________________
(१४११) जमालि निधानराजेन्द्रः।
जमालि पा । बिचमाने हिवस्तुनि पर्यायविशेषाधानबारेण कश्चि- दिह प्रष्टव्योऽसि-किं भवतः कार्य क्रियया क्रियते,उत तामन्तकरणानियाचुपचत एव, यथा-"माकाशं कुरु, पादौ कुरु, रेणाऽपि भवति । यदि क्रियया, तहिं कथं साऽन्यत्र समये, पृष्ठं,कुछ" इत्यादि। अविद्यामाने तु सर्वथा नायं न्यायः सं- अन्यत्र तु कार्यम् न हि सदिरे वेदनक्रियायां पलाशे छेदःसभवति, सर्वथा प्रसस्वात् खरविषाणवदिति । यदि च पूर्व मुपजायते ।किच-"क्रियोपरमे कार्य भवति, न तु क्रियास. कारणावस्थायामभूतमसत् कार्य जायते, तहिं मृपिएडाद ब्रावे" शति बदता प्रत्युत कार्योत्पत्तेर्विघहेतुः क्रियेति प्रतिघरवत् सरविषाणमपि जायमानं किंन रश्यते, असत्वाविशे- पादितं भवति । ततश्च कारणमप्यकारणमिति प्रत्यक्षादिवि पाद| अथ खरविषाणं भवन दृश्यते, तहिं घटोऽपि तथैवास्तु, रोधः। अथ क्रियामन्तरण कार्यमुपजायते इत्यन्युपगम्यते, 'विपर्ययो वेति ॥ २३१४॥
साहिं घटादिकायार्थिनां निरयंका सर्वोऽपि मृन्मदनपिपमधिबमुक्तम्-"दीस दोहो य जओ" (२३११) इत्यादि, तत्राह
धानचक्रारोपणम्रमणादिक्रियारम्नः, अतो न कर्तव्यं मुमुक्षु
निरपि तपःसंयमादिक्रियानुष्ठानं, तदनन्तरेणापि मुक्तिसुखसिपइसमउप्पमाणं, परोप्परविलक्खणाण सुबहूणं।
खेन चैवम, तस्मात् क्रियाकाल एव कार्य, न पुनस्तपरम दीहो किरियाकामो, जश्दीस कित्थ कुंजस्स ।।२३१५॥ इति ॥१३१७॥ यदि माम प्रतिसमयोत्पन्नानां परस्परविलकणस्वरूपाणां पुनरप्याह-ननु मृदानयनतन्मदनादिकश्चक्रादिचिन्नताकसुबहीनां शिवकस्थासकोशकुशूलादिकार्यकोटीनां क्रियाका• रणकार्यपर्यन्तो दीर्घ एवं मया घटनिर्वर्तनक्रियाकानोऽनुरलनिष्ठाकासयोरेकत्वेन प्रतिप्रारम्भसमयनिष्ठाप्राप्तानां दीकि- यते, मातु यत्रैव समये प्रारज्यते तत्रैव निष्पद्यत इत्यनुनूयते, याकानो रश्यते, तर्हि कुम्नस्य घटस्य किमत्रायातम् । श्व- तदेतत्कथमित्याहमुकं भवति-मृदानयनमर्दनपिएमविधानादिकालः सोऽपि
पइसमयकजकोडी-निरवेक्खो घरगया हिलामो सि। घटनिर्वर्तनक्रियाकाल ति तबानिप्रायः। मयं चायुक्त एव । मतः तत्र प्रतिसमयमन्यान्येव कार्याएयारभ्यन्ते, निष्पाद्यन्त च,
पासमयकज्जकालं, यूनाई! घडम्मि लाएसि ॥२३१॥ कार्यस्य कारणकालनिष्ठाकालयोरेकत्वात् । घटस्तु पर्यन्तस- हन्त! यद्यपि प्रतिसमयमन्यान्यरूपाः कार्यकोटयः तत्रोत्पद्यन्ते, मय एघारभ्यते, तत्रैव बनिष्पचत इति कोऽस्य दीपों निर्व- तथाऽपि निरपेकस्त्वम्-निष्प्रयोजनत्वेनाविवक्षितत्वादुत्पथतकियाकामः इति । २३१५ ॥
मा अपि तास्त्वं न गणयसीत्यर्थः। कुतः!, यस्माद् घटगता. मथान्यप्राक्तनकालसमयेष्वपि घटः किं न हश्यते १, इत्याह
निनाषोऽसि,सप्रयोजनत्वेन तस्यैव प्रधानतया विवक्तितत्वात् । प्रभारने अनं, किह दीसउ जह घडो पढारंभे ।
'घट होत्पत्स्यते' इत्येवं तत्रैव तवाभिलाषः, अतः प्रतिसमय
कार्यकोटीनामदर्शकत्वैन स्थूलमते! प्रतिसमयकार्यसंबन्धिनसिक्कादओ न कुंजो,किह दीसऍ सो तदकाए।।२३१६॥
मपि कासं सर्वमपि घटे लगयसि-'सर्वोऽप्ययं घटोत्पत्तिकालः' मन्यस्य शिवकादेरारम्भे अन्य घटलकणं काय कथं - इत्येवमध्यवस्पसि,त्वमित्यर्थः,तो मिथ्यानुजयोऽयं तवेत्यनिश्यते ।नदि पटारम्भे घटः कदाचिदपि दृश्यते। अतः किमु. प्रायः, एकसामयिक एव घटोत्पत्तिकाले बहुसामयिकत्वग्रहध्यते-"नारंभे चिय दीस" त्ति । शिवकादयोऽपि कुम्भक- खेन प्रवृत्तेः। अत्राह-ननु प्रतिसमय कार्यकोदय उत्पद्यमानापान भवन्ति, किं तु ततोऽन्य पवेति कथं तदकायामप्यसौ स्तत्र न काचन संवेद्यन्ते, किं वपान्तराले शिषकस्थासकोकुम्भो इयते । अत एव तदप्यतया प्रोच्यते " न सिबाद- शादीनि कानिचिदेव कार्याणि संवेद्यन्ते । सत्यम, किं तु स्थू. काप" इति ॥२३१६॥
लान्येव शिवकादिकार्याणि, यानि तु प्रतिसमयभावीनि सूक्ष्म__ यत्ततम्-“दीसास" इत्ति, तत्राह
कार्याणि तानि ग्यस्तो व्यक्त्या नावधारयितुं शक्नोति, पर अंते चित्र आरडो, जहदीसइ तम्मि चेव को दोमो ।
प्रतिसमयकार्याणां प्राहकारयनन्तसिमकेवलिना बानान्यु. अकयं वसंपइ गए,कह कीरउ कह व एस्सम्मि॥२३१७।।
त्पद्यन्ते, तान्यपि तत्रापान्तराले कार्याएयेव, इति घटन्त एवं प्र
तिसमयं कार्यकोटय इति ॥ २३१८ ॥ मन्त एष क्रियाकणे प्रारम्धो घटो यदि तत्रैव दृश्यते तर्दि
. अत्र प्रेरकः प्राहको दोषः १, न कश्चिदित्यर्थः । यदुक्तम्-" तो न हि किरियाकाले" इत्यादि । तत्राह-"अरुयं चा" इत्यादि । यदि च संप्रति
को चरमसमयनिपमो, पढमे च्चिय तोन कीरए कज्ज । वर्तमानक्रियाकणे न रुतं कार्यमितीच्यते तदा गते मतिकाम्ते,
नाकारणं ति कर्ज, तं चेवं ताम्म से समए ॥३१॥ एण्यति-अनागते च क्रियाकणे कथं नाम तत्कार्य क्रियताम। ननु यदि कार्यस्य दीर्घः कियाकालो नेप्यते, किंत्वेकसामामकथचिदित्यर्थः । तथाहि-नातीतभविष्य क्रियाकणी कार्य-| यिक एव, तहिं कोऽयं चरमसमयनियमो, येन तत्रैवोत्पद्यते कारकी, बिनष्टानुत्पन्नत्वेनासस्वात। खरविषाणवत, अतः कथं घटादिकार्यम्-न घटत एवायं नियम इत्यर्थः। तत एतचिय. कियान्ते कार्य स्यात् । तस्मास्क्रियमाणमेव कृतमिति । यदि
स्मारिक्रयमाणमव कृतामेति । यदि माभावात् किं प्रथमसमय पर कार्य न क्रियते-अपितु किचक्रियमाणमपि न कृतंक तर्हि रुतभिति वक्तव्यम्। क्रिया- यत एवेति काका नीयते । अत्रोत्तरमाह-अकारणं काय न बिगम इति चेत् । तदयुक्तम् । तदानी क्रियाया प्रसस्वात् तद- भवति. तयाम्पसमये,पद (से) तस्य घटस्य कारणमस्ति, न सावेऽपिचकार्योत्पत्ताविष्यमाणायां कियारम्नारप्रागपि कार्यों- तत्प्रथमसमये, पता कथं तत्रोत्पद्यते', अन्वयव्यतिरेकसमधि. स्पतिः स्यात्, क्रियासमाविशेषाद । अथ संप्रतिसमयः क्रिय- गम्यो रिकार्यकारणभावः, अन्वयव्यतिरेकाभ्यां चान्त्यसमय माणकाला, तदनन्तरस्तु कृतकालो,न च क्रियमाणकाले कार्य- पव घटाःकार लक्ष्यत इति तत्रैव तत्पद्यत इति युक्त मस्ति, इत्यतः खल्वकृतं कियते, तमित्यभिधत्से।नम्बर-1 एमपरमसमबनियम इति ॥ २३१६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org