________________
(१४११) जमालि अन्निधानराजेन्द्रः।
जमालि प्रथोपसंहस्तात्पर्यमाद
ननु यदि पूर्वमपराराणि कार्याणि निष्पद्यन्त, संस्तारकतेणेह कन्जमाणं, नियमेणं कयं कयं तु जयणिज।
स्तु पर्यन्तसमय पवारभ्यते, निष्पद्यते च पार्षभिया
कालनिष्ठाकासयोरनेदात् तर्हि। कथं संस्तारकस्यैष किंचिदिहकज्जमाणं,उवग्यकिरियं च होज्जाहि॥२३३०॥
स दीर्घः क्रियाकामो मयाऽनुभूयते ?, इत्याहतेन उक्तप्रकारेण क्रियमाणं वर्तमानक्रियाक्षणभावि कार्य नि
पइसमयकज्जकोमी-विमुहा संथारयाहिकयकज्जो । यमेन कृतमेबोच्यते, यत्तु कृतं तद्भजनीय विकल्पनीयम् । कथ. म? इत्याह-किचिदिह कृतं क्रियाप्रवृत्तिकालनावि क्रियमाणमु.
पइसमयकज्जकालं, कहं संथारम्मि लाएसि ॥२३२३॥ व्यते, अन्यत्तूपरतक्रियं चक्रापाकापुत्तीर्ण कृतं घटादिकार्य न गतार्या, नवरं सस्तारकेणाधिकृतं प्रस्तुतं कार्य यस्यासी संक्रियमाणमुच्यते, उपरतक्रियत्वादिति ॥ २३२० ॥
स्तारकाधिकृतकार्य प्रति समासः॥१३५३॥ तदेवं सामान्येन प्रतिपाद्य प्रस्तते जमालिसंस्तारकेडम सका तदेवं स्थविरेयुक्तिभिः संबोध्यमाने तस्मिन् कि संजातमित्याहसमपि स्थविरोक्तं युक्तिकलापमायोजयमाह
सो उज्जुसुयनयमयं, अमुणं तो न पढिवजए जाहे। जं जत्य नभोदेसे, अत्युच्चइ जत्थ जत्थ समयम्मि । ताहे समणा केई, उवसंपण्या जिणं चेव ॥३४॥ तं तत्य तत्थ मत्युय, मत्युव्वंतं पि तं चेव ॥२३२१॥ पियदंसणा वि पक्षणो-ऽणुरागो तम्मयं चित्र पवष्ठा । प्रास्तीर्यमाणसंस्तारकस्य यद्यावन्माचं नन्नादेश यत्र यत्र स- ढंकोवहियागणिद-कुवत्थदसा तयं जणइ ।। २३२५ ।। मये (प्रत्पुब्बा) पास्तीर्यते तत तावन्मानं तस्मिन्नभोदेश तत्र सावय! संघाही मे, तुमए दकत्ति सो वि अतमाह। तत्र समये भास्तीर्णमेव भवति, प्रास्तीर्यमाणमपि च तदे.
ना तुज्ज मज्कमाएं, दतिमो न सिर्फतो॥२३२६॥ चोच्यते । एवमुक्तं भवति-सर्वोऽपि संस्तारक पास्तीर्यमाणो नास्तीर्ण इति' क्रियमाणं कृतम् ' इत्यादि महावीरवचनं
दकं न डज्कमाणं, जइ विगएऽणागए वे का संका। व्यबीकमेव जमालिमन्यते । एतचायुक्तम्, नगवचनानिमाया.
काले तयभावाश्री, संघामी कम्मि ते दहा ॥१३२७॥ परिकानातासर्वनयात्मकंदिभगवद्वचनम् । ततश्च 'क्रियामाण-| चतम्रोऽपि गाथा गताः , नवरम ऋजुसूत्रो निश्चयनयविशेषः। मकृतम्' इत्यपि जगवान् कथंचिद् व्यवहारनयमतेन मन्यत (पियदसणा विति)आह-ननु पूर्व 'सुदर्शना' इति तस्या नाम पव, परम "चलमाण चलिए, नईरिज्जमाणे नईरिए" इत्या
प्रोक्तं, कथमिदानी प्रियदर्शनेत्युच्यते । सत्यं, किं त्विदमपितदिसूत्राणि निश्चयनयमतनैव प्रवृत्तानि । तन्मतेन च क्रियमाणं | स्था नाम द्रव्यम् । तथा चोक्तम्-" तेयसिरिंच सुरुवं, जणसंस्तृतम्, इत्यादि सर्वमुपपद्यत एव । निश्चयो हि मन्यते-प्र- इय पियदसणं धूयं " इति । " कोवहिय" इत्यादि । खाथमसयादेव घटः कर्तुं नारब्धः, किं तु मृदानयनमर्दनादीनि भ्यायपौरुषी कुर्वत्यास्तस्या आपाकाद् गृहीत्वा ढलेनोपहितः प्रतिसमयं परापरकार्याएयारज्यन्ते,तेषां च मध्ये यश्व समये
क्किप्तो योऽनिस्तेन दग्धो वस्त्रदेशो यस्याः सा दोपहिताप्रारज्यते तत्तत्रैव निष्पद्यते, कार्यकाल-निष्ठाकासयोरेकत्वात्,
निदग्धवस्त्रदेशा सती तं दई भणति, सोऽपि तां प्रियदअन्यथा पूर्वोक्तदोषप्रसंगात् । ततः क्रियमाणं कृतमेव नवति ।
र्शनामाह-" दर्छ" इत्यादि चतुर्थगाथाया अयं प्राचार्थः । एवं प्रस्तुतः सस्तारकोऽपि नाघसमयासोंऽपि संस्तरीतुमा
ननु यदि दद्यमानं दाइक्रियाक्षणे वर्तमाने वखं न दग्धमिरज्यते,कि स्वपरापरे तवयवाः प्रतिसमयमास्तीयन्ते.तेषां च
ति भवङ्गिरुच्यते, ततो विगते उपरते, अनागते षा भविष्यति मध्ये यो यत्र समयेऽवयवः संस्तरीतुमारज्यते स तत्रैवास्तीर्य
दाहक्रियाकाले का शडून वस्त्रदाढविषया?, तदभावाद-दाहते, परिपूर्णस्तु संस्तारकइचरमसमय एष संस्तरीतुमारज्यते
क्रियाया विनष्टानुत्पन्नत्वेन सर्वथा भन्नावादित्यर्थः । अतो तत्रैव च निष्पद्यत इति । संस्तीर्यमरणं संस्तीर्णमेव भव
वर्तमानातीतानागतलकणे कालत्रयेऽप्युक्तयुक्तितोऽदग्धत्वात तीति ॥ २३२१ ॥
कस्मिन् काले पाये ! ते तव सबाट मया दग्धेत्युच्यताम? "दीस दीहो व जमो" (२३११) इत्यत्राह- इति ॥ २३५४ ॥ २३२५ ॥२३२६ ॥ २३५७ ॥ बहुवत्थत्तरण विनिम्प-देसकिरियाकन्जकोमीणं ।
अथ प्रायें ! त्वमेवं मन्यसे, किम् ? इत्याहमनसि दीई काझं, जइ संथारस्स किं तस्स ॥३श्शा अहवान कमाणं, दई दाहकिरियासमतीए। यदि नाम बहुबलास्तरणविनिनदेशक्रियादिकार्यकोटीनां सं.
किरियाऽभावे दर्व, जइ दळं किं न तेसुकं ॥२३२॥ बन्धिनं दीर्घकालं मन्यसे जानासि त्वं, ततः संस्तारकस्य तस्व अथ चैवं भूषे-दह्यमान न दग्धं, किंतु दाहक्रियासमाप्ती किमायातम् । इत्यकरघटना । विभिन्नो देशो यासा ता वि- दग्धम । नन्वेवं सति दाहक्रियाऽभावे दग्धमित्युक्तं भवति । भिन्नदेशाः, ताश्च ताः क्रियाइच विजिनदेशक्रियाः, वस्त्रस्यो- पतचायुक्तम, यतो यदि दाहक्रियाऽनाव दग्ध, तदि त्रैलोक्य. पसंकणत्वात् कम्बलानां चास्तरणं वस्त्रकम्बमास्तरणं, तस्य मपिकिन 'दग्धम्' इत्यत्रापि संबध्यते, यथा बस्ने तथा त्रैलोविनिनदेशक्रिया वस्त्रकम्बलास्तरणविभिनदेशक्रियाः, तदाद- क्येऽपि दाहक्रियाऽभावस्य तुल्यत्वादिति ।। २३२८॥ यश्च ताः कार्यकोटयश्च तास्तथा, बह्वयश्च ता बरकम्बलास्त
ततः किमिह स्थितमित्याहरणविभिन्नदेशक्रियादिकार्यकोटयश्च बहुवलकम्बलास्तरण
नज्जुमुयनयमयामो, बीरजिणिदवयणावलंबीणं । विभिन्नदेक्रियादिकार्यकोटय इति समासः, तासामिति । भादिशब्दः स्वगतानेकभेदस्यापकः, कार्यणां च कोटिसं
जुज्जेज मज्जमाण, दडं वोतुं न तुम त्ति ॥३२॥ स्यत्वमिदापि पूर्ववद्भावनीयमिति ॥ २३१२ ॥
उत्तानार्था ॥२३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org