________________
(२२८५) तित्थयर अभिधानराजेन्द्रः।
तित्ययर सीआवेत्ता सयपागसहस्सपागोहिं तेलेहिं अनंगेति, उपागत्य च जगवन्तं तीर्थकरं करतलसंपुटेन,तीर्थकरमातरंच
बाहुभिगृहन्ति, गृहीत्वा च यत्रैव दाक्षिणात्यं कदलीगृहं, यत्रैव अन्नंगेत्ता सुरनिणा गंधुबट्टएणं उबट्टति, उबट्टित्ता
च चतुःशालकं,यत्रैव सिंहासनं,तत्रैवोपागच्छन्ति, उपागत्य च जगवं तित्थयरं करयनसंपुडेणं, तित्थयरमायरं च बा
भगवन्तं तीर्थकर तीर्थकरमातरं चसिंहासने निषादयन्ति-उ. हामु गिएइंति, गिएिहत्ता जेणेव पुरच्छिमिले कय- पवेशयन्ति; निषाय च शतपाकैः सहस्रपाकैः शतकृत्वोऽपराप. लीहरए जेणेव चानस्सालए जेणेव सीहासणा तेणेव
रोषधीरसेन,कार्षापणानां शतेन वा यत्पकं तच्चतपाकम् एवं स.
दम्रपाकमपि । बहुवचनं तथाविधसुरभितनसंग्रहार्थम् । तैरउवागच्छति, वागच्चित्ता भगवं तित्थयरं तित्थयर
भ्यङ्गयन्ति, तैलमभ्यजयन्तीत्यर्थः । अन्याय च सुरभिणा मायरं च साहासणे णिसीआवेंति, णिसीआवेत्ता
गन्धद्रव्याणामुत्पलपिष्टाऽऽदीनामुद्वर्तितचूर्णपिण्डेन गन्धयुक्ततिहिं उदएहिं मन्जावेति । तं जहा-गंधोदएणं, पु-- गोधूमचूर्णपिण्डेन बा उद्धर्तयन्ति, किततलापनयनं कुर्वन्ति,ज. प्फोदएणं, सुखोदएणं । मज्जावेत्ता सव्वालंकारवि- द्वर्य च भगवन्तं तीर्थकरं करतनपुटेन तीर्थकरमातरं च बाहोसिधे कति, करेत्ता भगवं तित्थयरं करयलपु
गुवन्ति, गृहीत्वा च यत्रैव पौरस्त्यं कदलीगृहं,यत्रैव चतुःशालं,
यत्रैव च सिंहासनं, तत्रैवोपागच्चन्ति, उपागत्य च भगवन्तं मेणं, तित्ययरमायरं च बाहाहिं गिएहंति, गिएिहत्ता
तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्ति, निषाद्य जेणेव नचरिल्ले कयनीहरए जाणेव च उस्सालए जेणेब सी- च त्रिभिरुदकैर्मजयन्ति स्नपयन्ति । तान्येव त्रीणि दर्शयति हासणे तेणेव उवागच्छंति, उवामच्छिचा भगवं तित्थयरं तद्यथेत्यादिना, गन्धोदकेन कुङ्कमाऽऽदिमिभितेन, पुष्पोदकेन तित्थयरमायरं च सीहासणे णिसीआवेंति,णिसीआवेत्ता
जात्यादिमिश्रितेन, शुशोदकेन केवलोद केन, मज्जयित्वा स
वासङ्कारभूषितौ कुर्वन्ति, मातृपुत्राविति शेषः । कृत्वा च नगभाभिओगे देवे सहावेंति, सद्दावेत्ता एवं बयासी-खि
वन्तं तीर्थकरं करतल पुटेन तीर्थकरमातरं च बाहुभिडन्ति, पामेव जो देवाणुप्पिया! चुतहिमवंताओ वासहरपब्वयानो गृहीत्वा च यत्रैवोत्तराह कदबीगृहं, यत्रैव च चतुःशासक,यत्रैव गोसीसचंदणकट्ठाई साहरह। तए णं ते अलिप्रोगा देवा च सिंहासन, तत्रैवोपागच्छन्ति, उपागत्य च जगवन्तं तीर्थकर
तीर्थकरमातरं च सिंहासने निषादयन्ति, निषाद्य च भाभियो. ताहिं रुअगमवत्थव्याहिं चउहिं दिसाकुमारीमहत्तरिया.
गान् देवान् शब्दयन्ति, शब्दयित्वा च एवमवादिषुः-किप्रमेव हिं एवं बुत्ता समाणा हतुट्ठाजाव विणएणं वयणं पमि
भो देवानुप्रियाः! चुहिमवतो वर्षधरपर्वतामोशीर्षचन्दनका. च्छंति,पमिच्छित्ता खिप्पामेव चुल्ल हिमवंताओ वासहरपन्च- ष्ठानि संदरत-समानयत । ततस्ते पाभियोगा देवास्तानी रुच. याओ सरसाइं गोसीसचंदणकट्ठाइं साहति । तए णं ताओ कमध्यवास्तव्याभिश्चतसृभिर्दिककुमारीमहत्तरिकाभिरेवमनन्त-- मज्झिमरुअगवस्थन्वाओ चत्तारि दिसाकुमारीमहत्तरिया
रोक्तमुक्ता प्राप्ताः सन्तो दृष्टतुष्टा इत्यादि यावद्विनयेन वचनं
प्रतीच्चन्त्यही कुर्वन्ति,प्रतीष्य च किप्रमेव क्षुदिमवतो वर्षधरप. प्रो सरगं करेंति, करेत्ता अराणि घति, अरणिं घमेत्ता
वतात् सरसानि गोशीपचन्दनकाष्ठानि संहरन्ति । ततस्ता मध्यसरएणं अरणिं महिंति, महित्ता अग्गि पामिति, पामि- रुवकवास्तव्याश्चतम्रो दिक्कुमारीमहत्तरिकाः शरक-शरप्रतित्ता अग्गि संधुक्खेंति, संधुक्खेता गोसीसचंदणकढे कृतितीक्ष्णमुखमन्युत्पादकं काष्ठविशेषं कुर्वन्ति, कृत्वा च तेनैव पक्खिवंति, पक्खिवित्ता अग्गि नजालिंति, उज्जालित्ता
शरकेन सह अरणि लोकप्रसिद्धं काष्ठविशेष घटयन्ति-संयोज
यन्ति, घटयित्वा च शरकेनाग्नि मनन्ति, मथित्वा च अग्नि पा. समिहाकट्ठाई पक्खिविंति, पक्खिवित्ता अग्गिहोमं करेंति,
तयन्ति,पातयित्वा च अग्निं सन्धुकन्ति-सन्दीपयन्ति, सन्धुक्ष्य करेत्ता नतिकम्मं करेंति, करेत्ता रक्खापोट्टलिभं बं
च गोशीर्षचन्दनकाष्ठानि,प्रस्तावात् खएमशः कृतानीति बोध्यम, धति, बंधेत्ता णाणामणिरयनत्तिचित्ते दुवे पाहाणवट्ट- यादृशैश्चन्दनकाष्ठरग्निरुद्दीपितः स्यात् तादृशानीति भावः। गोलगे गहाय भगवो तित्थयरस्स कम्पमूले टिट्टिा
प्रतिपन्ति, प्रतिप्य च अग्निमुज्वालयन्ति उद्दीपयन्ति, उज्ज्वाविति, जवन भयवं पनयानए। तए णं ताओ रुग
व्य न प्रदेशप्रमाणानि हवनोपयोगीनीन्धनानि समिधः, तद्
पाणि काष्ठानि प्रतिपन्ति । पूर्वो हि काष्ठप्रोपोऽन्युद्दीपनाय, मजावत्थव्वाश्रो चत्तारि दिसाकुमारीमहत्तरिआओ भयवं
अयं च रक्काकरणायेति विशेषः । प्रक्तिप्य च अग्निहोमं कुर्वन्ति, तित्थयरं करयापुमेणं तित्ययरमायरं च बाहाहिं गिएहंति, कृत्वा च भूतेभस्मनः कर्म क्रिया, तां कुर्वन्ति, येन प्रयोगणे. गिएिहत्ता जेणेव भगवो तित्थयरस्स जम्माजवणे
धनानि भस्मरूपाणि भवन्ति तथा कुर्वन्तीत्यर्थः । कृत्वा च तेणच नवागच्चंति, उवागच्छित्ता तित्ययरमायरं सयाण
जिनजनन्योः शाकिन्यादिपुष्टदेवतात्यो दृग्दोषाऽऽदिभ्यश्च रज्जमि पिसीप्राविति, णिसीआवित्ता भयवं तित्ययरं माउए
काकरी पोट्टलिका बध्नन्ति, बध्वा.च नानामणिरत्नानां भक्तिरच.
नाद् यो विचित्रौ द्वौ पाषाणवृत्तगोलको, पाषाणगोलकावि. पाते विति, वित्ता अदरमामते आगायमाणीओ परि
त्यर्थः । गृहीत्वा भगवतस्तीर्थकरस्य कर्णमूले " टिट्टिमावेगायमाणीओ चिट्ठति ॥
नि" श्यनुकरणशब्दोऽयम् । तेन 'टिट्टिाबेति' परस्परप्रताम(तए णं ताो रुप्रगमवत्थत्वानो चत्तारिदिसाकुमारीश्रोइ-] नेन टिट्टीतिशब्दोत्पादनपूर्वकं वादयन्तीत्यर्थः। अनेन हि बालत्यादि ततस्ता रुचकमध्यवास्तव्याश्चतस्रो दिककुमारीमहत्तरि- लीलावशादन्यत्र व्यासक्तं जगवन्तं वक्ष्यमाणाऽऽशोचनश्रवणे काः,यत्रैव भगवस्तीर्थकरस्तीर्धकरमानाच, तधोपागच्चन्ति, । पट्र कुर्वन्तीति भावः । तथा कृत्वा च, जवतु भगवा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org