________________
(१२३३) तावक्खेत भनिधानराजेन्द्रः।
तावसुद्धि तदापितत्र मन्दरपरिरयपरिक्षण विशेषपरिमाणमग्रे वक्ष्यते,
यत्र शास्त्रे द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः, पर्यायाऽऽस्मकतस्मात्पादसिप्तमूरिव्याख्यानमप्यभ्युपगन्तव्यमिति।तदेवं सर्वा. तया च प्रतिक्षणमपरापरस्वभावाऽऽस्कन्दनेनाऽनित्य स्वभावो ज्यन्तरमएकलमधिकृत्य तापकत्रसंस्थितिरुक्ता । सू. प्र०४ जीवाऽऽदिरवस्थाप्यते स्यात्तत्र तापशुकिः । यतः परिणामिन्योपाहु०। च० प्र०। (भत्र 'अंधकार' शब्दः प्रथम जागे १०५ वाऽऽत्माऽऽदौ तथाविधा शुरूपर्यायनिरोधेन ध्यानाध्ययनाऽऽद्य. पृष्ठे वीक्ष्यः)
परशुद्धपर्यायप्रार्भावादुक्तलकणः कषो, बाह्यचेपाशुसिलकजंबुद्दीवेणं दीवे सूरिया केति खेत्तं उसूं तवंति, णश्च छेद उपपद्यते, न पुनरन्यथेति । ध०१ अधि० । केवतिअं खेतं अहे तवंति, केवतिअं खेत्तं तिरिअं तवं
इहैव तापविधिमाहति। ता जंबुद्दीचे णं दीवे मूरिया एग जोयणसतं नई त.
जीवाऽऽइजाववाओ, जो दिहेष्वाहि पो खलु विरुष्को । वंति, अट्ठारस जोयणमताई अधे प तवंति, सीतासीसं जो.
बंधाऽऽइसाहगो तह, एत्य इमो होइ तावो त्ति ॥ ७० ॥ यणसहस्साई दुन्नि य जोयणसते तिस? एगवीसं च स
जीवाऽदिभाववादो जीवाजीवाऽऽदिपदार्थवादः,यः कश्चिद्र.
टेष्टाभ्यां वक्ष्यमाणाज्यां, न खलु विरुकः, अपितु युक्त एव. ब. हिजागे जोयणस्स तिरियं तवंति॥
धाऽऽदिसाधकस्तथा निरुपचरितबन्धमोत्तव्यञ्जकः, अत्र श्रुत(ता जंबुद्दीवे णमित्यादि ) 'ता' इति पूर्ववत्। जम्बूद्वीपे कि
धर्मे एप जवति ताप इति गाथाऽर्थः ॥८॥ यत्प्रमाणं के सूर्यावूर्द्ध तापयतः प्रकाशयतः।कियकत्रमधः, कियत्तेत्र तिर्यग , पूर्वजागे अपरभागे चेत्यर्थः । भगवानाह
एएण जो विमुच्छो, सो खलु तावेण हो सुको ति। (ता इत्यादि) 'ता' इति पूर्ववत् । जम्बूटीपे द्वीपे सूयौं प्रत्येक
एएणं चामुच्छो, सेसेहि वि तारिसो नभो ।। १ ।। स्वविमानार्द्धमक योजनशतं तापयतः प्रकाशयतः । मध
एतेन जीवाऽऽदिभावधादेन यो विशुकः स खलु तापेन भवति स्तापयतोऽदशयोजनशतानि। पतधो लौकिकामापेक्षया शुद्धः स पर नान्य इति । एतेन चाशुद्धः सन् शेषयोरपि कद्रष्टव्यमातथाहि-अधोलौकिकग्रामाः समतल भूभागावधीकृत्या
पच्छेदयोस्तादृशो केयः, न तवतःशुरू इति गाथाऽर्थः॥ १॥ धो योजनसहनेण व्यवस्थिता,तत्रापि सूर्यप्रकाशःप्रसरति,ततः
हैवोदाहरणमाहसमतल जूनागस्याधो योजनसहनं, तदूर्द्धं चाष्टौ योजनशता- संतासंते जीवे, णिचाणिञ्चायणेगधम्मे भ । नीत्युनयमीलने मष्टादश योजनशतानि । तिर्यक् स्वविमानात्पू. जह मुहबंधाईया, जुज्जति न अमहा नियमा ।। ७॥ नागे अपरभागे च प्रत्येक तापयतः सप्तचत्वारिंशद्योजन
सदसपे जीवे स्वरूपपररूपाभ्यां नित्यामित्याऽऽधनेकधर्मिणि सहस्राणि, द्वे योजनशते, त्रिवष्टे त्रिषष्ट्यधिके, एवविंशति च
च द्रव्यपर्यायाभिधेयपरिणामाऽऽद्यपकंया यथा सुखबन्धाऽऽदय: पष्टिनागान् योजनस्प ४७२६३२१ । सू०प्र०४ पाहु ।
सुखाऽऽदयोग्नुभूयमानरूपा बन्धाऽऽदयोऽभ्युपगताः युज्यन्ते तारखेचदिसा-तापक्षेत्रदिशा-स्त्री० । तपनं तापः सूर्यकिरण
घटन्ते नान्यथाऽन्येन प्रकारेण नियमाद युज्यन्त इति गाथा:स्पर्शजनितः प्रकाशाऽऽत्मकः परितापः,तदुपत्नकितं क्षेत्रं तापक्के- थेः ॥ २ ॥ नं, तदेव दिकाभथवा-तापयतीति तापः सविता, तदनुसारेण
एतदेषाऽऽहकेत्राऽऽस्मिका दिक तापक्षेत्रदिक । भा० म. १ अ० ५ वराम । विशे । तापः सविता,तपनकिता दिक तापक्षेत्रदिक। पूर्वाभि
संतस्स सरूवणं, पररूवेणं तहा असंतस्स । धानायां दिशि, सा चानियता। यत उकम्-“जेसि जत्तो सू.
हंदि विसिहित्तणो, होति विसिट्ठा मुहाई॥७३॥ रो, उदे तेर्मि तई दवा पुल्वा । तावक्रेत्तदिमाओ. पयादिर्ण सतो विद्यमानस्य स्वरूपेणाऽऽत्मनियतेन, पररूपेणान्यान्यस. सेसयाम्रो सा"॥१॥ इति । स्था० ३ ०२०।
बन्धिना तथा असतः स्वरूपेणैवाविद्यमानस्य, न च स्वसवमेतावण-तापन-न० । भम्निना हस्तपादाऽऽदीनामुष्पीकरणे, घान्यासरवम् अभिन्न निमित्तत्वे सदसवयोर्विरोधात् । तथाहिनि. चू०१०।
सवमेवासमिति व्याहतम् ।नत्र तत्तत्रास्ति, स्वसवासव. तावणिज-तापनीय-त्रि.। तापसहे. भ०१५श।
घदसचे तत्सवप्रसङ्गादिति पररूपासवधर्मकं स्वरूपतावदिसा-तापदिशा-स्त्री० । तापयतीति ताप आदित्यः, त- सय विशिषं भवति,अन्यथा वैशिष्टपायोगात,तदाहन्दि विशिष्टदाश्रिता दिकतापदिकासूर्यतापितायां दिशि,मएम-प्राचा०।
स्वातदुक्तेन प्रकारेण भवन्ति विशिष्टाः स्वयं घेचा सुखाऽऽदया, तावस-तापस-पुं० । तापोऽस्यास्तीति तापसः । दश० २१०।
प्रादिशब्दाद् पुःखबन्धाऽऽदिपरिग्रह इति गाथाऽर्थः ॥ ३॥
विक्षेपे बाधामादतापप्रधामस्तापसः। दश०१०प्र० । सतपस्के वनवासिनि पा
इहरा सत्तापित्ता-जावो कह विसिट्ठया तोस । खपिडविशेष, दर्श• तव । .।पि० । अनु० । आचा। भ्रमणभेदे, स्था०५ ग०३०माउरगोत्रस्याऽर्यशान्तिश्रे.
तयभावम्मि तयत्थे, हंत पयत्तो महामोहो॥४॥ णिकस्य शिध्ये, कल्प०० कण ।
इतरथा यथा स्वरूपेण सत्तथा पररूपेणाऽपि भावे,सत्तामातावसावसह-तापसावसथ-- । तापसमभ०११ श०६701 पाऽऽदिजावात्,आदिशब्दाइसवमात्रग्रह इति । कथं विशिष्टता
प्रत्यत्मवेद्यतया तेषां सुखाऽऽदीनां तदभावे विशिष्टसुखाऽऽध. नावमुछि-तापशुद्धि-स्त्री० । विधिप्रतिषेधतद्विषयाणां जीवा
जाय तदर्थों विशिष्सुखाऽऽद्यों, हन्त प्रयत्नः क्रियाविशेषो, दिपदार्थानां च स्याद्वादपरीकया याथात्म्येन समर्थने तापशु
महामोहोऽसंभवप्रवृत्येति गाथाऽयः ॥४॥ किभेदे, ध०।"उभयनिबन्धनभाववादस्तापः" इति । उभयोः
निच्चो वेगसहावो,सहावजयम्मि कह णु सो मुक्खे । कपच्छेदयोरनन्तरमेघोक्तरूपयोर्निबन्धनं परिणामि । किमित्याह-तापोऽत्र भुतधर्मपरीक्षाऽधिकार, दमुक्तं भवति। तस्मुच्च्यनिमित्तं, असंनवामो पयहिजा ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org