिगर्भेऽप्यास्तां प्रतिपक्षी, अभिप्रतिज्ञाविषयमस्वरूप न्याय्य यायादनवे शब्द जगद्गुरो त्रिलोक गौरवार्हस्य महावीरस्येति भावना ॥ २ ॥ किमर्थमग्रि इत्याद
पित्रुमनिरासाय महतां स्थितिकिये। इष्टकार्यार्थमेव नागमे ॥ ३ ॥
माता च पिता च पितरी योगश्चितता तस्य निरासोऽभावः पिशुद्वेगनिरासः तस्मै पिनिरासाय यतन्ते च महान्तो विश्वस्याऽपि उद्वेगनिरासार्थम्, तेषां तथास्वभावत्या विशेषतः पुनः पित्रोरतिदुःखप्रतीकारित्यायो रिति । तथा महतां महापुरुषाणां स्थितिसिद्धये व्यवस्थासाधनाथ। अन्येऽपि महातो मातापित्रद्वेगनिरासेन प्रवन्तमित्ये सदर्थमित्यर्थः प्रधानमार्ग नुसारित्वानस्येति तथा इकार्ययोजनं मोहार्थिनां मोकोपाय स्य समृद्धिकार्यसमिएकार्यसमृद्धयथैमिवाभिप्रदः कृत इति गम्यमानायाविशेषणम्मोि फोरर्थःप्रवृत्या अनुचितप्र तिस्तु तद्विप्न इति भूतस्वरूप, अनि
"
ति
I
योगः जनाने भूयते इति संबन्धः उच्यते चा कनिकी समनि मासे, जत्थो
हं गहिश्र । नाहं समणो होहं, अम्मापियरम्मि जीवंते" ॥१॥ इति ॥ ३ ॥
अथवा यथाभूतोऽभिग्रहः श्रूयते, तथाभृतमेवाऽऽहजीवतो गृहवासेऽस्मिन यावन्मे पितराविमौ । तावदेवाधिवत्स्यामि गृहानहमपीष्टतः ॥ ४ ॥
किल भगवान् श्रीमन्महावीरवर्द्धमानस्वामी देवभवाच्च्युस्वा पूर्वप्रयोपासनी गाँज्ञाभिधानकर्मशेषवशाद् ब्राह्मण रामप्रमाभिधाननगर निवासिनानद्विजातिजयाबादे वानन्दानिधानायाः कुनुत्पन्नः। अथ शांतिनावनिहासनचलनजनितावधिप्रयोग पुरन्दरप्रयुक्तगिमेपिनाम्ना देवेन कुराकानिधाननगर नायक सिद्धार्थाभिधान नरपतिप्र धानपल्या शिलाभिधानाया गर्भे संक्रमितः । ततो देवानन्दामुपलब्धचतुर्दशमहास्वप्नापहारा सम्जा
सर्वस्व पतिशोकसागरनिमग्नामवाधिनायो ! अस्म
For Private & Personal Use Only
33
www.jainelibrary.org