________________
(२२८२) तित्थयर भनिधानराजेन्द्रः ।
तित्थयर प्राप्तः एकं महान्तं शलाकहस्तकं सरित्पर्णाऽऽदिशलाकासमुदा- भो तित्थगरस्स जम्मणमाहिम करिस्सामो, सेणं तुम्भेडिं यं,सरिस्पर्णाऽऽदिशलाकामयां सम्मार्जनीमित्यर्थः।वाशब्दो वि.
ण जाइअन्न ति का उत्तरपुरच्छिम दिसीमागं प्रवकमंति, कल्पार्थः। दण्डसंपुंसनी दएमयुक्तां सम्मानी,वेणुशलाकिका
अवकमित्ता. जाब अभवद्दलए विनव्यंति, विउन्वित्ता वंशशलाकानिवृतां संमार्जनी गृहीत्वा राजामणं वा, राजाउन्तःपुरं वा, देवकुलं वा, सनां वा-पुरप्रधानानां सुखं निवे.
जावतं नियरयं णहरयं भट्टरयं पसंतरयं उपसंतरय करेंशनतुमएमपिकामित्यर्थः । प्रपां वा पानीयशालाम, माराम
ति, करेत्ता खिप्पामेव पच्चुवसमंति,एवं पुप्फबद्दसि पुप्फपा दम्पत्योनगराऽऽसन्नरतिस्थानम्, उद्यानं वा क्रीमार्थाऽऽगत- वासं वासंति, वासित्ता० जाव कानागुरुपवर० जाव मुरवजनानां प्रयोजनाजावेनोवलम्बितयानवाहनाऽऽद्याश्रयभूतं राभिगमणजोगं करेंति, करेत्ता जेणेव भयवं तित्थयरे,तित्य. तरखएकम,अत्वरितमचपलमसंभ्रान्तम् त्वरायां चापल्ये संभ्रमे यरमाया य, तेरणेव उवागच्छति, उवागच्छित्ता जाव वा सम्यकचवराऽऽद्यपगमासंभवात्। तत्र त्वरा मानसौत्सुक्यं, पागायपाणीश्रो परिगायमाणीभो चिट्ठति। चापव्यं कायोत्सुक्यम्, संभ्रमश्च गतिस्खलनमिति । निरन्तरं,
"तरण तासिं उकुलोगवत्यवाणं" इत्यादि म्यतम , नवमतु अपान्तरालमोचनेन, सुनिपुणमल्पस्याप्यचोकस्यापसा
रं तदेव पूर्ववर्णितं भणितन्यं, कियत्पर्यन्तमित्याह-( • जाव रणेन सेप्रमार्जयदिति।
प्रम्हे णमित्यादि) मत्र यावचन्दोऽवधिवाचको, न तु संग्राअथोक्तदृष्टान्तस्य दार्शन्तिकयोजनायाऽऽह-तथैवता मपि
रका (अबक्कमित्ता. जाव ति) अत्र यावत्पदात्" वेउब्वि. योजनपरिमण्डलं योजनप्रमाणं वृत्तक्षेत्रं संप्रमार्जयन्तीति ।
असमुग्घाएणं समोहणंति, समोहणित्ता• जाव दोच्चं पि वे. यत्तत्र योजनपरिमरामसे, तृणं वा पत्रं बा काष्ठं वा कचवरं वा
उन्धिवसमुग्धार्पण समोहणंति, समोहणित्ता ।" ति बोध्यम्। प्रचि अपवित्रम,अचोकं मलिनं.प्रतिकं दुरभिगन्धं,तत्सर्वमा.
अनवादलकानि विकुर्वम्ति, भने प्राकाशे वा पानीयं तस्य धूय प्राधूय संचास्य संचाल्य,एकान्ते योजनपरिमएमलादन्यत्र,
दलकानि अभ्रवालकानि,मेघानीत्यर्थः।(विउवित्ता जाप सि) एमपन्यपनयन्ति, अपनीय-अर्थात् संवतकवातापशमं विधाय
अत्र यावत्करणादिदं दृश्यम्च,यत्रैव जगवांस्तीर्थकरः, तीर्थकरमाता च तत्रैवोपगब्बन्ति,
" से जहाणामए कम्मयरदारप० जाव सिप्पोवगए एग उपागत्य च भगवतस्तीर्थकरस्य तीर्थकरमातुश्च नातिदूरासने महंत दगवारगं वा दगकुंभयं वा दगथालगं वा दगकलसं प्रामायन्य:-माईषत् स्वरेण गायन्त्यःप्रारम्भकाले मन्यस्वरेण
षा दगभिगारंबा गहाय रायंगणं या. जाव अजाणं वा गायमानत्वात, परिगायन्त्यो गीतप्रवृत्तिकालानन्तरं तारस्व. समंता प्रावरिसिज्जा, एवमेव ता भवि उकुलोगवत्यन्यानो रेण गायत्यस्तिष्ठन्ति ।
अटु दिसाकुमारीमदत्तरिमामओ अम्भवहलए विउम्बिचा सिप्पाप्रयोर्बलोकवासिनीनामवसरः
मेव पतणतणायंति, पतणतणारा स्त्रिप्पामेव पविजुश्रावंति, तेणं कालेणं तेणं समएणं लोगवत्थव्वाश्रो अट्ठ
पविजुमाइत्ता भगवो तित्यगरस्स जम्मणभवणस्स सम्बो दिसाकुमारीमहत्तरियानो सएहिं सरहिं कूमेहिं स- समंता जोपणपरिममलं णच्चोमगं माश्मट्टिअं पविरल. एहिं सएहिं भवणेहिं सएहिं सएहिं पासायव.सएहिं
पफुसिरयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वासंति।" पत्तेनं पत्ते चउहिं सामाणिप्रसाहस्सीहिं एवं तं चे
अत्र व्याख्या-स यथा कर्मदारक इत्यादि प्राग्वद्न्या -.
स्पेयम् , पकं महान्तं दकवारकं वा मृत्तिकामयजलव पुव्यवभि० जाब विहरति ।
भाजनविशेष, दककुम्नकं वा जमघट, दकस्थालकं वा कांस्या" तेणे कालेणं" इत्यादि व्यक्तं, नवरम ऊर्द्ध लोकवासित्त्वं
दिमयं जलपात्रं, दककलशं बा, दकभृङ्गारं वा गृहीत्वा राजा. चासां समभूतनात् पञ्चशतयोजनोश्चमन्दनवनगतपञ्चशति
अणं था यावदुद्यानं वा आवरेत् समन्तात् सिश्चेत । “एकाग्थकूटवासित्वेन केयम् । नन्वधोलोकवासिनीनां गजदन्तगि
वमेव ता अवि कुलोगवत्थवाओ" इत्यादि प्राम्बत् । किनरिगतकूटाष्टके यथा क्रीडानिमित्तको वासः, तथैतासामप्यत्र
मेव (पतणतणायंति ति) अत्यन्तं गर्जन्तीत्यर्थः । गर्जित्वा च प्रविष्यतीति चेद, मैवम, यथाऽधोसोकवासिनीनां गजदन्तगि
(पविजुभायंति ति) प्रकर्षेण विद्युतं कुर्वन्ति; कृत्वा च भरीणां गन्धभवनेषु वासः ध्यते, तथतासामथ्यमाणत्वेन तत्र
गवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्ताद्योजनपरिमनिरन्तरं वासः, ततश्चोर्द्धलोकवासिवम ॥
एमवं केत्रं यावत्, भत्र नैरन्तये द्वितीया, निरन्तरं योजनपरिताश्चेमा नामतः पद्यबन्धेनाऽऽह
मण्डले केत्रे इत्यर्थः । नात्युदकं नातिमृत्तिकं यथा स्यात्तथा
प्रकर्षण बावन्तो रेणवः स्थगिता भवन्ति, तावन्मात्रे"मेहंकरा मेहबई, मुमेहा मेहमालिण।।।
पोत्करोति जावः । उक्तप्रकारेण विरतानि घनेतराणि, धनमुवच्छा वच्चमित्ता य. वारिसेणा वसाहगा" ॥१॥ भावेन कर्दमसम्भवात्, प्रस्पृष्टानि प्रकर्षवन्ति स्पर्शनानि, ममेघश्करा, मेघवती, सुमेघा, मेघमालिनी,सुबत्सा,बरसमित्रा, भदस्पर्शनसंनवे रेणुस्थगनासम्नचात् , यस्मिन् वर्षे सत्पविरल. चः समुचये । वारिपेणा, वलाहका।
प्रस्पृष्टम,अत एव रजसां लक्ष्णरेणुपुत्रानां च स्थूलतममेतत्अथ तासां यद् वक्तव्यं तदाह। प्रासनानि चलन्ति- पुमलानां विनाशनं, दिव्यमतिमनोहरं सुरभिगन्धोदकवर्ष वर्ष. तए णं नासिं उसोगवत्थव्वाणं अच्एहं दिसाकुमारीमा |
न्ति, बर्षित्वा च । अथ प्रस्तुतस्त्रमनुश्रियते, तद् योजनपरिहत्तरिमाणं पत्तेअं पत्तेनं आसणाई चझंति । एवं तं चेच
मम्मलक्षेत्र, निहतरजा,कुर्वन्तीति योगः। निहतं भूय सत्याना
भावेन मन्दीकृतं रजो यत्र तत्तथा । तत्र निहतत्वं रजसा पुववणि भाणिअनं० जाव अम्हे णं देवाणुप्पिए ! उ.
कणमात्रमुत्थानाभावेनाऽपि संजवति तत आह-नष्टरजः नटं कुत्लोगवत्यन्यानो अह दिसाकुमारीमहत्तरिआओ नगव । सर्वथा अदृश्यीभूतं रजो यत्र तत्तथा । तथा भ्रष्टं वातोततया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org