________________
(२२१) तित्थयर अभिधानराजेन्दः।
तित्थयर चक्कुरसहकृतं नार्थप्रकाशकं, तेन नावचक्षुषा नगवानुपमीयते, वाक्ययोजनार्थ तुकिञ्चिलिख्यते-तेषां रत्नानां बादरान पुमला. तच्चामूर्तमति । ततो विशेषमाद-मूर्तस्य मूर्तिमतः, चतुर्मा- | न परिशाट्य सूक्ष्मान् पुत्लान् गृहन्ति, पुनक्रियसमधातपू. यस्येत्यर्थः। सर्वजगजीवानां वत्सतस्योपकारकस्य। उक्तार्थे वि. चकं संवर्सकबातान् बिकुर्वन्ति । बहुवचनं चात्र चिकीर्षितशेषणद्वारेण हेतुमाद-हितकारको मार्गो मुक्तिमार्गः सम्यग- कार्यस्य सम्यकसिध्यर्थे पुनः पुनर्वातविकुर्वणाझापनार्थम् । शानदर्शनचारित्ररूपः, तस्य देशिका उपदेशिका, दर्शिकेत्यर्थः। विकुळ च तेन तत्कालविकुर्वितेन, शिवेनोपवरहितेन, मृदुतथा विवी सर्वभाषाऽनुगमनेन परिणमनात् सर्वव्यापिनी, केन भूमिसर्पिणा मारुतेन अनुतेन अनूईचारिणा, भूमितलसकलधोतृजनहदयसंक्रान्ततात्पर्योो, एवंविधा बागृद्धिा- विमझकरणेन मनोहरेण सर्वर्तुकानां षम्ऋतुसम्भवानां सुनि
संपत, तस्याः प्रभुः स्वामी, सातिशयवचनलग्धिक इ- कुसुमानां गन्धेनानुवासितेन, पिसिममः पिपिमतः सन् निहारो त्यर्थः । तस्य । तथाऽत्र विशेषणस्य परनिपातः प्राक- नातिदूरं विनिर्गमनशीलो यो गन्धः,तेन उद्धरण,बनिष्ठेनेत्यर्थः। तत्वात् । जिनस्य रागद्वेषजेतुः, ज्ञानिनः सातिशयज्ञानयु- तिर्यक प्रवातेन तिर्यक वातुमारब्धन, भगवतस्तीर्यकरस्य जकस्य, नायकस्य धर्मवरचक्रवर्तिनः,बुद्धस्य विदिततवस्य, बो- न्मभवनस्य सर्वतो दिक्षु समन्ताद्विदिक्षु योजनपरिमण्डलम्, धकस्य परेषामावेदिततत्वस्य, सकललोकनाथस्य सर्वप्राणि- "से जहाणामए कम्मयरदारप मिश्रा० जाव" इत्येततसुत्रकवर्गस्य बोधिबीजाऽऽधानसंरकणाभ्यां योगक्षमकारित्वात्। नि- देशसचितहष्टान्तिकसूत्रान्तर्गतेन "तहेव" इति दाष्टान्तिकसूत्रममस्य ममत्वरहितस्य, प्रबरकुलसमुद्भवस्य, जात्या कत्रि- बबादायातेन समार्जयतीतिपदेन सहान्बययोजना कार्या । यस्य, एवंविधविख्यातगुणस्य सोकोत्तमस्य, यत्वमसि ज.
तश्चेदं दृष्टान्तसूत्रम्मनी, तवं धन्याऽसि पुण्यवत्यसि, कृतार्थाऽसि, वयं हे दे. " से जहाणामए कम्मयरदारए सिया तरुणे बनवं जुगवं वानुप्रिये ! मधोलोकवास्तव्या अौ दिक्कुमारीमहत्तरिका: जुवाणे अप्पायके थिरऽग्गहत्थो दढपाणिपाएपितरोरुपरिणए भगवतो जन्ममहिमां करिष्यामः, तेन युष्माभिर्न भेतव्य- घणनिचित्रवलिअवखधे चम्मेगदुहणमुसिमादयानिचिम्-असम्नाव्यमानपरजनाऽऽपातेऽस्मिन् रहस्थाने इमा विस- अगचे उरस्सबलसममागए तलजमल जलपरिघवाद संघणरशजातीयाः किमिति शङ्काऽऽकुलं चेतो न कार्यमित्यर्थः । पवणजइपमहणसमत्थे बेए दक्ने पठे कुसले मेहावी निनण(ति कह उत्तरपुरच्चिम दिसीभागमित्यादि) इतिकृत्वा प्रस्ता- सिप्पोवगए एगं महंत समागहत्यगं वा दंडसंपुबार्ण वा बेणुबादिदमुक्त्वा,ता एवोत्तरपौरस्त्यं दिग्भागमपक्रामन्ति । सिमागिग वा गहाय रायंगणं वा रायंतेउरं वा देवकृतं वा सभं भथैतासामितिकर्तव्यमाह
वा पर्व वा पारामं वा उज्जाणं वा अतुरिअमचवलमसंभंत
निरंतरं सुनिऊण सम्बो समंता संपमजिज ति।" अबक्कमित्ता वेनव्वियसमुग्धाएणं समोहणंति, समो
स यथानामको यत्प्रकारनामकः कर्मकरदारका स्याद् भवेत् । इणित्ता संखिज्जाई जोअणाई दम निसिरंति, नि- प्रासन्नमृत्युर्हिदारको न विशिष्ट सामर्थ्यभाग्भवतीत्याद-तरुणः सिरित्ता तं जहा रयणाणं० जाव संवदृगवाए वि
प्रवर्षमानवयाः । स च बलहीनोऽपि स्यादित्यत पाह-बलउब्धिति, विउवित्ता तेणं सिवेणं मउएणं अणुभू
वान् । कालोपद्रवोऽपि विशिष्टसामर्थ्यविघ्नहेतुरित्यत आह
युगं सुषमकुम्पमाऽऽदिकालः,सोऽदुष्टो निरुपया विशिष्टयनहेतु. एणं तुमितलविमलकरणेणं मणहरणं सवोनअसु
यस्यास्त्यसौ युगवान् । एवंविधश्च को जवति?,युवा यौवनवयस्था, रहिकुसुमगंधाणुवासिएणं पिंमिमनीहारिमगंधुकरेणं ति- ईदृशोऽपि ग्लानः सन् निर्बलो भवत्यतः-अल्पातङ्कः, अल्पशरिमं पवाइएणं भगवमो तित्थयरस्स जम्मणजवणस्स
ब्दोऽत्राभाववचनः तेन निरातङ्क इत्यर्थः। तथा स्थिरः प्रस्तुतका. सम्बो समंता जोअयापरिमंमलं,से जहाणामए कम्मयर
र्यकरणेऽकम्पोऽग्रहस्तो हस्ताग्रं यस्यासौ तथा दृढं निवितरच.
यमापन्नं पाणिपादं यस्य स तथा। पृष्ठं प्रतीतम्,अन्तरे पार्श्वरूपे, दारए सिआम्जाव तहेव जं तत्थ तणं वा पत्तं वा कडे वा
उरू सक्थिनी,पतानि परिणतानि परिनिष्ठितां गतानि यस्य स कयवरं वा अमुइमचोक्खं पूनं मुभिगधं, तं सव्वं आहु
तथा, सुखाऽऽदिदर्शनातू पाक्षिकः कान्तस्य परनिपातः, महीनाशिअ आणि एगंते एति, एडित्ता जेणेव भगवं ति- ङ्ग इत्यर्थःघननिचितौ निविडतरचयमापन्नौ वनिताविव वलती, स्थयरे तित्थयरमाया य, तेणेव उवागच्चंति, उवागच्चित्ता
हृदयानिमुखौ जातावित्यर्थः। वृत्तौ स्कन्धौ यस्य स तथा। त. भगवो तित्ययरस्स तित्थयरमायाए अ अदूरसामंते
था चर्मेष्टकेन चर्मपरिणद्धकुट्टनोपकरणविशेषेण दुघनेन घ.
नेन, मुष्टिकथा च मुष्टया समाहताःसन्तस्ताडिताःसन्तो ये नि. आगायमाणीअो परिगायमाणीओ चिट्ठति ।
चिता निविडीकृताः प्रबहणप्रेष्यमाणवखग्रन्थिकाऽऽदयः, तद्वद् अपक्रम्य च वैक्रियसमुद्घातेन समवघ्नन्ति, समवहत्य च सं. गात्रं यस्य तथा। नरसि भवमुरस्यमीहशेन बलेन समन्वागतःस्यातानि योजनानि दएम निसृजन्ति,निसृज्य च किं ताः कुर्वन्ति?, अन्तरोत्साहवीर्ययुक्तः । तलौ तात्रवृती, तयोर्यमनं समणितदेवाऽऽद-तद्यथा रत्नानाम्। यावत्पदात् "वश्राणं वेरुलिआणं कं ययुगलं वयं, परिघश्चागला, तन्निभे तत्सदृशे दीघसरलपी. लोहिमक्वाणं मसारगवाणं हंसगन्नाणं पुरयाणं सोगंधिमा | नस्वाऽऽदिना बाहू यस्य स तथा । सङ्घने गर्ताऽऽदेरतिक्रमे, जोईरसाणं अंजणाणं पुरयाणं रयणाणं जायरूवाणं काणं फा लवने मनाक विक्रमवति गमने, जवनेऽतिशीघ्रगमने, प्रमर्दने लिहाणं रिटाणं अहावायरे पुम्गले परिसाडेसहासुरमे पुमगले 'कविनस्याऽपि वस्तुनइचूर्णने समर्थः । केकः कलापएिमतः. परिभापद, पुचवि बेचब्वियसमुग्धारण समोहणंति, समाह- दकः कार्याणामविलम्बितकारी, प्रष्ठो वाग्मी, कुशलः सम्यक्णित्ता।" इति पदसंग्रहः । पततुसविस्तरब्याख्या पूर्व भरताभिः क्रियापरिज्ञानवान् , मेधावी सकृत्श्रुतदृष्टकर्मज्ञः, निपुणशियोगिकदेवानां वै क्रियकरणाधिकारे कृता, तेन ततो ग्राहा।। ल्पोपात:-निपुणं यथा भवत्येवं शिल्पक्रियासु कौशलमुपगता
५७१ Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org