________________
(२२३३) तावक्खेत्त अभिधानराजेन्धः।
वक्खेत स्वशिष्याणां स्पष्टावबोधनार्थ भूयः पृच्चति-(तत्थेत्यादि)। यो जम्बूद्वीपस्य परिकेपपरिरयो गणितप्रसिद्धः, परिक्षेपंत्रितत्र तस्यामेवंविधायामनन्तरोदितायां वस्तुव्यवस्थायां को भिर्गुणयित्वा तदनन्तरं दशभिश्विरवा दशनिर्विभज्य; अत्रार्थे हेतुः का उपपत्तिरिति भगवान बदेत । एवमुक्त भगवानाह- कारण प्रागुक्तमेवानुसरणीयम् । दशमिर्भागे हियमाणे यथोक्तं (ता भयं णमित्यादि) इदं जम्बूमीपवाक्यं पूर्ववत् परिपूर्ण जम्बूद्वीपपर्यन्ते तापकेत्रपरिमाणमागच्छति । तथाहि-जम्बूद्वीस्वयं परिभावनीयम् । (ता जया णमित्यादि ) तत्र यदा सूर्यः पस्य परिक्वेपस्त्रीणि नकाणि, पोमश सहस्राणि, वे शते, सप्तर्विसर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति,तदा "उझीमुहकलं- शत्यधिके ३१६२२७, त्रीणि गव्यूतानि ३ अष्टाविंशं धनुःशत वुयापुष्फ" इत्यादि प्राग्व व्याख्येयम्। यावत्सर्वाभ्यन्तरा बाहा, १२७, त्रयोदश अङ्गलानि१३ एकमाङ्गलम्', एतावता च योसर्वबाह्या च बाहा । (तीसे णमित्यादि ) तस्यास्तापक जनमेकं किस किश्चिन् न्यूनमिति व्यवहारः, तत् परिपूर्ण विवत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुपर्वतान्ते मेरुपर्वतसमीपे, क्ष्यते, ततो द्वेशते अष्टाविंशत्यधिके बेदितव्ये ३१६२२८, एतत सा च परिक्षेपेण मन्दरपरिक्षेपगततया नव योजपसहस्राणि त्रिनिगुण्यते,जातानि नब सवाणि,अष्टाचत्वारिंशत्सहस्राणि,पट चत्वारि योजनशतानि षमशीतानि षशीत्यधिकानि नव च शतानि चतुरशात्यधिकामि४८६७४ाएतेषां दशभिनागोहियते, दश भागा योजनस्य ६४८६पाख्याता मया इति वदेत् । लन्धं यथोक्तं जम्बूजीपपर्यन्ते सर्वबाह्याया बाहाया विष्कम्भपएवमुक्त भगवान् गौतमः प्रश्नयति-(ता से णमित्यादि) 'ता' रिमाणम्। तत (एस पमित्यादि) एष एतावाननन्तरोदितप्रमाणः इति प्राग्वत् । स तापक्षेत्र संसिते. परिकेपविशेषो मन्दरप- परिकेपविशेषो जम्बूद्वीपपरिरयपरिकेपविशेषस्तापत्रसंस्थिरिरयपरिकेपेण विशेषः कुतः कस्मात्कारणादेवंप्रमाण प्रा. तेराख्यात इति वदेत् । उक्तं चैतदन्यत्रापि-"जंदीवपरिरए, स्यातः, नोनोऽधिको वेति वदेत् ? । भगवानाह-(ता जे णमि- तिगुणे दसभाइयम्मि जं सद्धं । तं होह तावखित, भम्भितरत्यादि)'ता' इति पूर्ववत् । यो,णमिति वाक्यालकारे। मन्दरस्य ममते रषिणो" ॥ १॥ तदेवं जम्बूद्वीपे तापक्षेत्रसंस्थितेः मेरोः पर्वतस्य परिकेपपरिरयो गणितप्रसिः , तं परिक्षेपं त्रि. सर्वाभ्यन्तरायाः सर्वयाह्यायाश्च पाहाया विष्कम्भपरिमाणमु. भिर्गुणयित्वा तदनन्तरं च दशभिश्विा विनय । अथ कस्मा. तम् । सम्प्रति सामस्त्येनाऽऽयामतस्तापक्षेत्रपरिमाणं जिज्ञासुदेवं क्रियत इति चेपुच्यते-इह सर्वाभ्यन्तरे मामले वर्तमानः स्तद्विषयं प्रश्नसूत्रमाह--(ता से णमित्यादि) 'ता' इति पूर्ववत् । सूर्यो जम्बूद्वीपमतस्य चक्रवालस्य यत्र तत्र प्रदेशे तत्तचक्रवा- तापक्षेत्रमायामतः सामस्त्यन दक्विणोत्तराऽऽयततया कियत्किलकेनप्रमाणानुमारेण त्रीन् दशभागान् प्रकाशयति । एतच्च प्रा. प्रमाणमाख्यातम, शति वदेत ?। भगवानाह-( ता अटुत्तरिमिगेवोक्तम् । सम्प्रति च मन्दरसमीपे तापकत्रे चिन्ता क्रियमाणा त्यादि)'ता' इति पूर्ववत्, अष्टसप्ततियोजनसहस्राणि त्रीणि योवर्तते, ततो मन्दरपरिरयसुखावयोधार्थ प्रथमतस्त्रिभिर्गुण्यते, जनशतानि त्रिशानि प्रयस्त्रिंशदधिकानि योजनत्रिभागं च गुणयित्वा च दशभिविभज्यत इति, दशभिश्च भागाइयमाणे यावत् आयामेन दक्किणोत्तराऽऽयततया भाज्यामिति वदत् । यथोक्तं मन्दरसमीपे तापक्षेत्रपरिमाणमागच्चति । तथादि-म. तथाहि सर्वाभ्यन्तरे मामले वर्तमानस्य सूर्यस्य तापक्षेत्र न्दरपर्वतस्प विष्कम्भो दशसहस्राणि १००००। तेषां वर्गो दश दक्षिणोत्तराऽऽयततया मेरोरारभ्य तावद्वते यावखवणसमु. कोट्यः १०००००००० । तासां दशनिर्गुणने कोटिशतम्- स्य षष्ठो नागः। उक्तं च१०००००००००। अस्य वर्गमूलानयने लब्धानि एकत्रिंशत्सह
"मेरुस्स मऊभागा, जाव लवणसमुहस्स छन्भागो। स्राणि षट्शतानि किश्चिन्यूनत्रयोविंशत्यधिकानि, परं व्यवहारतः परिपूर्णानि विवक्ष्यन्ते ३१६२३ । एष राशिस्त्रिभिगुएयते,
तावाऽऽयामो एसो, सगडुसीसंगियो नियमा ॥१॥" जातानि चतुर्नवतिसहस्राणि अपौ शतानि एकोनसप्तस्यधि.
श्रत्र-(पसोश्त्यादि) एप तापो नियमान् शकटोसं. कानि NG६९ पतेषां दशभिभागदारे लब्धानि नव योजनसह
स्थितम, शेषं सुगमम् । तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्ते स्राणि चत्वारि शतानि पमशीत्यधिकानि नव च दश भागा यावत् पश्चचत्वारिंशद्योजनसहस्राणि लवणस्य विस्तारो द्वे योजनस्य; तत एष पतावाननन्तरोदितप्रमाणः परिकेपविशेषो
योजनलते तयोः पष्ठो भागस्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि मन्दरपरिरयपरिकेपविशेषस्तापत्तेत्रसंस्थितेराव्यात इति वदे
योजनशतानि, त्रयस्त्रिंशदधिकानि योजनस्य च त्रिभागः, स्वशिध्येभ्यः। अयं चार्थोऽन्यत्राप्युक्तः-"मन्दरपरिरयरासी,
तत उन्नयमीलने यथोक्तमायामप्रमाणं भवति । इह सर्वातिगुणो दसभाश्यम्मि ज बद्धं । तं होश तावनेतं, अभितर- भ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य लेश्या मभ्यम्तरं प्रविशति, मंझने रविणो॥१॥" तदेवं सर्वाभ्यन्तरे मएमसे वर्तमाने मेरुणा प्रतिस्त्रव्यते, यदि पुनर्न प्रतिस्वल्यते, ततो मेरो सबैख्र्ये मन्दरसमीपे तापवेत्रसंस्थितिः सर्वाभ्यन्तरवाहाविष्कम्भ- मध्यभागगतं प्रदेशमबधीकृत्याऽऽयामतो जम्बूद्वीपस्य पञ्चाशत परिमाणमुक्तम। इदानीं लवणसमुफदिशि जम्बूद्वीपपर्यन्तेयास
योजनसहस्राणि प्रकाशयेत् । अत एवेत्थं जम्बूद्वीपस्य पशाश. बाह्या बादा, तस्या विष्कम्जपरिमाणमाह-(तीसे णमित्या- तं योजनसहमालि प्रकाश्यानि संजायन्ते, सर्वाभ्यन्तरोपि दि) तस्यास्तापक्षेत्रसंस्थितेलवणसमुद्रान्ते बघणसमुद्रसमीपे
मरामले वर्तमाने सूर्य तापत्रस्याऽऽयामप्रमाणं ज्योतिषकरपमसर्वचाह्या बाहा सा परिक्षेपेण जम्बूद्वीपपरिग्यपरिकेपेण चतु
कमूसटीकायां श्रीपादलिप्तसरिभिः यशीतियोजमसहस्राणि भवतियोजनसहस्राणि अशीच अष्टपटवधिकानि योजनशता
त्रीणि शतानि प्रयखिशदधिकानि योजनस्य च त्रिभाग इत्युक्तनि चतुरश्चरशभागान् योजनस्य ९४०६७ याबदाख्याता म् । युक्तं चैतत्संनावनया तापक्केत्राऽऽयामपरिमाणम्, अन्यथा इति वदेत् । भत्रैव स्पष्टावबोधनाय प्रश्नं करोति--(ता एस जम्बूद्वीपमध्ये तापकेत्रस्य पञ्चचत्वारिंशत्सहस्रपरिमाणान्युप. पमित्यादि)'ता' ति पूर्ववत् ।स एतावान् परिक्षेपविशेषस्ता- गमे यथा सूर्यो बहिर्निकामति तथा तत्प्रतिबद्धं तापक्षेत्र. पक्षेत्रसंस्थितेः कुतः कस्मात् कारणादाख्यातः, नोमोऽधिको मपि, ततो यदा सूर्यः सर्वबाह्यं मामलमुपसंक्रम्य चारं चबोत बदेत। भगवानाह-(ता जे एमित्यादि)'ता'इति पूर्ववत।। रति, तदा सर्वथा मन्दरसमीपे प्रकाशो न प्रानोति । अथ च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org